sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
a adhidevateva tamasaḥ kṛṣṇā śuklā dvijeṣu cākṣṇoś ca
|
GK20
|
ween and A D
|
GK19
|
anantam ākāśavapur dhatte tha paramāṇutām
|
GSP35
|
asattāṃ ca na vidmo smin dṛśye doṣapradāyini
|
GSP35
|
kathaṃ bhogādhināthatvaṃ saṃsāritvaṃ babhūva ca
|
GSP35
|
snehavati tv evaanne tīvratarā pitṛṛṇāṃ prītir drāghīyāṃsaṃ ca kālam K
|
GSD37
|
nanu tatkatham bhramimaratimalasahṛdayatāṃ praṇayaṃ mūrcchāṃ tamaḥ śarīrasādam
|
GK16
|
pareṇāpi pratītaṃ tat pratyabhijñānatonyataḥ
|
T11
|
kaṇṭhacakre aḥ ityakṣare yaśca sarvatathāgatānāṁ vāksvarūpaḥ pañcaprabhāmayaścāste
|
T16
|
himavadvindhyaparvatavat
|
T04
|
mātary api ca vṛttāyāṃ pitur mātā hared dhanam
|
GSD36
|
rjes su tha snyad dogs par bgyid na
|
T
|
Inconstant lord
|
E
|
tatrāpi citte asakto paryāpannaḥ
|
K05
|
śrīvakrā uvāca
|
GSP30
|
kulaputra jagacchāstā dattājñā me prasīdataḥ
|
K08
|
trayāṇāṃ dhātūnāṃ dvayoścāyatanayoḥ pradeśaḥ saparivāramāryamārgamasaṃskṛtaṃ ca hitvā
|
T06
|
Mahā Koṭṭhita Now tell me Is nameform selfmade or othermade or both selfmade othermade or without selfmaking or othermaking spontaneously arisen
|
E
|
taṃ na daśābhirna vivitreṇopaspṛśati yathā hyadbhiḥ
|
GV03
|
hīnālambanamanasikārabhāvanāṃ prati chandaḥ praṇidhānamapi na karttavyamityapi nirdiṣṭam
|
T03
|
tathā ca pūrvācāryāḥ paribhaṣante matvarthe bahuvrīhiḥ
|
GS24
|
rutā nārutā
|
K10
|
kuṇḍākṛti gṛhaṃ kuryād dviguṇaṃ pariveṣtitam
|
GV06
|
ghṛtāt trijātāt tripalaṃ tato līḍhaṃ khajāhatam
|
GS40
|
ato nyathā ko hi mama kramaḥ syād ity āgateṣv arthiṣu yuktarūpaḥ
|
T09
|
jyeṣṭo vā kaniṣṭo vā madhyamo vā pitari prete aprete vā yavīyasāṃ varṣīyasāṃ ceti vyākhyānena pitari saty asati ca maitrādīnāṃ vibhājyatvaṃ prāptaṃ pratiṣidhyata iti
|
GSD36
|
gzhon nu di dag ni
|
T
|
savyaṃ praharaty upānahau ca
|
GV06
|
but see facsimile plate VI
|
GK20
|
dadyād vāmaṃ bhujaṃ tatra paścimaṃ maṇḍalaṃ vidhoH
|
GS41
|
tat paṭasūtraṃ sujīvitaṃ meha janmani avandhyā me mantrasiddhiḥ
|
K12
|
vidyādhipa karuṇāmaya muti murati
|
T02
|
di ltar legs par brtag par bya ste
|
T
|
saṃdigdhavipakṣavyāvṛttikatve paroktahetoḥ saddūṣaṇesmābhirāpāditesaddoṣodbhāvanaṃ nāma nigrahasthānamityasmān prati vadan vādī asatyapi
|
T16
|
galite sarvathā bandhe vimukte cāṇave male
|
GR13
|
yad ucyate sarvajñatety advayasyāsaṃmoṣasya dharmasyaiṣā gaṇanā kṛtā
|
K02
|
bhagavantaḥ saṃharṣayamāṇarūpā dharmaṃ deśayanty udānaṃ codānayaṃti yeṣām api subhūte
|
K05
|
rūpādyālambanapratiṣedhāt saṃgharatne
|
T03
|
te kathayanti
|
K01
|
kaccid aniruddhaḥ sukhaṃ supta iti
|
K01
|
yad gām upaspṛśet paśūñ śug ṛched yad dārūpaspṛśed vanaspatīṃ śug ṛched yat tṛṇam
|
GV00
|
ye pi tadanyebhyo lokadhātubhya āgatya tathāgatā dharmaṃ deśayamāsuḥ
|
K09
|
śukladharmavipākoyamasaṃskāreṇa paśyati
|
XX
|
Being united and prudent you will make an end to suffering
|
E
|
tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ
|
GE09
|
tvatprasādāc ca bhuktā hi bhogāś ca vividhā mayā
|
GP11
|
yāvat kurvann api vyavaharann api asatyeṣu saṃsāravastuṣu sthito pi
|
GSP35
|
iṣṭaguṇitasvahārakṣepaṇena yathā
|
GS41
|
manasteṣāṃ tu nīrāgamanupādhi gatabhramam asaktaṃ muktamāśāntaṃ paraṃ satvapadaṃ gatam
|
GSP27
|
pratipattiḥ
|
XX
|
lālabahādura śāstrī ke saṃpādana meṃ hone lagā kintu aba isakāprakāśana banda ho cukā hai
|
H
|
yathā kathaṃ cid vacanaṃ śrutyuktaṃ dvija ācāret
|
GV06
|
yācito navalīnaśca sarvatyāgepyadurmanāḥ
