sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
dhig astu rājasaṃ bhāvam anīśam anavasthitam
|
GE09
|
āhāravyavahārādau jitavanto mahīpatim
|
GK23
|
yin pa phags pai bden pa bzhi po di lta ste
|
T
|
abhidharmakośe mārgapudgalanirdeśo nāma ṣaṣṭhaṃ kośasthānaṃ samāptamiti
|
T07
|
śrīrājendramahīpatiḥ purabhavaiḥ svastyāśiṣā nanditaḥ saubhikṣaṁ janatā jagāda nṛpateḥ prodyatpratāpārciṣā
|
T13
|
svajanabandhusuhṛtkamalākarabhramarikā dayitāṅkavivartinī
|
T09
|
oṃ kṛṣṇavarṇāya svāhā
|
K12
|
At that time I had begun to feel so weak after caring for him for such an extended period that I had asked leave from everyone to go and rest
|
E
|
vidhirvā parimāṇaṃ vā kīdṛśaṃ vā bhavettathā
|
T14
|
itareṣu caetad evaeke upadiśanti
|
GSD37
|
aho kim etat
|
GK22
|
sdug bsngal mi mkhyen te tshangs par spyod par spyad
|
T
|
mthong nas kyang rings pa rings par tshigs su bcad de smras pa
|
T
|
sdom ni
|
T
|
enā vyāghram pariṣasvajānāḥ siṃham hinvanti mahate saubhagāya samudram na su bhuvaḥ tasthivāṃsam marmṛjyante dvīpinam apsu antar
|
GV00
|
cita eṣa gārhapatyastadyadetā atra tisro nuṣṭubhaḥ
|
GV03
|
ayathābhiniveśena dvitīyā bhrāntiriṣyate
|
T11
|
āsravakṣayajñānasākṣātkartavyajñānābhijñā imā ucyante ṣaḍ abhijñā
|
K05
|
yadi bhagavan bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran saptatriṃśati bodhipakṣyeṣu
|
K05
|
As they were sitting there Ven
|
E
|
saṃsparśe sūtikāyās tu snānam eva vidhīyate
|
GSD36
|
ekaḥ smaryata iti
|
GSP29
|
cittasaṃskārapratisaṃvedanāyām
|
T17
|
na lteng rgyas od srung ral pa can gyi bsti
|
T
|
prahāramūrcchitaṃ baddhvā śrīdattaṃ bhagnasainikam ninyuścaurāḥ svapallīṃ te svīkṛtya sakalaṃ dhanam
|
GK21
|
vivasi sāgare
|
K12
|
tasmāt śrāvaṇatvamapratyakṣamiti nātra pratyakṣavirodhaḥ
|
GSP29
|
ekasminnadhyāye samāpti rasti
|
GSP28
|
satkāraiḥ śraddhayā nityaṃ pūjayiṣyanti sarvadā
|
K08
|
taṃbū ke aṃdara bāje baja rahe haiṃ ghaṭanāeṃhameśā āsamāna tale ghaṭatī rahī haiṃ ghaṭatī raheṃgī
|
H
|
grāmyārthavastusaṃsparśabahiraṅgā mahākaveḥ
|
GK22
|
yaḥ sṛjyaśaktim urudhocchvasayan svaśaktyā
|
GP10
|
śaśāṅkalekhākuṭilena sarvataḥ
|
GP11
|
mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ
|
GE09
|
sarvāṅgapratyaṅgesu paripūrṇaṃ vā buddhavigraham ādarśayet tatra bālapṛthagjanāḥ sattvā evaṃ jānīyur
|
K03
|
use khodakara dikhātā hūṃ garhe se agara haḍḍiyāṃ nikalī to phira eka eka kogāra detā hūṃ isī gaḍhḍhe meṃ
|
H
|
las phal mo che zhig byin te
|
T
|
pratihṛtatvāt
|
GV05
|
yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccailo bhāvastathaiva sukhaduḥkhajñānānāṃ niṣpattyaviśeṣād viśeṣaliṅgābhāvāccaikātmyam
|
GSP32
|
tatrāpi prāṇinaḥ santi yānuddhartuṃ sa gacchati
|
K08
|
pṛthivī cāsītyetat
|
GV03
|
Many have seen this uncertainty as sign of the inadequacy of the Theravadin claims to authenticity
|
E
|
haridrāyāḥ
|
GR13
|
mahākaruṇāṃ dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni parigṛhṇāti
|
K03
|
jima ke lie kyā haiṃ mānakapavara hāusa jima ke janarala mainejara vikāsasiṃha kahate haiṃ ki kisī bhī jima ko kholane ke lie kama se kama eriyā aura eksarasāija ke sāre upakaraṇoṃ ke sāthasātha praśikṣita ṭrenara phijiyotherapisṭa ḍāyaṭīśiyana kārḍiyo va prāthamika upacāra kī suvidhā punarvāsa keṃdra aura svaccha vātāvaraṇa kī bhī jarūrata hotī hai
|
H
|
yat sūryo na rodasī avardhayat
|
GV01
|
patramukheṣu ca
|
K01
|
tayorvāetayostṛcayoḥṣaḍakṣarāṇyabhyudyanti
|
GV02
|
ye imeṣvevaṃrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñāmutpāadayiṣyanti
|
K06
|
gser dngul bum pas khrus mdzad na
|
T
|
tābhiḥ parivṛtaḥ saṃkhye sarvaiś caiva mahārathaiḥ
|
GE07
|
bhaveyustanayā yāstu pratisammānavarjitāḥ
|
GK18
|
sādhu vipra prasīda tvaṃ yadarthaṃ samupāgataḥ
|
K14
|
vikhyāpya saṃvatsaraṃ rājñā rakṣyam
|
GSD37
|
tasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ
|
T03
|
pravāraṇā
|
K01
|
ayaṃ bodhisattvo bhijñāparipūrṇaḥ pūrvasyāṃ diśi yāvad upariṣṭād diśi gaṅgānadīvālukopamān
|
K03
|
vikṣiptayantrasaṃnāhaṃ mahāmeghaughanisvanam
|
GE07
|
indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ
|
GSP33
|
pudgale vā mā pramāṇamudgṛhṇātu
