sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
hama loga kisī mīrāsī ke śāgirda kaise ho sakate haiṃ ākhira hama paṭhānahaiṃ
|
H
|
sna mai me tog rna rgyan byas
|
T
|
syāt kiṃ punar mma
|
K14
|
yasyodarasthitajagattrayabījakośa nirgacchadaṅkuraśikheva vibhāti daṃṣṭrā
|
GK22
|
satyakāmo nāma tvam asīti
|
GV05
|
tapaś cartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ
|
GE09
|
arthāya tad etad yuṣmākam eva dattaṃ bhavatu
|
K03
|
tasmān niścitaniyatarūpād eva dhūmād vahniniściyaḥ
|
GSP28
|
tadrūpam eva saṃcintya tato mātraṣṭakaṃ yajet
|
GR13
|
both works but in the Setubandha Sitas utterances are those of
|
GK19
|
vedanātsvapnavanitā jāgratīva ratipradā yadyathābhāsamāyātaṃ tattathā sthiratāṃ gatam
|
GSP27
|
ghaṭopagṛhītaparamāṇupracayavat
|
GSP29
|
paśuprakṛtitvena vidhāne ca devatāyā api vidhānāt vākyabhedāpatteragnīṣomīyavākya
|
GSP28
|
yātasyāstam anantaraṃ dinakṛto veśena rāgānvitaḥ svairaṃ śītakaraḥ karaṃ kamalinīm āliṅgituṃ yojayan
|
GK22
|
palaṃ pūrvamato līḍhvā tatonnam upayojayet
|
GS40
|
tabhī to acintya avyakta annanta ādya upādhiśūnya apanecirūpa ātmā ko bhulākara hāthī ke kāna ke samāna pratyakṣa siddhakṣaṇabhaṃgura caṃcala śarīra kī ahaṃbhāvanā kara raha haiṃ
|
H
|
anveṣamāṇa iva taṃ ca dadarśa gṛdhraṃ sīt ārirakṣiṣumatho ripuṇā viśastam
|
GSP33
|
api coktaṃ sūtre
|
T07
|
de yang des byin nas
|
T
|
ahiṃsansarvabhūtānyanyatra tīrthebhyaḥiti śruteḥ śāstracoditāyā hiṃsāyā nādharmahetutvamabhyupagamyate
|
GV05
|
patnībhartārasaṃyuktaṃ vidvāṃsaṃ śrotriyaṃ dvijam
|
GP12
|
deśa meṃ upalabdha avasaroṃ kā adhika tamaupayoga kiyā jātā hai evaṃ avasaroṃ kā niyojita ḍhaṃga se vikāsa kiyā jātā hai
|
H
|
śaucam
|
GS38
|
isī prakāra nīla smelasara nebhī mūlya ko aisī vāṃchanīya sādhya sthitiyāṃ batāyā jo mānavīya vyavahāra ke liepathapadarśaka kā kārya kiyā karatī hai athavā ve tarkasaṃgata sādhyoṃ ke aise sarvādhikavyāpaka vivaraṇa haiṃ jo sāmājika kriyāklāpa kā mārgadarśana karate haiṃ
|
H
|
Or if you want to condense things even further there are physical phenomena and mental phenomena ie the body and mind
|
E
|
tatra paryeṣayet
|
T08
|
ādhāyāmum ādadhyād apa tad ādadhyāt tad imam evādhāyāthemam athāmuṃ tathā samṛddhā
|
GV00
|
taratām agnikhaṇḍānāṃ ṣvakkārakaṭhināravam
|
GSP35
|
etarhi mayyāgate loke manuṣyāṇāṃ āyuḥ varṣaśataṃ alpatāṃgataṃ bhūyaḥ prakṣīya
|
K14
|
pracuratoyakarauKkṛtau vapuṣāanvitau
|
GS41
|
prāptavivekajajñānasyāprāptavivekajajñānasyavā
|
GSP34
|
yutaśabdo vibhaktavācy api yutasiddhatvād ityādau
|
GSP30
|
kie gae anekaadhyayanoṃ meṃ kārakhāne bājāroṃ viśeṣa rūpa se bhūmi aura śrama bājāroṃ bhāratameṃ kṛṣi śramikoṃ kī antarakṣetrīya bhinnatāoṃ aura striyoṃ kī bhūmikākā adhyayana karanā śāmila hai
|
H
|
bādhābhāve tat kathaṃ syād ityāśaṅkya so pi ayaṃ bādhyabādhakabhāvaḥ satyāsatyapravibhājanayā
|
GSP30
|
gātīṃ to lagatā ākāśa se jaise koī kinnarī utara āyī hai
|
H
|
ji snyam du sems
|
T
|
rnam pa thams cad nyams pa dang
|
T
|
tataḥ sāpasṛte tasmin kālarātriḥ krudhā tadā svam aṅgaṃ pāṭayām āsa svayaṃ dantanakhakṣataiḥ
|
GK21
|
śabdadharmatvaṃ caiṣāmanyāśrayatve pi śarīrāśrayatvamiva śauryādīnām
|
GK16
|
ayamevārtho hṛdisthaḥ
|
T16
|
māsāṃś ca katicid bhūyaḥ prakāśam akarod bhuvaḥ
|
GK23
|
yā pratītyasamutpannānāṃ dharmāṇāṃ dharmatā
|
K03
|
ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ
|
GE09
|
sakhe vasantaka
|
GK20
|
