sentences
stringlengths
1
18.1k
label
stringclasses
76 values
rūsa meṃ honolūlū se karība uttarapaścima meṃ praśāṃtamahāsāgara meṃ glonāsaema śreṇī ke tīna upagraha gira gae
H
arthāt mātṛtantre caṇḍālyāderbhāvanāṁ pradhānarūpeṇa kṛtvā uṣṇīṣakamalāt śukrasya adhaḥ kṣaraṇe jāte punaścordhvagatau caturānandasya catuḥśūnyatāyāśca
T16
saṃpūjyamānaṃ mahadāsanastham
GP11
gamāgamapariśrāntā tatrātyantacirāśvagā
GSP35
cakṣurādayo vijñānasyotpattikāraṇam eva sthityādikāraṇaṃ
T06
goghātakaḥ
T17
dattvā dvijebyo ratnavanti rājatāni jātarūpamayāni ca sahasraśastilapātrāṇi kanakapatralatālaṅkṛtaśaphaśṛṅgaśikharā gāścārbudaśaḥ
GK19
iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ
K14
evam eva subhūte pañca pāramitāḥ prajñāpāramitāparigṛhītā anupraviṣṭāḥ pāramitā nāmadheyaṃ labhante ity adhigamanānātvavikalpaḥ
K03
gnas jog gi bu dag
T
anye punarmahāmate varṇayanti sarvajñasiṃhanādanādino yathā svacittadṛśyamātrāvabodhādbāhyabhāvābhāvānabhiniveśāccātuṣkoṭikarahitād yathābhūtāvasthānadarśanātsvacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāttattvasya vyāmohakatvādagrahaṇaṃ tattvasya
XX
i
GSP34
ho sakatā hai uṃgalī śarīra kā aṃga na ho ḍaṃ jaba kahatā hai tosahī hī sakatā hai
H
abhāvasvabhāvo dharmo bhāvasvabhāvaṃ dharmam āsvādayiṣyati
K03
śrībhagavān uvāca
GP10
svapnāt svapnāntaraṃ tatra tathā paśyan punaḥ punaḥ
GSP35
akhaṇḍasiddhaye tasyā hyupāyaḥ kathitastvaya
GR14
smṛtimāṃś ca bhavet
K05
na hyayaribheyāniyatadigdeśaindriyakānaindriyakatrasasthāvarādilakṣaṇakāryotpādayaugapadyamasat i sarvaviṣayajñāne tannityatvevā sūddhumarhati
GSP29
tasmāt tattvaṃ sākṣātkartukāmo bhāvanāyāṃ pravartate
T04
uttaramya iti
GSP29
isa prakāra siddhānta tathya samarthita haiṃ yā nahīṃ isakā patā tathyoṃ kodekhane se hī milatā hai
H
taba ucita avasara pākara phā lāma ne usake bāyeṃ pāṃva meṃ bāṇa mārā
H
yadyapi te narakavāsinaḥ pṛthivyāṁ vāsasya samaye bahuvidhapāpakarmāṇi akurvan
T02
dii don ni
T
de nas lteng rgyas od srung ral pa can gyis
T
durgaaṭavyapasāreṣu daṇḍena cariṣyati
GS38
no vikṣiptamatiḥ sukhair na ca hato duḥkhair na vā vyāvartate satyaṃ mitram upāśritaḥ śrutaparaḥ pūjāparaḥ śāstari
T06
svādaḥ kāryārthasambhedādātmānandasamudbhavaḥ
GK19
paramāṇūnām aṣṭakoṭayaḥ saptacatvāriṃśac ca śatasahasrāṇi sapta ca sahasrāṇi dve śate aśītiś ca paramāṇavaḥ
K10
tannidadhāti tadgārhapatyamādadhāti
GV03
in unbroken succession were visible only when they dropped on
GK19
te sarvi pūjita mayā upasaṃkramitvā dharmaśca teṣa mi śruto janayitva prītim
K09
asaṃskṛtaśūnyatā
K02
xv
T11
saṃghānāṃ bhajanaṃ kṛtvā cinu puṇyaṃ samāhitaḥ
K14
paruṣaṃ vālinā rāmo nihatena vicetasā
GE09
kathaṃ caritāvīti nāmadheyaṃ labhate
K05
rāgadveṣādipāpāntaduditamakhilaṃ karma conmūlayantaḥ
T01
navaprasūnaiḥ sakalāṅganaddhairmanoharāḥ kāścana vārijākṣyaḥ
T13
tad bodhisattvo mahāsattvo bodhicitte sthitvā avikṣiptama nasā bodhimārgam utpādayati
K05
apauruṣeyavākye vaidikavākye
GK16
buddhiridānīṃ nirūpyate
GSP32
viśaḥ pūrvīḥ pra cara carṣaṇiprāḥ
GV00
It may be that by entirely transcending the sphere of nothingness some monk enters and abides in the sphere of neitherperceptionnornonperception and he then might think I am abiding in effacement But in the Noble Ones discipline it is not these that are called effacement in the Noble ones discipline they are called peaceful abidings
E
