sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
ka eṣa bhagavān buddhaḥ kaśca saṃgho bhidhīyate
|
T09
|
bhṛtaka khallakaṃ bandha
|
T08
|
pānaagārāṇyanekakakṣyāṇi vibhaktaśayanaāsanavanti pānauddeśāni gandhamālyaudakavanti ṛtusukhāni kārayet
|
GS38
|
adyānena mahāvyālo yaśodānandasūnunā
|
GP10
|
śive svāhā
|
K12
|
kareṇuśatasāhasraṃ vājino niyutāni ca
|
GP11
|
tshe rabs lnga brgyar khor lnga brgya dang gnag rdzi rnams su skyes par gyur to
|
T
|
tuṅganakhaḥ
|
T17
|
On one occasion Ven
|
E
|
yathāṅgulyagreṇāṅgulyagrasparśane
|
GSP33
|
ya evaṃ jñāsyate jñānaṃ buddhajñānamacintiyam
|
XX
|
tathā sabrahmacāriṇaṃ rājānaṃ ca
|
GV06
|
One who has discarded this clinging to renewal of existence is a man who has realized the highest knowledge
|
E
|
bras dang snod sta gon byas nas
|
T
|
tatra prītyātmakaṃ sukhātmakaṃ sattvam
|
GSP31
|
eṣa sya pītaye suto harirarṣati dharṇasiḥ
|
GV00
|
yat pūrṇayā juhoti na bhrātṛvyāya lokam uñśiṃṣaty ūrjo vā etad rūpaṃ yat pūrṇaṃ yat
|
GV00
|
tatra sa mahiṣaḥ pūrvajanmavṛttim anusmaran
|
K14
|
inameṃ se esa esa esa ḍibbe palaṭa kara khāī meṃ gira gae vahīṃ esa esa aura janarala bogī palaṭa gaī haiṃ isa hādase ke kāraṇa bhopāla aura dillīrelamārga para yātāyāta meṃ bādhā āī hai
|
H
|
isa ādeśa ko sunate hī rāmanārāyaṇa ghoṣāla ne kahā śivāste santupaṃthānam
|
H
|
dātā
|
T17
|
mtshang dru ba dang
|
T
|
yathā bījāṅkurābhyāṃ tu ananyatvamanādimat
|
GR14
|
tatra tāvat svato janma saṃvṛtyāpi na yujyate
|
T04
|
etayā tadalaṃ mestu tucchayā pūrvacintayā pauruṣaṃ yāti sāphalyaṃ vartamānacikitsayā
|
GSP27
|
ayaṁ mānavacaritrasya katicit truṭīḥ yathā gṛṇāti tathaiva tāsāmatikramāyāpi upāyaṁ darśayati
|
T02
|
vākyadvayasyeti
|
GS39
|
api tu khalu punaḥ subhūte bhaviṣyaṃty anāgate dhvani bodhisatvā mahāsatvā paścimāyāṃ paṃcāśatyāṃ saddharmavipralope vartamāne śīlavaṃto guṇavaṃtaḥ
|
K06
|
ity āditaduktaprakāreṇaiva cetanācetaneṣu sarvabhūteṣu ātmano
|
GR14
|
ghrāṇasaṃsparśaś cakṣuḥsaṃsparśaśrotrasaṃsparśayo na saṃvidyate nopalabhyate
|
K02
|
ity ākārāḥ sarvākārajñatādhiṣṭhānāḥ ity uktā ākārāḥ
|
K03
|
It took us three days to walk home
|
E
|
tadā halamukhī syāt
|
T12
|
prathamo vargaḥ
|
K01
|
indum
|
GV01
|
vahīṃ spārṭā kerājā ejisalāsa apane rājya ke pradhāna maṃtrī pradhāna senāpati aura mukhyakhajāṃcī ādi anya ucca adhikāriyoṃ kī lāparavāhī aura manamānī se pareśāna hocuke the
|
H
|
saṃgatha ityetatsaṃ te payāṃsi samu yanti vājā iti raso vai payo nne vājāḥ saṃ te rasāḥ
|
GV03
|
trirātraupoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyaudakena secayet
|
GS38
|
kāraṇaṃ hi tat tasya yadyadanvayavyatirekāvanuvarttate na tu tadrūpaṃ tathā ca vahnerdhūmo meghādibhyo jalamiti tatra nāsti sarūpateti na kāryakāraṇabhāvaḥ syāt
|
T11
|
tatsvarūpaṃ nāraden oktam
|
GSD36
|
praveśakāritvād buddha iti
|
T05
|
tathā ca guṇībhūtavyaṅgyasya dhvaneśca sandehasaṅkara iti bhāvaḥ
|
GK16
|
de lta ma yin te
|
T
|
de dag gal te
|
T
|
Va yamna santamna vāasantamnaaśrutamna bahuśrutam c
|
GSD37
|
avidāma devān divyān viditavantaḥ
|
GSP31
|
la bag yod pas spyad par bya bai bsngags pa
|
T
|
evam abhyāsa yogena
|
GSP34
|
yo vijñānasyāśleṣaḥ ayaṃ vijñānasyāsaṃbandhaḥ
|
K05
|
glang po chei gtso bo lus chen po lhung ma thag tu
