sentences
stringlengths
1
18.1k
label
stringclasses
76 values
ityete nakṣatrarājñaḥ tasmiṃ śuddhāvāsabhavane anekanakṣatraśatasahasraparivāritāḥ tāstasmin mahāparṣanmaṇḍalasannipāte buddhādhiṣṭhānena sannipatitāḥ sanniṣaṇṇā abhūvam
K12
hṛdyaṃ madhuram ārukam
GS40
pralobhya krīḍati gṛhe vane mṛgasamāgamam
XX
aparādha ke anupāta meṃ daṇḍa dete the samaya para sokara uṭhate the
H
iti
T16
vedanā anubhavasvabhāvā
T06
bhāvanāṃ gacchanti
T06
aba āpa glausarī pha iṇḍiyana maiḍisinala plāṇṭsa meṃ jisakā jikara ki ūpara kara diyāgayāhai usa boṭenikala nāma ko dekha leṃ
H
yo bhagavan śabdasyānutpādo na sa śabdaḥ
K02
chu tshags dang ska rags dang lung dbog pa dang
T
daṇḍyenājigrahad daṇḍaṃ bhāṇḍaṃ rājā dvijanmanā
GK23
vasudevasuto nāyaṃ nāyaṃ garbhevasat prabhuḥ
GSP33
teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām
GE09
And there is nothing inherently unhealthy about focusing on the unattractiveness of the body
E
iti cchāndogyopaniṣadi saptamādhyāyasya ṣoḍaśaḥ khaṇḍaḥ
GV05
etā ha vai prācyai diśo na cyavante
GV03
te smon lam btab pa
T
atra ca ghrāṇādiśabdāḥ paṅkajādipadavadavayavārthaṃ nimittīkṛtya kvacit
GSP29
And of freedom from remorse
E
jayaḥ
GS24
tasmādapūtamudakaṃ nopayuñjīta yogavit
GR13
Which direction is this
E
punaḥ punaḥ pratisaṃdhibandhe ātmabhāvopādānā dādānavijñānam
T06
praharaṇasadṛśeṣu jayo nandyāvarte pranaṣṭadeśaāptiḥ
GS41
sūnṛtaṃ vacaḥ dhanyā vayam adya bhavadāgamanād ity evamādi
GSD36
varṣāṇi ṣaṣṭim atha lokam anupraviśya kṛtvārthināṃ guṇavatāṃ ca sukhāny abhīkṣṇam
T09
śatruṃ vā mitrabhūmilipsāyāṃ pratipannaṃ daṇḍenaanugṛhṇīyāt
GS38
ṭhaṃḍe pānī ke chīṃṭe aura paṃkhe kī havā se kāphī dera bāda bilasiyā ko hośa āyā
H
punarāvartakā hy ete ṛṣaya unmārgapratipannā iti
K01
bcom ldan das la di skad ces gsol to
T
vākkūṭasya SKM sauka
GK22
śiṣyābhiṣekadvārā vidyādharapadasya prajñaptividhiḥ
T16
hrasvayā snehapānasya mātrayā yojitaḥ samaḥ
GS40
etāvatātha kālena rāmo nijagṛhāsanāt pituḥ sakāśamāgantumutthitorka ivācalāt
GSP27
mantravatsuvāgyamanam
GV06
śvāse svadehakāyabhāvitadevakāyayorabhinnatvaṁ bhāvayet
T16
ṭhīka se nirmita paśuśālāoṃ yā śeḍa śītakāla meṃpaśuoṃ ke śārīrika ūṣmā ko saṃrakṣita rakhane meṃ sahāyaka haiṃ aura adhikāṃśataḥitanā kiyā jānā hī paryāpta hai
H
isakā mukhya lābha hai lipikīya kārya meṃ kamī
H
don ma dres par bsrel ba yin
T
apramāṇabṛhā devāḥ prajñāyante
K02
PB agniṣṭomā eva sarve kāryāḥ
GV02
tato bruvan munigaṇās taṃ pṛthuṃ kapilena ca
GP11
pṛthivīdhātvasvabhāvatayāparāntato bodhisattvo nopaiti
K02
brahmāvalokadhiṣaṇaṃ mudam āpa devaḥ
GP10
de nas bcom ldan das bcom brlag tu gshegs pa dang
T
sarvatrāpi bhaven nityaṃ maṃgalaṃ nirupadravaṃ
K14
katham atra bhavān mṛtyumukhe praviṣṭaḥ
GK22
yadi manuṣya ke liye koī śreṣṭhatama gantavya hai to vaha hai sukha dukha kedvandva ke pāra ho jānā
H
dṛḍhābhilāṣāṇi munīndrabhāve kṣāntyā balādhānasusaṃskṛtāni
T03
śāntakallolaśītācchasvādubhaktisudhāmbudhau
GR13
vaśāgandhe ajja kkhu ahaṃ śāmiṇīe hiḍimbādevīe śavahumāṇaṃ śaddābia āṇatte
GK20
kaḥ punarvādo nyairiti
K12
