sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
isa saba nāmaka jīna ke kāraṇa sūkhe ke laṃbe daura ke bāda bhī dhāna ke paudhe meṃ naī śākha nikala pātī hai
|
H
|
What were trying to do here is to replace that ignorance with clear knowing
|
E
|
sānnenopasamāhitā prājvālī
|
GV05
|
agnihotraṃ trayo vedāḥ tridaṇḍaṃ bhasmaguṇṭhanam
|
GR12
|
Pravarasena assigns more than double the number of verses
|
GK19
|
sāyamuttaraaparaabhimukhoanvaṣṭamadeśamsāvitrīmjapedardhaastamitemaṇḍalaānakṣatradarśanāt
|
GV06
|
tvaṃ mahān prakṛtiḥ sūkṣmā rajaḥsattvatamomayī
|
GP10
|
śrīśukra uvāca
|
GP10
|
vedopaniṣadaścaiva mīmāṃsāraṇyakaṃ tathā
|
GR13
|
tadā sarvopayuktāni sarvatra vyasṛjadvidhiḥ
|
GR14
|
evam evānanda yasmin dharmavinaye mātṛgrāmaḥ pravrajati nāsau dharmavinayaś cirasthitiko BhīKaVā bhavati
|
K01
|
yat tattvārthajñānena vijñānānugamajñānena ca nītārthatā
|
K10
|
tatra yasya yena saha vilodhastaṃ darśayatitatra vīraśṛṅgārayoriti
|
GK16
|
samagre sāhitye īdṛśasya samavyavahārasya tulanā nāsti
|
T02
|
rājanīti meṃ ahiṃsā ke siddhānta ke kaī anivārya artha nikalate haiṃ sarvaprathama yaha ahiṃsā ke patha para vahī cala sakatā hai jo satya ke patha kā bhī anugamanakare
|
H
|
skandhadhātvāyatanasaṅgṛhītairdharmaiḥ bhavitavyamastīti
|
T07
|
He develops it and for him it goes to the culmination of its development
|
E
|
kṛtvā cāmṛtamādyante tato vidyā ca siddhyati
|
GSP30
|
Tokyo Buddhist Manuscripts from Central Asia pp
|
K07
|
laghavaḥ trayoviṃśatiḥ
|
T12
|
sādhumatī
|
T17
|
dyukṣam mitrasyāryamṇaḥ durādharṣaṃ varuṇasya na hi
|
GV03
|
vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ
|
GE09
|
madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe
|
GV00
|
duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare
|
K08
|
upakramate bhoktum
|
GS24
|
lohakīlakair asya saṃparvaṇam
|
K01
|
na bhavatītyarthaḥ
|
GK16
|
sarvajñāsattayāparāntato bodhisattvo nopaiti
|
K02
|
atra prāyaścittam āha
|
GSD36
|
tathāgataḥ prakṛtyā sūrataḥ
|
T07
|
samāja ko hone vāle nukasāna ko ādhāroṃ para dekhā gayā jaise naśe ke istemāla se hone vāle krāima enavāyaranameṃṭala nukasāna pārivārika larāī paise kī barbādī samāja meṃ tanāva vagairaha
|
H
|
Manorame tvam api Nalagirigrahaṇaparituṣṭena tātenāryaputrasya dattāny ābharaṇānīndīvarikāsakāśād gṛhītvā nepathyabhūmiṃ gatvātmānaṃ maṇḍaya
|
GK20
|
ato jñāyate vijñānāni naikakālikānīti
|
T07
|
sajanīyaṃ cādhvaryavo bharatendrāya somam iti ca tāḥ saptaviṃśatir ṛco bhavanti
|
GV04
|
vivakṣitorthaḥ
|
GV05
|
atidīrghā atihrasvā varjanīya vicakṣaṇaiḥ
|
K10
|
ina samitiyoṃ ko adhika sudṛrha auraupa yogī banāne kā nirantara prayāsa kiyā jā rahā hai
|
H
|
In when Thailand was celebrating the th anniversary of the founding of the current dynasty His Majesty the King structured his chief address to the Thai people around the four qualities mentioned in the Buddhas last verse
