sentences
stringlengths
1
18.1k
label
stringclasses
76 values
hama loga kisī mīrāsī ke śāgirda kaise ho sakate haiṃ ākhira hama paṭhānahaiṃ
H
sna mai me tog rna rgyan byas
T
syāt kiṃ punar mma
K14
yasyodarasthitajagattrayabījakośa nirgacchadaṅkuraśikheva vibhāti daṃṣṭrā
GK22
satyakāmo nāma tvam asīti
GV05
tapaś cartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ
GE09
arthāya tad etad yuṣmākam eva dattaṃ bhavatu
K03
tasmān niścitaniyatarūpād eva dhūmād vahniniściyaḥ
GSP28
tadrūpam eva saṃcintya tato mātraṣṭakaṃ yajet
GR13
both works but in the Setubandha Sitas utterances are those of
GK19
vedanātsvapnavanitā jāgratīva ratipradā yadyathābhāsamāyātaṃ tattathā sthiratāṃ gatam
GSP27
ghaṭopagṛhītaparamāṇupracayavat
GSP29
paśuprakṛtitvena vidhāne ca devatāyā api vidhānāt vākyabhedāpatteragnīṣomīyavākya
GSP28
yātasyāstam anantaraṃ dinakṛto veśena rāgānvitaḥ svairaṃ śītakaraḥ karaṃ kamalinīm āliṅgituṃ yojayan
GK22
palaṃ pūrvamato līḍhvā tatonnam upayojayet
GS40
tabhī to acintya avyakta annanta ādya upādhiśūnya apanecirūpa ātmā ko bhulākara hāthī ke kāna ke samāna pratyakṣa siddhakṣaṇabhaṃgura caṃcala śarīra kī ahaṃbhāvanā kara raha haiṃ
H
anveṣamāṇa iva taṃ ca dadarśa gṛdhraṃ sīt ārirakṣiṣumatho ripuṇā viśastam
GSP33
api coktaṃ sūtre
T07
de yang des byin nas
T
ahiṃsansarvabhūtānyanyatra tīrthebhyaḥiti śruteḥ śāstracoditāyā hiṃsāyā nādharmahetutvamabhyupagamyate
GV05
patnībhartārasaṃyuktaṃ vidvāṃsaṃ śrotriyaṃ dvijam
GP12
deśa meṃ upalabdha avasaroṃ kā adhika tamaupayoga kiyā jātā hai evaṃ avasaroṃ kā niyojita ḍhaṃga se vikāsa kiyā jātā hai
H
śaucam
GS38
isī prakāra nīla smelasara nebhī mūlya ko aisī vāṃchanīya sādhya sthitiyāṃ batāyā jo mānavīya vyavahāra ke liepathapadarśaka kā kārya kiyā karatī hai athavā ve tarkasaṃgata sādhyoṃ ke aise sarvādhikavyāpaka vivaraṇa haiṃ jo sāmājika kriyāklāpa kā mārgadarśana karate haiṃ
H
Or if you want to condense things even further there are physical phenomena and mental phenomena ie the body and mind
E
tatra paryeṣayet
T08
ādhāyāmum ādadhyād apa tad ādadhyāt tad imam evādhāyāthemam athāmuṃ tathā samṛddhā
GV00
taratām agnikhaṇḍānāṃ ṣvakkārakaṭhināravam
GSP35
etarhi mayyāgate loke manuṣyāṇāṃ āyuḥ varṣaśataṃ alpatāṃgataṃ bhūyaḥ prakṣīya
K14
pracuratoyakarauKkṛtau vapuṣāanvitau
GS41
prāptavivekajajñānasyāprāptavivekajajñānasyavā
GSP34
yutaśabdo vibhaktavācy api yutasiddhatvād ityādau
GSP30
kie gae anekaadhyayanoṃ meṃ kārakhāne bājāroṃ viśeṣa rūpa se bhūmi aura śrama bājāroṃ bhāratameṃ kṛṣi śramikoṃ kī antarakṣetrīya bhinnatāoṃ aura striyoṃ kī bhūmikākā adhyayana karanā śāmila hai
H
bādhābhāve tat kathaṃ syād ityāśaṅkya so pi ayaṃ bādhyabādhakabhāvaḥ satyāsatyapravibhājanayā
GSP30
gātīṃ to lagatā ākāśa se jaise koī kinnarī utara āyī hai
H
ji snyam du sems
T
rnam pa thams cad nyams pa dang
T
tataḥ sāpasṛte tasmin kālarātriḥ krudhā tadā svam aṅgaṃ pāṭayām āsa svayaṃ dantanakhakṣataiḥ
GK21
śabdadharmatvaṃ caiṣāmanyāśrayatve pi śarīrāśrayatvamiva śauryādīnām
GK16
ayamevārtho hṛdisthaḥ
T16
māsāṃś ca katicid bhūyaḥ prakāśam akarod bhuvaḥ
GK23
yā pratītyasamutpannānāṃ dharmāṇāṃ dharmatā
K03
ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ
GE09
sakhe vasantaka
GK20