|
T03
|
evaṃ kāmyāni śrautāni karmāṇy abhidhāyedānīṃ nityāny āha
|
GSD36
|
samyakprahāṇeṣu śikṣamāṇāḥ
|
K02
|
tadupāyahitaṃ kartuṃ tāṃ sakhīṃ ca samabravīt
|
K14
|
phalataḥ unakā bālajīvana unake bare bhāī śrī mahādeva śāstrī kī hīdekharekha meṃ vyatīta huā
|
H
|
ato buddhaśabdena pratyekabuddhā ākhyātāḥ
|
T04
|
mḸurkhaṃ dṛṣṭvḸa sutaṃ tāto viṣaṃ bhuṅkṣveti vakṣyati
|
GSP33
|
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā
|
GS40
|
iti upadhālopaḥ
|
GS24
|
bdag gi snying ni dar ba dang
|
T
|
adhā hy agne krator bhadrasya
|
GV00
|
āryasatyaṃ samārabhya dideśa dharmam uttamaṃ
|
K14
|
aura bhī kaī majadūra kāma karate the usakesātha
|
H
|
bcom ldan das kyis bka stsal pa
|
T
|
ādau sthānam tathā kālam
|
GSP34
|
Should any bhikkhu unannounced beforehand cross the threshold of a consecrated noble kings from which the king has not left from which the valuable has not withdrawn it is to be confessed
|
E
|
ca bhavati dharmācāryamuṣṭiñ ca karoti dharmakāmānañ ca pudgalānāṃ dharmāntarāyaṃ karoti
|
K08
|
siṃhala eka evāśvapṛṣṭhe saṃśliṣya saṃśritaḥ
|
K08
|
etāmiṣṭakāmapaśyannaṣāḍhāmimāmeva tāmupādadhata
|
GV03
|
mayaiva tannayaprajñāpāt mayaiva tadatikramo mayi na śobhate anayatvāt
|
XX
|
Even Mara whos the figure of temptation in the early Buddhist texts Theres a tradition that he too will someday become a Private Buddha
|
E
|
paśyate medinīṃ devaḥ savṛkṣauṣadhipalvalām
|
GP12
|
Those are very different sorts of things the feeling sensations and the body sensations but we tend to glom them all together
|
E
|
vodia pasārehi hatthaṃ
|
GK20
|
de glang po che dang
|
T
|
kṛtastasminneva kāle hameva sarvamidamityadhirūḍhasvātmajñānaparamārtho vigalitamāyādikañcukabhāvo
|
GSP30
|
iti dharmadānādidāne śrāvakādimanaskāraparivarjanam
|
T03
|
na tenaikaścodyo bhavatīti sarvametaddūṣaṇamayuktaṃ jāyata iti
|
T04
|
He had always wanted to be a lawyer or a judge but he drove a cab so he had to settle for a court made up of my mother and me
|
E
|
tasmād buddhivṛddhaiḥ sārdham adhyāsīta mantram
|
GS38
|
yaṃ jñātvā devadeveśi vicarantīha sādhakāḥ
|
GR13
|
sthityutpattivināśānāṃ kāraṇaṃ tvaṃ jaganmaya
|
GP11
|
yaḥ smaret satataṃ bhaktyā nārāyaṇam atandritaḥ
|
GP11
|
bhavet kanyā praśaṃsyā sā dharmakāmārthasiddhaye
|
GS39
|
chu mang po dis ci zhig bya
|
T
|
yaṃ caivamārabhati sarvajagaddhitāya sarvajñajñānupagatā guṇajñānaprāptā
|
K09
|
śṛṇupārvatisuprītyābhaktānāṃhitakāmyayā
|
GP12
|
He does not discern the escape as it actually is present from sensual passion once it has arisen
|
E
|
tasmāt sambhandho na pāramārthika iti śabdārthayoḥ samākhyā sambandhastatprakāśakatayopamāyāḥ prāmāṇyamityetannaiva ghaṭata itibhāvaḥ
|
T16
|
jayet pārāśaraṃ pūrvaṃ priyataṃ vācayed dvijaiḥ
|
K10
|
nityaṃ tadgotraṃ samadharmatayeti
|
T06
|
saṃkṣobhavidravakṛtaḥ saṃpheṭakṛtastathā caiva
|
GK18
|
ko sau brūhīti rājñā tatpṛṣṭaṃ rakṣo bravītpunaḥ astīhāṅgārako nāma pātālanilayo suraḥ
|
GK21
|
tatprasiddhāni divyāni saṃśaye teṣu nirdiśet
|
GSD36
|
tata utpannā ime bījā bhuvi lokasukhaāvahāḥ
|
K10
|
pracaret paṇḍāya varṣattāyāṃ devasya
|
K01
|
strīśūdrāṇām ubhayapratīter
|
T11
|
tadasmai devā rāsantāmiti tadasmai devā anumanyantāmityevaitadāha tadāgnirdevo devebhyo vanutāṃ vayamagneḥ pari mānuṣā iti tadagnirdevo devebhyo vanutāṃ vayamagneradhyasmā etadvanavāmahā ityevaitadāha
|
GV03
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.