sentences
stringlengths
1
18.1k
label
stringclasses
76 values
a adhidevateva tamasaḥ kṛṣṇā śuklā dvijeṣu cākṣṇoś ca
GK20
ween and A D
GK19
anantam ākāśavapur dhatte tha paramāṇutām
GSP35
asattāṃ ca na vidmo smin dṛśye doṣapradāyini
GSP35
kathaṃ bhogādhināthatvaṃ saṃsāritvaṃ babhūva ca
GSP35
snehavati tv evaanne tīvratarā pitṛṛṇāṃ prītir drāghīyāṃsaṃ ca kālam K
GSD37
nanu tatkatham bhramimaratimalasahṛdayatāṃ praṇayaṃ mūrcchāṃ tamaḥ śarīrasādam
GK16
pareṇāpi pratītaṃ tat pratyabhijñānatonyataḥ
T11
kaṇṭhacakre aḥ ityakṣare yaśca sarvatathāgatānāṁ vāksvarūpaḥ pañcaprabhāmayaścāste
T16
himavadvindhyaparvatavat
T04
mātary api ca vṛttāyāṃ pitur mātā hared dhanam
GSD36
rjes su tha snyad dogs par bgyid na
T
Inconstant lord
E
tatrāpi citte asakto paryāpannaḥ
K05
śrīvakrā uvāca
GSP30
kulaputra jagacchāstā dattājñā me prasīdataḥ
K08
trayāṇāṃ dhātūnāṃ dvayoścāyatanayoḥ pradeśaḥ saparivāramāryamārgamasaṃskṛtaṃ ca hitvā
T06
Mahā Koṭṭhita Now tell me Is nameform selfmade or othermade or both selfmade othermade or without selfmaking or othermaking spontaneously arisen
E
taṃ na daśābhirna vivitreṇopaspṛśati yathā hyadbhiḥ
GV03
hīnālambanamanasikārabhāvanāṃ prati chandaḥ praṇidhānamapi na karttavyamityapi nirdiṣṭam
T03
tathā ca pūrvācāryāḥ paribhaṣante matvarthe bahuvrīhiḥ
GS24
rutā nārutā
K10
kuṇḍākṛti gṛhaṃ kuryād dviguṇaṃ pariveṣtitam
GV06
ghṛtāt trijātāt tripalaṃ tato līḍhaṃ khajāhatam
GS40
ato nyathā ko hi mama kramaḥ syād ity āgateṣv arthiṣu yuktarūpaḥ
T09
jyeṣṭo vā kaniṣṭo vā madhyamo vā pitari prete aprete vā yavīyasāṃ varṣīyasāṃ ceti vyākhyānena pitari saty asati ca maitrādīnāṃ vibhājyatvaṃ prāptaṃ pratiṣidhyata iti
GSD36
gzhon nu di dag ni
T
savyaṃ praharaty upānahau ca
GV06
but see facsimile plate VI
GK20
dadyād vāmaṃ bhujaṃ tatra paścimaṃ maṇḍalaṃ vidhoH
GS41
tat paṭasūtraṃ sujīvitaṃ meha janmani avandhyā me mantrasiddhiḥ
K12
vidyādhipa karuṇāmaya muti murati
T02
di ltar legs par brtag par bya ste
T
saṃdigdhavipakṣavyāvṛttikatve paroktahetoḥ saddūṣaṇesmābhirāpāditesaddoṣodbhāvanaṃ nāma nigrahasthānamityasmān prati vadan vādī asatyapi
T16
galite sarvathā bandhe vimukte cāṇave male
GR13
yad ucyate sarvajñatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā
K02
bhagavantaḥ saṃharṣayamāṇarūpā dharmaṃ deśayanty udānaṃ codānayaṃti yeṣām api subhūte
K05
rūpādyālambanapratiṣedhāt saṃgharatne
T03
te kathayanti
K01
kaccid aniruddhaḥ sukhaṃ supta iti
K01
yad gām upaspṛśet paśūñ śug ṛched yad dārūpaspṛśed vanaspatīṃ śug ṛched yat tṛṇam
GV00
ye pi tadanyebhyo lokadhātubhya āgatya tathāgatā dharmaṃ deśayamāsuḥ
K09
śukladharmavipākoyamasaṃskāreṇa paśyati
XX
Being united and prudent you will make an end to suffering
E
tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ
GE09
tvatprasādāc ca bhuktā hi bhogāś ca vividhā mayā
GP11
yāvat kurvann api vyavaharann api asatyeṣu saṃsāravastuṣu sthito pi
GSP35
iṣṭaguṇitasvahārakṣepaṇena yathā
GS41
manasteṣāṃ tu nīrāgamanupādhi gatabhramam asaktaṃ muktamāśāntaṃ paraṃ satvapadaṃ gatam
GSP27
pratipattiḥ
XX
lālabahādura śāstrī ke saṃpādana meṃ hone lagā kintu aba isakāprakāśana banda ho cukā hai
H
yathā kathaṃ cid vacanaṃ śrutyuktaṃ dvija ācāret
GV06