Just as if a man were sitting covered from head to foot with a white cloth so that there would be no part of his body to which the white cloth did not extend even so the monk sits permeating the body with a pure bright awareness
E
śrīveṣṭādyāśca niryāsā asannantā abādhitāḥ
GS25
kālasūkṣmārthatāṃ yogī laghimānam avāpnuyāt
GP10
yu yu āyuṣpālani
K10
iti śam om
T03
bhavaṃtu
K10
bhaviṣyati vā iti
GSP33
vijṛmbhate jvalana iti
GK19
hetupratyayavaikalye kramotpādavināśau
T05
vṛtteḥ rājā mahāsammataḥ prabhavo rājavaṃśasya śaṅkhaś
T11
nirvicikitsaṃ kariṣyati
K05
khyod kyis de ltar mi blta ste
T
bdag gi cha ma yin no
T
atho atra yuktā adhīmahe
GS24
vi da śabdaśaktyā vyaṅgyavirodhabhāsālaṅkāramāhayathā vāamita iti
GK16
ekaādha mantrako pṛthak kara usa ke artha karane se usakā vāstivika artha nahīṃ hotā
H
mgon med zas sbyin gyis bsam pa
T
des sman pa de rnams la smras pa
T
tapyamānās tu śobhiṣṭhā ṛtusnātās tu tā mune
GP11
ṣoḍaśa ṛcebhyaḥ svāhā
GV00
bhuktaṃ svāduphalaṃ kṛtaṃ ca śayanaṃ śākhāgrajaiḥ pallavais
GK22
tanna syādekarūpasya vahnayādeḥ sambhavo na vā
T11
avikārahetubhiḥ parasparamāśritya pravartamānaiḥ utpādaniyamo na yujyate
T05
Va viprasya caarthe hianṛtamvadeyusvad
GSD37
candraketoś ca ruciraṃ candrakāntaṃ nirāmayam
GE09
mārutoddhūtakeśāntam udyatārivarāyudham
GE07
sarvārthadāyināṃ tatra snānadānajapādibhiḥ
GP11
kṛṣṇaṃ dhānyaāyasaṃ gṛhaparivāpo gośakaṭaṃ ca kaniṣṭhaaṃśaḥ
GS38
Those of you whove never lived on a farm even you know that farmers dont have an easy life
E
paruṣāṃ vācāṃ bhāṣate na saṃbhinnapralāpī bhavati
K05
jāto si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum tat kuruṣva nijaṃ kāryam iti cainaṃ śaśāsa saḥ
GK21
prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ
GE09
yadi ca sādharmyadarśanādityanenānvayamātravyabhicāro bhimato bauddhena tato nekadharmadarśanāditi vaktavyamiti
GSP29
tato na tasya prameyatā yena atrāpi pramāṇavyāpārasaṃbhavaḥ
GSP30
ullasanti niyacchanti mlāyanti vihasanti ca
GSP35
lekina hamārā mānanā hai ki hameṃ varlḍakapa meṃ anubhavī prāyara kī jarūrata hai krisaṭremaleṭa ko ṭīma meṃ jagaha nahīṃ mila sakī jemsaeṃḍarasana aura sṭuarṭabraḍa bhī iṃglaiṃḍa kī ṭīma meṃ haiṃ
H
de bzhin gshegs la khyad bsad pas
T
māyā yama soprayamā
T02
ina dinoṃ ghara ke loga mujha para dhyāna dene lage the dasa baje skūla lagatā para maiṃ nau baje ghara se nikalatā
H
pārthāñ jitvājayac cedīn pāñcālān sṛñjayān api
GE07
vicitrādhimuktānāṃ yaduta devagatiparyāpannānāṃ nāgagatiparyāpannānāṃ yakṣagatiparyāpannānāṃ
K09
teṣu teṣu tribhāgeṣu ramānantānantādhirūpiṇī
GR14
de nas bcom ldan das yul ko sa la nas ljongs rgyu zhing gshegs pa dang
T
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān
GSP33
dadarśa sa jagatsarvaṃ turaṅgāṃśca padātikān
GP12
śriyam aripuranārīpadminīnāṃ harantī sakhijanakumudānāṃ hlādam utpādayantī
T09
suviśuddhalakṣaṇāvabodhād yathoktam
T06
brahmovāca
GP11
dūradūra parhāī ke lie jānā aba sarala ho gayā gāṃvagāṃva meṃ bhīskūla kāleja khula gaye
H
ityapi nirūpitam
GSP30
grong khyer can du byon nas grong khyer can du
T
śrāvasteyakānāṃ brāhmaṇakṣatriyagṛhapatīnāṃ cetasā cittam ājñāya prakṛter bhikṣuṇyāḥ
K10
pāpī
GS24
tān api sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet
K05
anavānopadeśaś ca tadvat
GSP28
Why is that
E