|
T17
|
viduṣāṃ śabdasiddhyarthaṃ sā naḥ pātu śarāvatī
|
GS24
|
ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti
|
XX
|
mā rodīḥ karapallavapraṇayinīṃ kṛtvā kapolasthalīṃ mā bhāṅkṣīḥ parikheda sākṣibhir iva śvāsaur mukhendoḥ śriyam
|
GK22
|
Ajahn Kumdee Reeo rahng my eldest brother loved me very dearly and I was sorry that he died when I was away spending the Rains Retreat in Chantaburi Province
|
E
|
yā saṃsthito yamudare pi kṛtāvakāśo yāḥ snehaviklavadhiyaḥ ślathamenamūhuḥ
|
T10
|
tenasarveṇaagnimstavāniiti DpM
|
GV02
|
saṃvatsarā dineśāś ca kalāḥ kāṣṭhāḥ kṣaṇā lavā
|
GS41
|
ward leaving the bed empty the earth becoming lighter on one side lost
|
GK19
|
de la chags pai dod pa steg tshol las byung bai
|
T
|
K tvaivaṃmukhasya
|
GSD37
|
vaha solaha sāla kā kumāra thā para mā ke marate hī use mālūma huā maiṃ kitanā nissahāya hū
|
H
|
jīvaccharīraṃ sātmakaṃ prāṇādimattvāditi yadanumānaṃ pradarśitaṃ tatra sādhyasyātmanosiddhatayā na tena hetorvyāptirniścīyeteti na tadanumānamātmasādhanāya
|
T16
|
pṛcchatikathamiti
|
GSP29
|
de ni khyed kyi yun ring poi don dang
|
T
|
yad antataḥ sarvam evānupraharati tasmād antataḥ sarva eva palitā bhavanti
|
GV02
|
vedako nubhavena duḥkhasyāduḥkhito duḥkhasyāprahīṇatvāt
|
T06
|
snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati
|
GS40
|
tatprayojanamiti
|
GSP28
|
ayaṃ ṣaṣṭho vimokṣaḥ sa sarvaśa ākiṃcanyāyatanasamatikramād naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharaty
|
K03
|
rāmārajanyo rājante tanmaurkhyeṇa vijṛmbhitam
|
GSP27
|
madhyemaṇigaṇabhrājadviṣṇumandiramaṇḍapaḥ
|
GR14
|
upādānaṃ gaṇḍato manasikartavyaṃ
|
K02
|
dakṣiṇayā vyauchad vi yajñāyauchan na dakṣiṇāyai vyauchat tasyai dakṣiṇāyai brāhmaṇena
|
GV00
|
There is the case Sandha where for an excellent thoroughbred of a man the perception of earth with regard to earth has ceased to exist the perception of liquid with regard to liquid the perception of heat with regard to heat the perception of wind with regard to wind the perception of the dimension of the infinitude of space with regard to the dimension of the infinitude of space the perception of the dimension of the infinitude of consciousness with regard to the dimension of the infinitude of consciousness the perception of the dimension of nothingness with regard to the dimension of nothingness the perception of the dimension of neither perception nor nonperception with regard to the sphere of neither perception nor nonperception the perception of this world with regard to this world the next world with regard to the next world and whatever is seen heard sensed cognized attained sought after pondered by the intellect the perception with regard even to that has ceased to exist
|
E
|
saṃhatyaarivijigīṣvor amitrayoḥ paraabhiyoginoḥ pārṣṇiṃ gṛhṇator yaḥ śaktisampannasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte
|
GS38
|
Both traditions are fragile The Forest Tradition is showing signs that its very popularity may soon lead to its demise and the women at Khao Suan Luang are faced with the problem of seeing how long they can maintain their standard of practice without charismatic leadership
|
E
|
kecidvadanti na tatheti
|
T07
|
sarvavātaśītākālameghavidyudaśaniṃ praśamayati
|
K12
|
Ānanda even when the Blessed One had given such a blatant sign such a blatant hint wasnt able to understand his meaning
|
E
|
athaatoanaśnatpārāyaṇavidhiṃ vyākhyāsyāmaḥ
|
GSD37
|
pumānākrīḍa udyānaṃ rājñaḥ sādhāraṇaṃ vanam
|
GS25
|
tasmāt tenobhayaṃ jighrati surabhi ca durgandhi ca
|
GV05
|
na ba dang
|
T
|
mantriṇastathetyuktvā gacchantaḥ sahasā tataḥ
|
K08
|
bhagavatā samkṣiptena bhikṣūṇām avavādo dattaḥ teṣāṃ sūtrapadaviniścayāya dharmaṃ deśāyāmi
|
XX
|
meghavarṇāni bhīmarūpacaṇḍasvaranirghoṣāṇi durnirīkṣyatejāṃsi mahābhayakarāṇi prāṇiśatasahasrahṛdayasaṃtrāsasaṃjananāni
|
K09
|
smras pa khyim bdag
|
T
|
dhyāneṣu na sthātavyam upalambhayogena
|
K02
|
kha dog ngan pa yin no
|
T
|
pradyāvāyajñaiḥpṛthivīṛtāvṛdhaitidyāvāpṛthivīyam
|
GV06
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.