yācito navalīnaśca sarvatyāgepyadurmanāḥ
T03
evaṃ kāmyāni śrautāni karmāṇy abhidhāyedānīṃ nityāny āha
GSD36
samyakprahāṇeṣu śikṣamāṇāḥ
K02
tadupāyahitaṃ kartuṃ tāṃ sakhīṃ ca samabravīt
K14
phalataḥ unakā bālajīvana unake bare bhāī śrī mahādeva śāstrī kī hīdekharekha meṃ vyatīta huā
H
ato buddhaśabdena pratyekabuddhā ākhyātāḥ
T04
mḸurkhaṃ dṛṣṭvḸa sutaṃ tāto viṣaṃ bhuṅkṣveti vakṣyati
GSP33
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā
GS40
iti upadhālopaḥ
GS24
bdag gi snying ni dar ba dang
T
adhā hy agne krator bhadrasya
GV00
āryasatyaṃ samārabhya dideśa dharmam uttamaṃ
K14
aura bhī kaī majadūra kāma karate the usakesātha
H
bcom ldan das kyis bka stsal pa
T
ādau sthānam tathā kālam
GSP34
Should any bhikkhu unannounced beforehand cross the threshold of a consecrated noble kings from which the king has not left from which the valuable has not withdrawn it is to be confessed
E
ca bhavati dharmācāryamuṣṭiñ ca karoti dharmakāmānañ ca pudgalānāṃ dharmāntarāyaṃ karoti
K08
siṃhala eka evāśvapṛṣṭhe saṃśliṣya saṃśritaḥ
K08
etāmiṣṭakāmapaśyannaṣāḍhāmimāmeva tāmupādadhata
GV03
mayaiva tannayaprajñāpāt mayaiva tadatikramo mayi na śobhate anayatvāt
XX
Even Mara whos the figure of temptation in the early Buddhist texts Theres a tradition that he too will someday become a Private Buddha
E
paśyate medinīṃ devaḥ savṛkṣauṣadhipalvalām
GP12
Those are very different sorts of things the feeling sensations and the body sensations but we tend to glom them all together
E
vodia pasārehi hatthaṃ
GK20
de glang po che dang
T
kṛtastasminneva kāle hameva sarvamidamityadhirūḍhasvātmajñānaparamārtho vigalitamāyādikañcukabhāvo
GSP30
iti dharmadānādidāne śrāvakādimanaskāraparivarjanam
T03
na tenaikaścodyo bhavatīti sarvametaddūṣaṇamayuktaṃ jāyata iti
T04
He had always wanted to be a lawyer or a judge but he drove a cab so he had to settle for a court made up of my mother and me
E
tasmād buddhivṛddhaiḥ sārdham adhyāsīta mantram
GS38
yaṃ jñātvā devadeveśi vicarantīha sādhakāḥ
GR13
sthityutpattivināśānāṃ kāraṇaṃ tvaṃ jaganmaya
GP11
yaḥ smaret satataṃ bhaktyā nārāyaṇam atandritaḥ
GP11
bhavet kanyā praśaṃsyā sā dharmakāmārthasiddhaye
GS39
chu mang po dis ci zhig bya
T
yaṃ caivamārabhati sarvajagaddhitāya sarvajñajñānupagatā guṇajñānaprāptā
K09
śṛṇupārvatisuprītyābhaktānāṃhitakāmyayā
GP12
He does not discern the escape as it actually is present from sensual passion once it has arisen
E
tasmāt sambhandho na pāramārthika iti śabdārthayoḥ samākhyā sambandhastatprakāśakatayopamāyāḥ prāmāṇyamityetannaiva ghaṭata itibhāvaḥ
T16
jayet pārāśaraṃ pūrvaṃ priyataṃ vācayed dvijaiḥ
K10
nityaṃ tadgotraṃ samadharmatayeti
T06
saṃkṣobhavidravakṛtaḥ saṃpheṭakṛtastathā caiva
GK18
ko sau brūhīti rājñā tatpṛṣṭaṃ rakṣo bravītpunaḥ astīhāṅgārako nāma pātālanilayo suraḥ
GK21
tatprasiddhāni divyāni saṃśaye teṣu nirdiśet
GSD36
tata utpannā ime bījā bhuvi lokasukhaāvahāḥ
K10
pracaret paṇḍāya varṣattāyāṃ devasya
K01
strīśūdrāṇām ubhayapratīter
T11
tadasmai devā rāsantāmiti tadasmai devā anumanyantāmityevaitadāha tadāgnirdevo devebhyo vanutāṃ vayamagneḥ pari mānuṣā iti tadagnirdevo devebhyo vanutāṃ vayamagneradhyasmā etadvanavāmahā ityevaitadāha
GV03