sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
rūsa meṃ honolūlū se karība uttarapaścima meṃ praśāṃtamahāsāgara meṃ glonāsaema śreṇī ke tīna upagraha gira gae
|
H
|
arthāt mātṛtantre caṇḍālyāderbhāvanāṁ pradhānarūpeṇa kṛtvā uṣṇīṣakamalāt śukrasya adhaḥ kṣaraṇe jāte punaścordhvagatau caturānandasya catuḥśūnyatāyāśca
|
T16
|
saṃpūjyamānaṃ mahadāsanastham
|
GP11
|
gamāgamapariśrāntā tatrātyantacirāśvagā
|
GSP35
|
cakṣurādayo vijñānasyotpattikāraṇam eva sthityādikāraṇaṃ
|
T06
|
goghātakaḥ
|
T17
|
dattvā dvijebyo ratnavanti rājatāni jātarūpamayāni ca sahasraśastilapātrāṇi kanakapatralatālaṅkṛtaśaphaśṛṅgaśikharā gāścārbudaśaḥ
|
GK19
|
iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ
|
K14
|
evam eva subhūte pañca pāramitāḥ prajñāpāramitāparigṛhītā anupraviṣṭāḥ pāramitā nāmadheyaṃ labhante ity adhigamanānātvavikalpaḥ
|
K03
|
gnas jog gi bu dag
|
T
|
anye punarmahāmate varṇayanti sarvajñasiṃhanādanādino yathā svacittadṛśyamātrāvabodhādbāhyabhāvābhāvānabhiniveśāccātuṣkoṭikarahitād yathābhūtāvasthānadarśanātsvacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāttattvasya vyāmohakatvādagrahaṇaṃ tattvasya
|
XX
|
i
|
GSP34
|
ho sakatā hai uṃgalī śarīra kā aṃga na ho ḍaṃ jaba kahatā hai tosahī hī sakatā hai
|
H
|
abhāvasvabhāvo dharmo bhāvasvabhāvaṃ dharmam āsvādayiṣyati
|
K03
|
śrībhagavān uvāca
|
GP10
|
svapnāt svapnāntaraṃ tatra tathā paśyan punaḥ punaḥ
|
GSP35
|
akhaṇḍasiddhaye tasyā hyupāyaḥ kathitastvaya
|
GR14
|
smṛtimāṃś ca bhavet
|
K05
|
na hyayaribheyāniyatadigdeśaindriyakānaindriyakatrasasthāvarādilakṣaṇakāryotpādayaugapadyamasat i sarvaviṣayajñāne tannityatvevā sūddhumarhati
|
GSP29
|
tasmāt tattvaṃ sākṣātkartukāmo bhāvanāyāṃ pravartate
|
T04
|
uttaramya iti
|
GSP29
|
isa prakāra siddhānta tathya samarthita haiṃ yā nahīṃ isakā patā tathyoṃ kodekhane se hī milatā hai
|
H
|
taba ucita avasara pākara phā lāma ne usake bāyeṃ pāṃva meṃ bāṇa mārā
|
H
|
yadyapi te narakavāsinaḥ pṛthivyāṁ vāsasya samaye bahuvidhapāpakarmāṇi akurvan
|
T02
|
dii don ni
|
T
|
de nas lteng rgyas od srung ral pa can gyis
|
T
|
durgaaṭavyapasāreṣu daṇḍena cariṣyati
|
GS38
|
no vikṣiptamatiḥ sukhair na ca hato duḥkhair na vā vyāvartate satyaṃ mitram upāśritaḥ śrutaparaḥ pūjāparaḥ śāstari
|
T06
|
svādaḥ kāryārthasambhedādātmānandasamudbhavaḥ
|
GK19
|
paramāṇūnām aṣṭakoṭayaḥ saptacatvāriṃśac ca śatasahasrāṇi sapta ca sahasrāṇi dve śate aśītiś ca paramāṇavaḥ
|
K10
|
tannidadhāti tadgārhapatyamādadhāti
|
GV03
|
in unbroken succession were visible only when they dropped on
|
GK19
|
te sarvi pūjita mayā upasaṃkramitvā dharmaśca teṣa mi śruto janayitva prītim
|
K09
|
asaṃskṛtaśūnyatā
|
K02
|
xv
|
T11
|
saṃghānāṃ bhajanaṃ kṛtvā cinu puṇyaṃ samāhitaḥ
|
K14
|
paruṣaṃ vālinā rāmo nihatena vicetasā
|
GE09
|
kathaṃ caritāvīti nāmadheyaṃ labhate
|
K05
|
rāgadveṣādipāpāntaduditamakhilaṃ karma conmūlayantaḥ
|
T01
|
navaprasūnaiḥ sakalāṅganaddhairmanoharāḥ kāścana vārijākṣyaḥ
|
T13
|
tad bodhisattvo mahāsattvo bodhicitte sthitvā avikṣiptama nasā bodhimārgam utpādayati
|
K05
|
apauruṣeyavākye vaidikavākye
|
GK16
|
buddhiridānīṃ nirūpyate
|
GSP32
|
viśaḥ pūrvīḥ pra cara carṣaṇiprāḥ
|
GV00
|
It may be that by entirely transcending the sphere of nothingness some monk enters and abides in the sphere of neitherperceptionnornonperception and he then might think I am abiding in effacement But in the Noble Ones discipline it is not these that are called effacement in the Noble ones discipline they are called peaceful abidings
|
E
|
taṃ khonaṃ śivaṃ parvatasthaguhāyāṃ muṣṇāti corayati yaḥ saḥ khonamuṣaḥ
