sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
tatas taṃ kapimāpṛcchya preyasīsadanaṃ ca tat yayau niścayadatto dyāmutpatyāṅke dhṛtastayā
|
GK21
|
svenaivainametadbhāgena svena rasena prīṇāti
|
GV03
|
yasmin samaye na niṣaṇṇo bhavāmi
|
K05
|
Because the medi
|
GSP31
|
māṃ mālāṃ
|
T17
|
nyaśvinyādyanyagnibhasyāpasavye
|
GS41
|
mahāpraśno mahārāja yastvayā paripṛcchitaḥ
|
GP12
|
from things of the same class or species as well as from
|
GSP31
|
bharato vādyabhedepi dauṣyantau sañcare naṭe
|
T17
|
dge slong gang gis de rab tu phyung bai dge slong de
|
T
|
Seeing this the instructed disciple of the noble ones grows disenchanted with that
|
E
|
Rajatarangini ed Stein
|
GK19
|
So dont be disdainful of its potential
|
E
|
ma mchis pas
|
T
|
PB vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva
|
GV02
|
suraṃga kā muṃha eka gaḍḍhā khoda kara banāyā gayā thā bāṃsakā eka phrema thā jisako kīcarase pota diyā gayā thā aura usase suraṃga kā muṃha ḍhakadiyā gayā thā
|
H
|
yathāha manuḥ
|
GSD36
|
ubhābhyāṃ pāṇībhyām ātmānaṃ tāḍayati
|
T08
|
apsu tejasi vāyau ca kāraṇaguṇapūrvāḥ pākajā na vidyante
|
GSP32
|
jīveśayorbhidā caiva jīvabhedaḥ parasparam
|
GSP33
|
vyāsasaṁhitāyā mate vedānāṁ ca purāṇānāṁ ca madhyenyonyasambandhosti
|
T02
|
yad etad ucyate gandha ity advayasyaiṣā gaṇanā kṛtā
|
K02
|
prakṛtyaivādhyātmaṃ samādhātumaśakyatvāt
|
T06
|
yairetanmadhyaṣaṭkaṃ tu kṣetreśāṅghrikajaissthitaiḥtam
|
GR14
|
tadā tathāgato devasya vacanaṃ śrutvā tūṣṇīṃ anvajñāsīt
|
K14
|
kara rāśi kī prāpti kā samaya hī sarakārīkṣetra ke āya stara meṃ parivartanoṃ kā nirdhāraṇa hotā hai
|
H
|
mārgasambhāraḥ
|
T03
|
sādhakaśirasi hastamudrādinā paṭābhiṣeko vidhīyate
|
T16
|
bhrama nahīṃ nahīṃ nahīṃ abhī mere netra nisteja nahīṃ hue merībuddhi būrhīnahīṃ ho gaī hai
|
H
|
de la re zhig bcom ldan das yongs su mya
|
T
|
upāyayānaṁ
|
T16
|
bhagavan yad vayaṃ sarve vimuktakarmabaṃdhanāḥ
|
K14
|
Skmsauka
|
GK22
|
ata eva bhagavān sarvākārajñānatvena vyavasthāpayāmāsa
|
T04
|
yathānevaṃvido bhedo yata ātmaviparyayaḥ
|
GP10
|
sa mahāyānaśraddhāyatano na bhavati
|
T04
|
teṣāṃ pratibimbāni paśyati khe pradhāvataḥ
|
K12
|
tenadvayamannaadyamāpnuvantyapsucaramcapariplavamca
|
GV02
|
de dag gis smras pa
|
T
|
tena tasmin vicaratā vikrameṇa tadā tu vai
|
GP11
|
śamathe samaprāpte copekṣāyāṃ pradadhāti
|
T06
|
sacāmarapatākāḍhyaṃ sāśvebhapuruṣāyudham
|
GSP35
|
virāgato dharmamavekṣate sadā asaṃskṛtaṃ dharmam anitya nirvṛtaḥ
|
K08
|
āḥ pāpau gacchathaḥ kveti vadatas tasya gehinī sā dṛṣṭvotthāya dhigjālmety uktvā dhūliṃ mukhe nyadhāt
|
GK21
|
tadabhāve mūlabhāvāt kathaṃ bhaveyuḥ tādṛyastathāgatakāyasampada iti
|
T03
|
śṛṇu rājan samādhāya yathā me guruṇoditaṃ
|
K14
|
tadagre tatsarittīrthataṭe vaṭamahātarum apaśyal lambamānaṃ ca tasminnarakaraṅkakam
|
GK21
|
mi des gnyen rnams kyi drung du song ste skabs de smras pa
|
T
|
tathā hyevamevedamiti yathokte tha dṛḍha pratītiḥ syāt
|
GV05
|
apamṛṣṭaṃ naṣṭaṃ malaṃ yasyāḥ sā tena keneti praśnaḥ manaścandramasaḥ kathambhūtasya kāma eva kalaṅkaḥ asyāstīti tādṛśasya
|
GSP27
|
avakrāmanty avakramiṣyanti ca
|
K02
|
sarvadharmāpramāṇataḥ prajñāpāramitā anugantavyā
|
K05
|
mahākaruṇāviviktatayā pūrvāntato bodhisattvo nopaiti
|
K02
|
saṃbuddhaśāsanaṃ dhṛtvā śraddhābhaktisamanvitā
|
K14
|
āha kyā sukūnahai vahā vaha sacamuca jannata hai
|
H
|
tena kṣaṇalavamuhūrtena samantāddaśasu dikṣvanekeṣu gaṅgānadīvālukopameṣu buddhakṣetrakoṭīniyutaśatasahasreṣvanekeṣāṃ
|
K12
|
lokān sīdati sīdantīyena tuṣṭuvānaḥ
|
GV02
|