taṃ khonaṃ śivaṃ parvatasthaguhāyāṃ muṣṇāti corayati yaḥ saḥ khonamuṣaḥ
GK23
sṛṣṭisthityabhīdhaṃ bhāgyaṃ mattaḥ prītādatipriyam
GP12
tad atithir asi me
GK22
uditāṃ puṣpasambhārād iva puṣpākaraśriyam
GSP35
asmākaṃ śatrūnpari śūra viśvato darmā darṣīṣṭa viśvata iti
GV03
yaś ca bodhisattvo yaś ca pūrvānto yaś cāparānto yac ca madhyaṃ sarvam etad advayam advaidhīkāram
K02
no cet calanam eva na kiṃcit
GSP30
priyamiti yuganaddhavajradharakāyaḥ
T16
isake lie pratyeka gāṃva ko rājanaitika ikāī mānājātā hai jisameṃ nāgarika jīvana kī sampūrṇa vyavasthāoṃ kā vidhāna kiyā jātā hai
H
samupahṛtasammānaḥ pradānaśīlatvāllokasādhāraṇavibhavaḥ śreṣṭhī babhūva
T09
upāste idaṃ codāharati
GP10
hañje buddhimatike tava pratyakṣameva nāthena pratijñātam
GK20
akṛtaṃ kṛtam evaitad vyomni citraṃ vicitrakam
GSP35
tena khalu samayenāyuṣmān śāradvatīputras tasyāṃ parṣadi saṃnipatito bhūt saṃniṣaṇṇaḥ
K05
Vaikh ārtoapy asatyaapriyaṃ nindaṃ naācakṣīta
GSD37
taṃ prayāntaṃ naraśreṣṭhaṃ putro duḥśāsanas tava
GE07
śāstrasya praṇetāraṃ vaktāraṃ cābhyarcya kiṃ kariṣyasītyāha yatīṣyerthavivecane
T06
pārthivāḥ pārthivān eva śeṣāḥ śeṣāṃś ca dehagān
GS40
bya ba
T
apatad devarājasya muktaraśmir iva dhvajaḥ
GE09
tathāhaṃ te pravakṣyāmi tac chrutvā mudito bhava
K14
gautamī yatra cotpannā śanais taṃ deśam abhyagāt
GP11
This suffering as a noble truth has been fully realized such was the vision the knowledge the wisdom the science the light that arose in me concerning things not heard before
E
sādhu bhagavannityāyuṣmān rāṣṭrapālo bhagavataḥ pratyaśroṣīt
K08
tasyā etad abhavat
K01
kṛṇutām
GV01
avidyāṃ nirdahaty āśu dāvajvāleva pannagīm iti
GR14
atha manasyati mantrānadhīyīyetyādi
GV05
etāḥ saṃnidhimātrakalpitapuraskārās tu dhanyās tvaco yāsāṃ chedanam antareṇa patito nāyaṃ kuṭhāras tvayi
GK22
jātiśūnyatānyā jātiviviktatānyājātyasvabhāvatānyo bodhisattvo nyaḥ pūrvānto nyo
K02
pṛṣṭhamadhyaḥ ṣaḍaṅgulir urdhve tu viṃśatirmatā
T14
yatha nāyako sthitaku dhātuasaṃskṛtāyā tatha saṃskṛtāya athito aniketacārī
K06
sa mā yaṃ praśnam aprākṣīn na taṃ
GV02
ekako hamiti ko paro sti me itthamasmi gatabhīrvyavasthitaḥ
GSP30
tasmā etāṃ saṃvatsare pratiṣṭhāṃ saṃskarotīmameva lokamayaṃ vai loko
GV03
null
GR12
atra patnyo mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam cf VSM
GV06
payodakālena cirapravāsinā samāgatenābhinavaṃ priye diśām
T13
iti manunā prokṣaṇenaiva śuddhividhānāt
GSD37
They do not appear by chance
E
āruhyāgniṃ svayamātṛṇāṃ vyāghārayati
GV03
sa haiṣa yajña uvāca
GV03
pravṛttihetumātraṃ ca śabdārthaḥ syādalaukikaḥ
GSP33
harec chṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet
GS40
śvetabhūmyāāṃ tu yo jātaḥ puṣyanakṣatrajastathā
GK18
aisī bāteṃ phailākara logoṃ se rupayāpaisā ṭhaganemeṃ roma ke prācīna dharmaguru bahuta siddhahasta the
H
ito pi nārthāntaratvaṃ tantupaṭayoḥ saṃyogāprāptyadarśanāt arthāntaratve saṃyogo
GSP31
tato nyatvasiddhiriti
GSP33
sa kena hetunā mṛṣāvādaṃ brūyāt
T06
asyāṃ ca bhūmau anābhogena kuśalapakṣayogāt praṇidhānapāramitātiriktatarā bhavati
T04
dhātrā yasyās tathā me dya duḥkhamūrtiḥ pradṛśyate
GE09
brahmākṛtiḥ kartṛrūpā vaiṣṇavī pālanī tathā
GP11
yathārthaṃ vā śeṣabhūtasaṃskārāt
GSP28
imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasaṃprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni
K05
divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram
GE09