sentences
stringlengths
1
18.1k
label
stringclasses
76 values
dhig astu rājasaṃ bhāvam anīśam anavasthitam
GE09
āhāravyavahārādau jitavanto mahīpatim
GK23
yin pa phags pai bden pa bzhi po di lta ste
T
abhidharmakośe mārgapudgalanirdeśo nāma ṣaṣṭhaṃ kośasthānaṃ samāptamiti
T07
śrīrājendramahīpatiḥ purabhavaiḥ svastyāśiṣā nanditaḥ saubhikṣaṁ janatā jagāda nṛpateḥ prodyatpratāpārciṣā
T13
svajanabandhusuhṛtkamalākarabhramarikā dayitāṅkavivartinī
T09
oṃ kṛṣṇavarṇāya svāhā
K12
At that time I had begun to feel so weak after caring for him for such an extended period that I had asked leave from everyone to go and rest
E
vidhirvā parimāṇaṃ vā kīdṛśaṃ vā bhavettathā
T14
itareṣu caetad evaeke upadiśanti
GSD37
aho kim etat
GK22
sdug bsngal mi mkhyen te tshangs par spyod par spyad
T
mthong nas kyang rings pa rings par tshigs su bcad de smras pa
T
sdom ni
T
enā vyāghram pariṣasvajānāḥ siṃham hinvanti mahate saubhagāya samudram na su bhuvaḥ tasthivāṃsam marmṛjyante dvīpinam apsu antar
GV00
cita eṣa gārhapatyastadyadetā atra tisro nuṣṭubhaḥ
GV03
ayathābhiniveśena dvitīyā bhrāntiriṣyate
T11
āsravakṣayajñānasākṣātkartavyajñānābhijñā imā ucyante ṣaḍ abhijñā
K05
yadi bhagavan bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran saptatriṃśati bodhipakṣyeṣu
K05
As they were sitting there Ven
E
saṃsparśe sūtikāyās tu snānam eva vidhīyate
GSD36
ekaḥ smaryata iti
GSP29
cittasaṃskārapratisaṃvedanāyām
T17
na lteng rgyas od srung ral pa can gyi bsti
T
prahāramūrcchitaṃ baddhvā śrīdattaṃ bhagnasainikam ninyuścaurāḥ svapallīṃ te svīkṛtya sakalaṃ dhanam
GK21
vivasi sāgare
K12
tasmāt śrāvaṇatvamapratyakṣamiti nātra pratyakṣavirodhaḥ
GSP29
ekasminnadhyāye samāpti rasti
GSP28
satkāraiḥ śraddhayā nityaṃ pūjayiṣyanti sarvadā
K08
taṃbū ke aṃdara bāje baja rahe haiṃ ghaṭanāeṃhameśā āsamāna tale ghaṭatī rahī haiṃ ghaṭatī raheṃgī
H
grāmyārthavastusaṃsparśabahiraṅgā mahākaveḥ
GK22
yaḥ sṛjyaśaktim urudhocchvasayan svaśaktyā
GP10
śaśāṅkalekhākuṭilena sarvataḥ
GP11
mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ
GE09
sarvāṅgapratyaṅgesu paripūrṇaṃ vā buddhavigraham ādarśayet tatra bālapṛthagjanāḥ sattvā evaṃ jānīyur
K03
use khodakara dikhātā hūṃ garhe se agara haḍḍiyāṃ nikalī to phira eka eka kogāra detā hūṃ isī gaḍhḍhe meṃ
H
las phal mo che zhig byin te
T
pratihṛtatvāt
GV05
yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccailo bhāvastathaiva sukhaduḥkhajñānānāṃ niṣpattyaviśeṣād viśeṣaliṅgābhāvāccaikātmyam
GSP32
tatrāpi prāṇinaḥ santi yānuddhartuṃ sa gacchati
K08
pṛthivī cāsītyetat
GV03
Many have seen this uncertainty as sign of the inadequacy of the Theravadin claims to authenticity
E
haridrāyāḥ
GR13
mahākaruṇāṃ dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni parigṛhṇāti
K03
jima ke lie kyā haiṃ mānakapavara hāusa jima ke janarala mainejara vikāsasiṃha kahate haiṃ ki kisī bhī jima ko kholane ke lie kama se kama eriyā aura eksarasāija ke sāre upakaraṇoṃ ke sāthasātha praśikṣita ṭrenara phijiyotherapisṭa ḍāyaṭīśiyana kārḍiyo va prāthamika upacāra kī suvidhā punarvāsa keṃdra aura svaccha vātāvaraṇa kī bhī jarūrata hotī hai
H
yat sūryo na rodasī avardhayat
GV01
patramukheṣu ca
K01
tayorvāetayostṛcayoḥṣaḍakṣarāṇyabhyudyanti
GV02
ye imeṣvevaṃrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñāmutpāadayiṣyanti
K06
gser dngul bum pas khrus mdzad na
T
tābhiḥ parivṛtaḥ saṃkhye sarvaiś caiva mahārathaiḥ
GE07
bhaveyustanayā yāstu pratisammānavarjitāḥ
GK18
sādhu vipra prasīda tvaṃ yadarthaṃ samupāgataḥ
K14
vikhyāpya saṃvatsaraṃ rājñā rakṣyam
GSD37
tasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ
T03
pravāraṇā
K01
ayaṃ bodhisattvo bhijñāparipūrṇaḥ pūrvasyāṃ diśi yāvad upariṣṭād diśi gaṅgānadīvālukopamān
K03
vikṣiptayantrasaṃnāhaṃ mahāmeghaughanisvanam
GE07
indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ
GSP33
pudgale vā mā pramāṇamudgṛhṇātu
