sentences
stringlengths
1
18.1k
label
stringclasses
76 values
tatas taṃ kapimāpṛcchya preyasīsadanaṃ ca tat yayau niścayadatto dyāmutpatyāṅke dhṛtastayā
GK21
svenaivainametadbhāgena svena rasena prīṇāti
GV03
yasmin samaye na niṣaṇṇo bhavāmi
K05
Because the medi
GSP31
māṃ mālāṃ
T17
nyaśvinyādyanyagnibhasyāpasavye
GS41
mahāpraśno mahārāja yastvayā paripṛcchitaḥ
GP12
from things of the same class or species as well as from
GSP31
bharato vādyabhedepi dauṣyantau sañcare naṭe
T17
dge slong gang gis de rab tu phyung bai dge slong de
T
Seeing this the instructed disciple of the noble ones grows disenchanted with that
E
Rajatarangini ed Stein
GK19
So dont be disdainful of its potential
E
ma mchis pas
T
PB vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva
GV02
suraṃga kā muṃha eka gaḍḍhā khoda kara banāyā gayā thā bāṃsakā eka phrema thā jisako kīcarase pota diyā gayā thā aura usase suraṃga kā muṃha ḍhakadiyā gayā thā
H
yathāha manuḥ
GSD36
ubhābhyāṃ pāṇībhyām ātmānaṃ tāḍayati
T08
apsu tejasi vāyau ca kāraṇaguṇapūrvāḥ pākajā na vidyante
GSP32
jīveśayorbhidā caiva jīvabhedaḥ parasparam
GSP33
vyāsasaṁhitāyā mate vedānāṁ ca purāṇānāṁ ca madhyenyonyasambandhosti
T02
yad etad ucyate gandha ity advayasyaiṣā gaṇanā kṛtā
K02
prakṛtyaivādhyātmaṃ samādhātumaśakyatvāt
T06
yairetanmadhyaṣaṭkaṃ tu kṣetreśāṅghrikajaissthitaiḥtam
GR14
tadā tathāgato devasya vacanaṃ śrutvā tūṣṇīṃ anvajñāsīt
K14
kara rāśi kī prāpti kā samaya hī sarakārīkṣetra ke āya stara meṃ parivartanoṃ kā nirdhāraṇa hotā hai
H
mārgasambhāraḥ
T03
sādhakaśirasi hastamudrādinā paṭābhiṣeko vidhīyate
T16
bhrama nahīṃ nahīṃ nahīṃ abhī mere netra nisteja nahīṃ hue merībuddhi būrhīnahīṃ ho gaī hai
H
de la re zhig bcom ldan das yongs su mya
T
upāyayānaṁ
T16
bhagavan yad vayaṃ sarve vimuktakarmabaṃdhanāḥ
K14
Skmsauka
GK22
ata eva bhagavān sarvākārajñānatvena vyavasthāpayāmāsa
T04
yathānevaṃvido bhedo yata ātmaviparyayaḥ
GP10
sa mahāyānaśraddhāyatano na bhavati
T04
teṣāṃ pratibimbāni paśyati khe pradhāvataḥ
K12
tenadvayamannaadyamāpnuvantyapsucaramcapariplavamca
GV02
de dag gis smras pa
T
tena tasmin vicaratā vikrameṇa tadā tu vai
GP11
śamathe samaprāpte copekṣāyāṃ pradadhāti
T06
sacāmarapatākāḍhyaṃ sāśvebhapuruṣāyudham
GSP35
virāgato dharmamavekṣate sadā asaṃskṛtaṃ dharmam anitya nirvṛtaḥ
K08
āḥ pāpau gacchathaḥ kveti vadatas tasya gehinī sā dṛṣṭvotthāya dhigjālmety uktvā dhūliṃ mukhe nyadhāt
GK21
tadabhāve mūlabhāvāt kathaṃ bhaveyuḥ tādṛyastathāgatakāyasampada iti
T03
śṛṇu rājan samādhāya yathā me guruṇoditaṃ
K14
tadagre tatsarittīrthataṭe vaṭamahātarum apaśyal lambamānaṃ ca tasminnarakaraṅkakam
GK21
mi des gnyen rnams kyi drung du song ste skabs de smras pa
T
tathā hyevamevedamiti yathokte tha dṛḍha pratītiḥ syāt
GV05
apamṛṣṭaṃ naṣṭaṃ malaṃ yasyāḥ sā tena keneti praśnaḥ manaścandramasaḥ kathambhūtasya kāma eva kalaṅkaḥ asyāstīti tādṛśasya
GSP27
avakrāmanty avakramiṣyanti ca
K02
sarvadharmāpramāṇataḥ prajñāpāramitā anugantavyā
K05
mahākaruṇāviviktatayā pūrvāntato bodhisattvo nopaiti
K02
saṃbuddhaśāsanaṃ dhṛtvā śraddhābhaktisamanvitā
K14
āha kyā sukūnahai vahā vaha sacamuca jannata hai
H
tena kṣaṇalavamuhūrtena samantāddaśasu dikṣvanekeṣu gaṅgānadīvālukopameṣu buddhakṣetrakoṭīniyutaśatasahasreṣvanekeṣāṃ
K12
lokān sīdati sīdantīyena tuṣṭuvānaḥ
GV02