|
GK23
|
sṛṣṭisthityabhīdhaṃ bhāgyaṃ mattaḥ prītādatipriyam
|
GP12
|
tad atithir asi me
|
GK22
|
uditāṃ puṣpasambhārād iva puṣpākaraśriyam
|
GSP35
|
asmākaṃ śatrūnpari śūra viśvato darmā darṣīṣṭa viśvata iti
|
GV03
|
yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram
|
K02
|
no cet calanam eva na kiṃcit
|
GSP30
|
priyamiti yuganaddhavajradharakāyaḥ
|
T16
|
isake lie pratyeka gāṃva ko rājanaitika ikāī mānājātā hai jisameṃ nāgarika jīvana kī sampūrṇa vyavasthāoṃ kā vidhāna kiyā jātā hai
|
H
|
samupahṛtasammānaḥ pradānaśīlatvāllokasādhāraṇavibhavaḥ śreṣṭhī babhūva
|
T09
|
upāste idaṃ codāharati
|
GP10
|
hañje buddhimatike tava pratyakṣameva nāthena pratijñātam
|
GK20
|
akṛtaṃ kṛtam evaitad vyomni citraṃ vicitrakam
|
GSP35
|
tena khalu samayenāyuṣmān śāradvatīputras tasyāṃ parṣadi saṃnipatito bhūt saṃniṣaṇṇaḥ
|
K05
|
Vaikh ārtoapy asatyaapriyaṃ nindaṃ naācakṣīta
|
GSD37
|
taṃ prayāntaṃ naraśreṣṭhaṃ putro duḥśāsanas tava
|
GE07
|
śāstrasya praṇetāraṃ vaktāraṃ cābhyarcya kiṃ kariṣyasītyāha yatīṣyerthavivecane
|
T06
|
pārthivāḥ pārthivān eva śeṣāḥ śeṣāṃś ca dehagān
|
GS40
|
bya ba
|
T
|
apatad devarājasya muktaraśmir iva dhvajaḥ
|
GE09
|
tathāhaṃ te pravakṣyāmi tac chrutvā mudito bhava
|
K14
|
gautamī yatra cotpannā śanais taṃ deśam abhyagāt
|
GP11
|
This suffering as a noble truth has been fully realized such was the vision the knowledge the wisdom the science the light that arose in me concerning things not heard before
|
E
|
sādhu bhagavannityāyuṣmān rāṣṭrapālo bhagavataḥ pratyaśroṣīt
|
K08
|
tasyā etad abhavat
|
K01
|
kṛṇutām
|
GV01
|
avidyāṃ nirdahaty āśu dāvajvāleva pannagīm iti
|
GR14
|
atha manasyati mantrānadhīyīyetyādi
|
GV05
|
etāḥ saṃnidhimātrakalpitapuraskārās tu dhanyās tvaco yāsāṃ chedanam antareṇa patito nāyaṃ kuṭhāras tvayi
|
GK22
|
jātiśūnyatānyā jātiviviktatānyājātyasvabhāvatānyo bodhisattvo nyaḥ pūrvānto nyo
|
K02
|
pṛṣṭhamadhyaḥ ṣaḍaṅgulir urdhve tu viṃśatirmatā
|
T14
|
yatha nāyako sthitaku dhātuasaṃskṛtāyā tatha saṃskṛtāya athito aniketacārī
|
K06
|
sa mā yaṃ praśnam aprākṣīn na taṃ
|
GV02
|
ekako hamiti ko paro sti me itthamasmi gatabhīrvyavasthitaḥ
|
GSP30
|
tasmā etāṃ saṃvatsare pratiṣṭhāṃ saṃskarotīmameva lokamayaṃ vai loko
|
GV03
|
null |
GR12
|
atra patnyo mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam cf VSM
|
GV06
|
payodakālena cirapravāsinā samāgatenābhinavaṃ priye diśām
|
T13
|
iti manunā prokṣaṇenaiva śuddhividhānāt
|
GSD37
|
They do not appear by chance
|
E
|
āruhyāgniṃ svayamātṛṇāṃ vyāghārayati
|
GV03
|
sa haiṣa yajña uvāca
|
GV03
|
pravṛttihetumātraṃ ca śabdārthaḥ syādalaukikaḥ
|
GSP33
|
harec chṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet
|
GS40
|
śvetabhūmyāāṃ tu yo jātaḥ puṣyanakṣatrajastathā
|
GK18
|
aisī bāteṃ phailākara logoṃ se rupayāpaisā ṭhaganemeṃ roma ke prācīna dharmaguru bahuta siddhahasta the
|
H
|
ito pi nārthāntaratvaṃ tantupaṭayoḥ saṃyogāprāptyadarśanāt arthāntaratve saṃyogo
|
GSP31
|
tato nyatvasiddhiriti
|
GSP33
|
sa kena hetunā mṛṣāvādaṃ brūyāt
|
T06
|
asyāṃ ca bhūmau anābhogena kuśalapakṣayogāt praṇidhānapāramitātiriktatarā bhavati
|
T04
|
dhātrā yasyās tathā me dya duḥkhamūrtiḥ pradṛśyate
|
GE09
|
brahmākṛtiḥ kartṛrūpā vaiṣṇavī pālanī tathā
|
GP11
|
yathārthaṃ vā śeṣabhūtasaṃskārāt
|
GSP28
|
imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasaṃprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni
|
K05
|
divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram
|
GE09
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.