T17
viduṣāṃ śabdasiddhyarthaṃ sā naḥ pātu śarāvatī
GS24
ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti
XX
mā rodīḥ karapallavapraṇayinīṃ kṛtvā kapolasthalīṃ mā bhāṅkṣīḥ parikheda sākṣibhir iva śvāsaur mukhendoḥ śriyam
GK22
Ajahn Kumdee Reeo rahng my eldest brother loved me very dearly and I was sorry that he died when I was away spending the Rains Retreat in Chantaburi Province
E
yā saṃsthito yamudare pi kṛtāvakāśo yāḥ snehaviklavadhiyaḥ ślathamenamūhuḥ
T10
tenasarveṇaagnimstavāniiti DpM
GV02
saṃvatsarā dineśāś ca kalāḥ kāṣṭhāḥ kṣaṇā lavā
GS41
ward leaving the bed empty the earth becoming lighter on one side lost
GK19
de la chags pai dod pa steg tshol las byung bai
T
K tvaivaṃmukhasya
GSD37
vaha solaha sāla kā kumāra thā para mā ke marate hī use mālūma huā maiṃ kitanā nissahāya hū
H
jīvaccharīraṃ sātmakaṃ prāṇādimattvāditi yadanumānaṃ pradarśitaṃ tatra sādhyasyātmanosiddhatayā na tena hetorvyāptirniścīyeteti na tadanumānamātmasādhanāya
T16
pṛcchatikathamiti
GSP29
de ni khyed kyi yun ring poi don dang
T
yad antataḥ sarvam evānupraharati tasmād antataḥ sarva eva palitā bhavanti
GV02
vedako nubhavena duḥkhasyāduḥkhito duḥkhasyāprahīṇatvāt
T06
snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati
GS40
tatprayojanamiti
GSP28
ayaṃ ṣaṣṭho vimokṣaḥ sa sarvaśa ākiṃcanyāyatanasamatikramād naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharaty
K03
rāmārajanyo rājante tanmaurkhyeṇa vijṛmbhitam
GSP27
madhyemaṇigaṇabhrājadviṣṇumandiramaṇḍapaḥ
GR14
upādānaṃ gaṇḍato manasikartavyaṃ
K02
dakṣiṇayā vyauchad vi yajñāyauchan na dakṣiṇāyai vyauchat tasyai dakṣiṇāyai brāhmaṇena
GV00
There is the case Sandha where for an excellent thoroughbred of a man the perception of earth with regard to earth has ceased to exist the perception of liquid with regard to liquid the perception of heat with regard to heat the perception of wind with regard to wind the perception of the dimension of the infinitude of space with regard to the dimension of the infinitude of space the perception of the dimension of the infinitude of consciousness with regard to the dimension of the infinitude of consciousness the perception of the dimension of nothingness with regard to the dimension of nothingness the perception of the dimension of neither perception nor nonperception with regard to the sphere of neither perception nor nonperception the perception of this world with regard to this world the next world with regard to the next world and whatever is seen heard sensed cognized attained sought after pondered by the intellect the perception with regard even to that has ceased to exist
E
saṃhatyaarivijigīṣvor amitrayoḥ paraabhiyoginoḥ pārṣṇiṃ gṛhṇator yaḥ śaktisampannasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte
GS38
Both traditions are fragile The Forest Tradition is showing signs that its very popularity may soon lead to its demise and the women at Khao Suan Luang are faced with the problem of seeing how long they can maintain their standard of practice without charismatic leadership
E
kecidvadanti na tatheti
T07
sarvavātaśītākālameghavidyudaśaniṃ praśamayati
K12
Ānanda even when the Blessed One had given such a blatant sign such a blatant hint wasnt able to understand his meaning
E
athaatoanaśnatpārāyaṇavidhiṃ vyākhyāsyāmaḥ
GSD37
pumānākrīḍa udyānaṃ rājñaḥ sādhāraṇaṃ vanam
GS25
tasmāt tenobhayaṃ jighrati surabhi ca durgandhi ca
GV05
na ba dang
T
mantriṇastathetyuktvā gacchantaḥ sahasā tataḥ
K08
bhagavatā samkṣiptena bhikṣūṇām avavādo dattaḥ teṣāṃ sūtrapadaviniścayāya dharmaṃ deśāyāmi
XX
meghavarṇāni bhīmarūpacaṇḍasvaranirghoṣāṇi durnirīkṣyatejāṃsi mahābhayakarāṇi prāṇiśatasahasrahṛdayasaṃtrāsasaṃjananāni
K09
smras pa khyim bdag
T
dhyāneṣu na sthātavyam upalambhayogena
K02
kha dog ngan pa yin no
T
pradyāvāyajñaiḥpṛthivīṛtāvṛdhaitidyāvāpṛthivīyam
GV06