śokasyāsya kadā pāraṃ rāghavo dhigamiṣyati
|
GE09
|
samprati rasāyanādisiddhir vaidyādhīnā tena vaidyastutim ārabhate ya ityādi
|
GS40
|
mātāmahyā dhanāt kiṃcit pradeyaṃ prītipūrvakam
|
GSD36
|
saṃstutya tvadguṇaughāvayavam aniyateyattam āptaṃ mayā yat
|
T01
|
natu phalamātram
|
GSP28
|
vasānaṃ carmavaiyāghraṃ vasārdraṃ rudhirokṣitam
|
GE09
|
na cāśmādau prasaṅgaḥ
|
GSP33
|
dayā sarvabhūteṣu kṣāntir anasūyā śaucam anāyāsomaṅgalam akārpaṇyam aspṛheti
|
GSD37
|
vedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā
|
K02
|
nīveṣṭakaṃ sarjarasaṃ sihlakaṃ gulgulūrasam
|
K12
|
paricchinnapravṛttiviṣayaprāpaṇaṃ samyagjñānatvaṃ pratyakṣānumānayoraviśiṣṭaṃ śakyaprāptiviṣayañca suP A
|
T16
|
sarve jīvantijīv jantavasc
|
GSD37
|
When a disciple of a teacher attains this sort of grand distinction Lohicca that is a teacher not worthy of criticism in the world and if anyone were to criticize this sort of teacher the criticism would be false unfactual unrighteous blameworthy
|
E
|
arśotisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ
|
GS40
|
kanyāścatasraḥ śuddhākhyā śuklā droṇāmṛtā tathā
|
T09
|
yo brahmacārī striyam upeyāt soavakīrṇī
|
GSD37
|
unake anusāravartamāna tibbatībarmā bhāṣābhāṣī loga yathā himālaya ke bhoṭa caṃbā ke lāhule kullū ke mālāṇā nivāsī kinnara nelaṃga ke jāra nepāla ke guruṃga ādisabhī jātiyāṃ kirātavaṃśa se saṃbaṃdhita haiṃ
|
H
|
na ca sarvajño sau na ca na gṛhlāti kāryakāraṇayor niyamam
|
T16
|
dṛṣṭāḥ śrutaṃ kathayatāṃ dūtānāṃ ca yamājñayā
|
GP12
|
śailān bahantam kimiva surapati ḍimbanihitān nidhīniva ḍimba upallava
|
GK19
|
na ca nāma bhagavaṃ kaścid dharma upalabhyate nāpi kaścit tathatāyāṃ sthāsyati nāpi
|
K05
|
śakro pi devānām indraḥ pañcamātrāṇi chatraśatāny ādāya bhagavato vāmenopanāmitavān
|
K12
|
na tādātmyam
|
GSP29
|
śalākā
|
T17
|
K says te gatvā vindhyamālokayan kiṃbhūtam dhanusasthānasya
|
GK19
|
mahāsāgaraprabhāgambhīradharaḥ
|
T17
|
Now in this Dhamma and Discipline Subhadda is found the Noble Eightfold Path and in it alone are also found true ascetics of the first second third and fourth degrees of saintliness
|
E
|
kiṃ śriyā kiṃ ca rājyena kiṃ kāyena kimīhitaiḥ dinaiḥ katipayaireva kālaḥ sarvaṃ nikṛntati
|
GSP27
|
pratirodhakāḥ pramattasyaaparahanti
|
GS38
|
He enters remains in the third jhana of which the Noble Ones declare Equanimous mindful he has a pleasant abiding He permeates pervades suffuses fills this very body with the pleasure divested of rapture
|
E
|
gṛhatyāgī saṃnyāsiyoṃ ko bāraha varṣa bāda ekabāra apanī janmabhūmi avaśya jānā cāhie
|
H
|
vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṃ śatrūyantaṃ jaghāna
|
GV01
|
so yaṃ tayānugata ātmana āṇḍakośaṃ
|
GP10
|
tasthau pratīkṣamānaś ca tatraiva sa tadāgamam sāpi tasyāntikaṃ dharmadattasya vaṇijo yayau
|
GK21
|
anvācinotiantareṇāpi ceti vādaḥ pañcāvayavopapanna
|
GSP29
|
catvāri yathābhūtaparijñānāni yathāparyeṣitāni nāmādyanupalabdhijñānāni
|
T06
|
namaste bhagavannātha sadā te śaraṇaṃ sthitāḥ
|
K08
|
latālīlālayā brahmanvipine vanadevatā yaścaitrasitapakṣasya trayodaśyāṃ smarotsave
|
GSP27
|
ye donoṃ granthaunakīaisī mahān qatiyāṃ haiṃ jinake dvārā unhoṃne atimana vedoṃmeṃ pratipādita ṛtacit aura upaniṣadoṃ kī bhāṣā meṃ vijñāna ke parama satya kā śrutiprakāśakiyā haiṃ
|
H
|
śīlaṃ dauḥśīlyam iti na manyate
|
K03
|
saiṃhī ca dṛg mandamataṅgajasya
|
GS41
|
śabdāsahatvaṃ tandrā ca vikṣaye ṅgaśirotiruk
|
GS40
|
sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ
|
GV01
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.