Just as if a man were sitting covered from head to foot with a white cloth so that there would be no part of his body to which the white cloth did not extend even so the monk sits permeating the body with a pure bright awareness
|
E
|
śrīveṣṭādyāśca niryāsā asannantā abādhitāḥ
|
GS25
|
kālasūkṣmārthatāṃ yogī laghimānam avāpnuyāt
|
GP10
|
yu yu āyuṣpālani
|
K10
|
iti śam om
|
T03
|
bhavaṃtu
|
K10
|
bhaviṣyati vā iti
|
GSP33
|
vijṛmbhate jvalana iti
|
GK19
|
hetupratyayavaikalye kramotpādavināśau
|
T05
|
vṛtteḥ rājā mahāsammataḥ prabhavo rājavaṃśasya śaṅkhaś
|
T11
|
nirvicikitsaṃ kariṣyati
|
K05
|
khyod kyis de ltar mi blta ste
|
T
|
bdag gi cha ma yin no
|
T
|
atho atra yuktā adhīmahe
|
GS24
|
vi da śabdaśaktyā vyaṅgyavirodhabhāsālaṅkāramāhayathā vāamita iti
|
GK16
|
ekaādha mantrako pṛthak kara usa ke artha karane se usakā vāstivika artha nahīṃ hotā
|
H
|
mgon med zas sbyin gyis bsam pa
|
T
|
des sman pa de rnams la smras pa
|
T
|
tapyamānās tu śobhiṣṭhā ṛtusnātās tu tā mune
|
GP11
|
ṣoḍaśa ṛcebhyaḥ svāhā
|
GV00
|
bhuktaṃ svāduphalaṃ kṛtaṃ ca śayanaṃ śākhāgrajaiḥ pallavais
|
GK22
|
tanna syādekarūpasya vahnayādeḥ sambhavo na vā
|
T11
|
avikārahetubhiḥ parasparamāśritya pravartamānaiḥ utpādaniyamo na yujyate
|
T05
|
Va viprasya caarthe hianṛtamvadeyusvad
|
GSD37
|
candraketoś ca ruciraṃ candrakāntaṃ nirāmayam
|
GE09
|
mārutoddhūtakeśāntam udyatārivarāyudham
|
GE07
|
sarvārthadāyināṃ tatra snānadānajapādibhiḥ
|
GP11
|
kṛṣṇaṃ dhānyaāyasaṃ gṛhaparivāpo gośakaṭaṃ ca kaniṣṭhaaṃśaḥ
|
GS38
|
Those of you whove never lived on a farm even you know that farmers dont have an easy life
|
E
|
paruṣāṃ vācāṃ bhāṣate na saṃbhinnapralāpī bhavati
|
K05
|
jāto si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum tat kuruṣva nijaṃ kāryam iti cainaṃ śaśāsa saḥ
|
GK21
|
prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ
|
GE09
|
yadi ca sādharmyadarśanādityanenānvayamātravyabhicāro bhimato bauddhena tato nekadharmadarśanāditi vaktavyamiti
|
GSP29
|
tato na tasya prameyatā yena atrāpi pramāṇavyāpārasaṃbhavaḥ
|
GSP30
|
ullasanti niyacchanti mlāyanti vihasanti ca
|
GSP35
|
lekina hamārā mānanā hai ki hameṃ varlḍakapa meṃ anubhavī prāyara kī jarūrata hai krisaṭremaleṭa ko ṭīma meṃ jagaha nahīṃ mila sakī jemsaeṃḍarasana aura sṭuarṭabraḍa bhī iṃglaiṃḍa kī ṭīma meṃ haiṃ
|
H
|
de bzhin gshegs la khyad bsad pas
|
T
|
māyā yama soprayamā
|
T02
|
ina dinoṃ ghara ke loga mujha para dhyāna dene lage the dasa baje skūla lagatā para maiṃ nau baje ghara se nikalatā
|
H
|
pārthāñ jitvājayac cedīn pāñcālān sṛñjayān api
|
GE07
|
vicitrādhimuktānāṃ yaduta devagatiparyāpannānāṃ nāgagatiparyāpannānāṃ yakṣagatiparyāpannānāṃ
|
K09
|
teṣu teṣu tribhāgeṣu ramānantānantādhirūpiṇī
|
GR14
|
de nas bcom ldan das yul ko sa la nas ljongs rgyu zhing gshegs pa dang
|
T
|
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān
|
GSP33
|
dadarśa sa jagatsarvaṃ turaṅgāṃśca padātikān
|
GP12
|
śriyam aripuranārīpadminīnāṃ harantī sakhijanakumudānāṃ hlādam utpādayantī
|
T09
|
suviśuddhalakṣaṇāvabodhād yathoktam
|
T06
|
brahmovāca
|
GP11
|
dūradūra parhāī ke lie jānā aba sarala ho gayā gāṃvagāṃva meṃ bhīskūla kāleja khula gaye
|
H
|
ityapi nirūpitam
|
GSP30
|
grong khyer can du byon nas grong khyer can du
|
T
|
śrāvasteyakānāṃ brāhmaṇakṣatriyagṛhapatīnāṃ cetasā cittam ājñāya prakṛter bhikṣuṇyāḥ
|
K10
|
pāpī
|
GS24
|
tān api sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet
|
K05
|
anavānopadeśaś ca tadvat
|
GSP28
|
Why is that
|
E
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.