|
T
|
Thus both the speaker and listener must act in line with the words of a teaching if it is to bear fruit
|
E
|
tac ca sarvakriyāsv api samānaṃ kartṛtvādeḥ avidyākṛtatvam avikriyatvāt ātmanaḥ
|
GSP33
|
yāvatpaśyāmi madhyāhne snānakāla upasthite
|
GP12
|
You cant just jump on the bicycle and ride off with a perfect sense of balance
|
E
|
evaṃ jīvaḥ puruṣaḥ pudgalaḥ kārakaḥ vedakaḥ
|
K10
|
na khalu liṅgaparāmarśo numitiḥ
|
GSP29
|
anuvrajāmy ahaṃ nityaṃ pūyeyety aṅghrireṇubhiḥ
|
GP10
|
vidyāvibhaktadeho tha sarvābhir yugapat saha araṃstāsurakanyābhis tābhiḥ saha nṛpātmajaḥ
|
GK21
|
co yasmādarthe
|
GSP28
|
deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja
|
GE09
|
svato nyāṃ vikriyāṃ mauḍhyādāsthitāmañjasaikṣata
|
GSP31
|
pujitā pūjitā
|
T02
|
kṛtvāhutiṃ tava krūra apaḥ spṛśanti karmasu
|
GP11
|
bālā vayaṃ tulyabalaiḥ krīḍiṣyāmo yathocitam
|
GP10
|
khyi dang
|
T
|
Weve had it pushed on us as a virtue from some circles The less a particular proposition or idea makes sense then the more faith you have in it the better which is a real insult to the human mind
|
E
|
jātaḥ anu
|
K14
|
lam po che dang
|
T
|
tisro vāca udīrate gāvo mimanti dhenavaḥ
|
GV00
|
nye bai nyon mongs pa dang bral ba
|
T
|
ratnopamacittotpādātṛptābhinirhāratayā sarvajñabhūmyabhilāṣaṇatayā tathāgatabalavaiśāradyāveṇikabuddhadharmādhyālambanatayā
|
K09
|
praveśamahāsamayamudrāṃ bandhāna iti kṛtvā
|
K12
|
prāṇadhāre samīkṛtya srucā dhārāṃ vinikṣipet
|
GR13
|
Any desirepassion with regard to feeling perception fabrications consciousness is a defilement of the mind
|
E
|
ṛddhipādābhijñā katamā
|
T07
|
śeṣaḥ iti kim
|
GS24
|
na calanti
|
K03
|
There is the case where a monk remains focused on mental qualities in of themselves with reference to the five hindrances
|
E
|
vahāṃ kī larakiyāṃ apanī klāsa aṭaiṃḍa karaneke lie cāra jagaha jātī haiṃ
|
H
|
manasijeṣuśatāhatam āśaye sa parirudhya manas tadanūśanāḥ
|
GSP35
|
ta saṃ paṃ pṛ kā
|
T16
|
phalguḥ prokto male sāre niḥsāre phalgu vācyavat
|
T17
|
Aflame I say with birth aging death with sorrows lamentations pains distresses despairs
|
E
|
iti vācyam
|
GSP28
|
ityasakṛdabhayaśruteḥ
|
GSP29
|
kiñca mālādau mahatī māletyādimahetvādivyavahāro yaḥ sa kathambhavet mahattvaguṇasya dravyasamavāyānna ca mālādikandrabyaṃ upacārāditi cet tadasat yataḥ
|
T11
|
mahad etad adhiṣṭhānaṃ purāṇe tad adhiṣṭhitam
|
GP11
|
sā nirasteti sūcitam
|
GSP28
|
garbhavatī tathā choṭe baccoṃ ko stanoṃdvārā dūdha pilāne vālī mahilāoṃ ke lie kailśiyama kā aṃtagrahaṇa anivāryahai
|
H
|
iti mahākapijātakaṃ catuviṃśatitamam
|
T09
|
aye ko nu khalv eṣa rohitakīyair mārdaṅgikaiḥ kaṃsapātraveṇumiśrair yodheyaka
|
GK20
|
na calati nijavarṇadharmato yaḥ
|
GR14
|
tasya asyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgacchanti
|
K09
|
karṇikayā āmuktayālaṃkṛtaḥ
|
K10
|
ntareṇālaṃbanapratyayena
|
T07
|
idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam
|
K03
|
namo stu te śaṃbhujaṭāviniḥsṛte
|
GP11
|
adhaḥśarīre śopho tra daurbalyaṃ maraṇaṃ tataḥ
|
GS40
|
atha pūrvavat kramasopānarītyā sukhalabhyaṃ guṇaparikarasevālīlā
|
GR14
|
dinābdamāsahorāṇām adhipā na samāH kutaH
|
GS41
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.