śokasyāsya kadā pāraṃ rāghavo dhigamiṣyati
GE09
samprati rasāyanādisiddhir vaidyādhīnā tena vaidyastutim ārabhate ya ityādi
GS40
mātāmahyā dhanāt kiṃcit pradeyaṃ prītipūrvakam
GSD36
saṃstutya tvadguṇaughāvayavam aniyateyattam āptaṃ mayā yat
T01
natu phalamātram
GSP28
vasānaṃ carmavaiyāghraṃ vasārdraṃ rudhirokṣitam
GE09
na cāśmādau prasaṅgaḥ
GSP33
dayā sarvabhūteṣu kṣāntir anasūyā śaucam anāyāsomaṅgalam akārpaṇyam aspṛheti
GSD37
vedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā
K02
nīveṣṭakaṃ sarjarasaṃ sihlakaṃ gulgulūrasam
K12
paricchinnapravṛttiviṣayaprāpaṇaṃ samyagjñānatvaṃ pratyakṣānumānayoraviśiṣṭaṃ śakyaprāptiviṣayañca suP A
T16
sarve jīvantijīv jantavasc
GSD37
When a disciple of a teacher attains this sort of grand distinction Lohicca that is a teacher not worthy of criticism in the world and if anyone were to criticize this sort of teacher the criticism would be false unfactual unrighteous blameworthy
E
arśotisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ
GS40
kanyāścatasraḥ śuddhākhyā śuklā droṇāmṛtā tathā
T09
yo brahmacārī striyam upeyāt soavakīrṇī
GSD37
unake anusāravartamāna tibbatībarmā bhāṣābhāṣī loga yathā himālaya ke bhoṭa caṃbā ke lāhule kullū ke mālāṇā nivāsī kinnara nelaṃga ke jāra nepāla ke guruṃga ādisabhī jātiyāṃ kirātavaṃśa se saṃbaṃdhita haiṃ
H
na ca sarvajño sau na ca na gṛhlāti kāryakāraṇayor niyamam
T16
dṛṣṭāḥ śrutaṃ kathayatāṃ dūtānāṃ ca yamājñayā
GP12
śailān bahantam kimiva surapati ḍimbanihitān nidhīniva ḍimba upallava
GK19
na ca nāma bhagavaṃ kaścid dharma upalabhyate nāpi kaścit tathatāyāṃ sthāsyati nāpi
K05
śakro pi devānām indraḥ pañcamātrāṇi chatraśatāny ādāya bhagavato vāmenopanāmitavān
K12
na tādātmyam
GSP29
śalākā
T17
K says te gatvā vindhyamālokayan kiṃbhūtam dhanusasthānasya
GK19
mahāsāgaraprabhāgambhīradharaḥ
T17
Now in this Dhamma and Discipline Subhadda is found the Noble Eightfold Path and in it alone are also found true ascetics of the first second third and fourth degrees of saintliness
E
kiṃ śriyā kiṃ ca rājyena kiṃ kāyena kimīhitaiḥ dinaiḥ katipayaireva kālaḥ sarvaṃ nikṛntati
GSP27
pratirodhakāḥ pramattasyaaparahanti
GS38
He enters remains in the third jhana of which the Noble Ones declare Equanimous mindful he has a pleasant abiding He permeates pervades suffuses fills this very body with the pleasure divested of rapture
E
gṛhatyāgī saṃnyāsiyoṃ ko bāraha varṣa bāda ekabāra apanī janmabhūmi avaśya jānā cāhie
H
vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṃ śatrūyantaṃ jaghāna
GV01
so yaṃ tayānugata ātmana āṇḍakośaṃ
GP10
tasthau pratīkṣamānaś ca tatraiva sa tadāgamam sāpi tasyāntikaṃ dharmadattasya vaṇijo yayau
GK21
anvācinotiantareṇāpi ceti vādaḥ pañcāvayavopapanna
GSP29
catvāri yathābhūtaparijñānāni yathāparyeṣitāni nāmādyanupalabdhijñānāni
T06
namaste bhagavannātha sadā te śaraṇaṃ sthitāḥ
K08
latālīlālayā brahmanvipine vanadevatā yaścaitrasitapakṣasya trayodaśyāṃ smarotsave
GSP27
ye donoṃ granthaunakīaisī mahān qatiyāṃ haiṃ jinake dvārā unhoṃne atimana vedoṃmeṃ pratipādita ṛtacit aura upaniṣadoṃ kī bhāṣā meṃ vijñāna ke parama satya kā śrutiprakāśakiyā haiṃ
H
śīlaṃ dauḥśīlyam iti na manyate
K03
saiṃhī ca dṛg mandamataṅgajasya
GS41
śabdāsahatvaṃ tandrā ca vikṣaye ṅgaśirotiruk
GS40
sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ
GV01