vāṇije suvaheśve ca nibhṛte cābhidheyavat
T17
kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati rāgagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante
K03
antānantaryamārgasthā dhyāne dhyāne sitasya tu Abhidh
T07
idamardhamabālaśaśiprabhaṁ bālaraviprabhamādadhadardham
T12
gobrāhmaṇārthaṃ saṃgrāme yasya cecchati bhūmipaḥ
GSD36
glang po chei sta stangs kyis gyas phyogs nas
T
tathā śabdāḥ saṃketitaṃ prāhuriti
GK16
striyaś caābhyantaraṃ cāraṃ vidyuḥ
GS38
de mkhan po las lung thob nas wa ra na
T
mithyārthādhigamāvasthāyāṃ kathaṃ na syādavikalpa ityabhiprāyaḥ
T03
maitreya āha
K03
And the key to this honesty is to treat your actions as experiments
E
balavān arājabījī kṣayavyayabhayād asagandhābhiḥ prakṛtibhis tyajyate
GS38
idaṃ me kiṃ nv iti jñātvā pitur gatvāgrataḥ sthitā
GE09
de lta bu ni
T
oṃ nama iti pratyakṣaraṃ samastena mūlamantreṇa vā pūjayet
GP11
svasti kṣīrābdhimadhyān nijadayitabhujābhyantarasthābjahastā kṣmāyām akṣāmakīrtiṃ kuśalayati mahābhūbhujaṃ bhojyadevam
GK22
kyā ye sadana ko batā sakeṃge āśvasta kara sakeṃge ki inakī pārṭī kā koībhī sadasya śarāba nahīṃ pīyegā yā pītā nahīṃ hai
H
agotrakaḥ śrāvakādigotrako vā
T06
tasmāt sa māndhātety evaṃ nāma tasyādbhutaṃ kṛtam
GE07
sarve pi karmabhuṃjāno bhramaṃti svakṛtānugāḥ
K14
brahmahatyādipāpāni manovākkāyikāni ca
GP11
This is why its best not to load the word mindfulness with too many meanings or to assign it too many functions
E
udbhijjamudbhinattītyudbhitsthāvaraṃ tato jātamudbhijjaṃ dhānā vodbhittato jāyata ityudbhijjaṃ sthāvarabījaṃ sthāvarāṇāṃ bījamityarthaḥ
GV05
prāgevocchettum
GSP33
mayāsurasutāvāvāṃ tadīyaṃ cāsti nau dhanam idaṃ bhājanameṣā ca yaṣṭirete ca pāduke
GK21
agamyamaryādamupetya ca kramād vilokayantotividūratostuvan
GSP33
bherīśaṅkhamṛdaṅgehi pūjāṃ kāhenti te mama
XX
nimvatvak kvāthena bhagaṁ prakṣālayet
T02
vimṛśya lokavyasanaṃ kṛpayocuḥ sma satriṇaḥ
GP10
kāmāccittamapāvṛtya saddharme pekṣyate spṛhā
T15
khuśāmadānā taura para apane dosta kī ārakarate hue usane pūchā batātī hai śyāmalāla itane umdā ādamī the unheṃ turkībaturkī nāgavāra na guzarī
H
anena tu ye chinnās te tathaivāvatiṣṭhanta iti
K01
alakṣmīś cāpad duḥsvapnaṃ bhasmanā tat praṇaśyatu
GV06
abudho bhogamadena mattakaḥ
K10
anityatāduḥkhatāvad iti
T06
aṅgaavacanaṃ tadvādinaḥ parājayasthānam
T11
anyakāraṇavaśāt paraparigṛhītāpi pākṣikī caturthīti goṇikāputraḥ
GS39
ḍirector of trade
GS38
papraccha paramaprītaḥ praśrayāvanato nṛpaḥ
GP10
tato bhagavatā abhihitahmahārāja
K10
The Pārijāta tree the goddess of wealth wine and the moon were
GK19
yad āryapudgalānāṃ punaḥ subhūte mārgo mārgabhāvanā ca tasmād āryapudgalānāṃ phalavyavasthānaṃ bhavati
K03
hāṃgala bahu kī sevā se prasanna haiṃ magara kucha bola nahīṃ pāte
H
yānabhisaṃskṛtā na sānavarāgraśūnyatā
K02
yattu prathamoddyote yathā padārthadvāreṇa ityādyuktaṃ tadupāyatvamātrātsāmyavivakṣayā
GK16
sa yaḥ kaścitpitrādīnāmanyatamaṃ yadi taṃ bhṛśamiva tadananurūpamiva kiñcidvacanaṃ tvaṅkārādiyuktaṃ pratyāha tadainaṃ pārśvasthā āhurvivekino
GV05
agrāhyā śīlapāramitā
K03