|
E
|
anante
|
GV06
|
etad advayam ity uktaṃ jñānāmṛtam anuttamam
|
GSP30
|
yadyapi vidhiratyantamaprāptau niyamaḥ pākṣike sati
|
GSP29
|
bhaktyā tutoṣa bhagavān gajayūthapāya BhP
|
GR14
|
ayan tat samayavajraṃ vajrasattva iti smṛtam
|
K12
|
kāyo
|
K05
|
vasundharevārṇavaratnagarbhavelāsamāliṅgitasaikatāntā
|
T13
|
tatrāśuklaṃ yogina eva phalasaṃnyāsād akṛṣṇaṃ cānupādānāt itareṣāṃ tu bhūtānāṃ pūrvam
|
GSP34
|
vidhiisa adhyayana ke lie ākare bhārata tathā paṃjāba ke sāṃkhyikī sāra bhāratīya kṛṣi kīsaṃkṣipta rūparekhā aura bhāratīya khādya sāṃkhyikī buleṭina se dvitīya srota paraādhā rita haiṃ
|
H
|
kimartham idam ucyate yāvatā sarvadhātubhyaḥ kvip vihita eva
|
GS24
|
sa ādityena jyotiṣā bhāti ca tapati ca
|
GV05
|
alaṃkāraikadeśavikrayo nāyakasyārthe
|
GS39
|
iti tatreyaṃ vyavasthā jananānantaraṃ nābhivardhanāt prāṅ mṛtau pitrādīnāṃ janananimittanāśaucaṃ dinatrayam
|
GSD36
|
yaha mahilā liśārḍanadī ko pāra karane kī kośiśakara rahī thī pānī ke acānaka āe teza bahāva meṃ vaha apanī kāra sahita baha gaī
|
H
|
GS24
|
|
aniśritaśca sa mārgamapi nābhiniviśate
|
K06
|
mā anyatīrthikacarakaparivrājakanigranthājīvāḥ śroṣyanti
|
XX
|
We would all come together at examination time and the first year we went to Wat Mahathat in Nakorn Seedhammaraht Province
|
E
|
vyaktigatapravāhaḥ vyaktigatamanaḥśarīrayo mānasabhautikopādānaiḥ racitaḥ
|
T02
|
visrabdhā tatsthānīyā vṛddhadāsī
|
GS39
|
Seeing such consummate ones is good indeed
|
E
|
vañcakatvaṃ nṛśaṃsatvaṃ cañcalatvaṃ kuśīlatā
|
GP11
|
byas pa dang
|
T
|
pādena dviguṇaḥ
|
GS38
|
Set that theme up as your foundation
|
E
|
nūnam ahaṃ devatābhir anukampitā yena me putrako jātaḥ
|
T09
|
kulapañcakabhedena likhed mudrāṃ tu bāhyataḥ
|
K12
|
vidūratho raṇodreke tāvatkreṃkāramātatam kodaṇḍaṃ kuṇḍalīkṛtya parjanyāstramathādade
|
GSP27
|
eko yuvatyā yadi kāntahaste jānu sthitaḥ syādaparaḥ pṛthivyām
|
GS39
|
na tatsunītaṃ hi vadanti rajjñā yannānubadhnanti yaśaḥsukhārthāḥ
|
T09
|
abhyāso karmaśeṣatvāt puruṣārtho vidhīyate
|
GSP28
|
Any desire passion delight craving any attachments clingings fixations of awareness biases or obsessions with regard to the property of feeling perception fabrication
|
E
|
shing rta sgyur ba
|
T
|
ardhaṃ pippalyāḥ ardhapippalī
|
GS24
|
ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ
|
GE07
|
soma ekādaśinī
|
GV02
|
iṣṭabandhūṃśca viṣṇuṃ ca śaṅkaraṃ sagaṇeśvaram
|
GP12
|
madāśrayo yaṃ pādapaḥ sarvathā rakṣaṇīyaḥ
|
GK22
|
K N T P Ch
|
K02
|
tadapadiśyate
|
T07
|
visrambhī
|
GS24
|
de gzhi des bde bar gyur
|
T
|
athoditatamombhodhimarkāgastyo gabhastibhiḥ apibatkṛṣṇamambhodaṃ śaratkāla ivāmalaḥ
|
GSP27
|
yaha sunakara rājā nepraharī kī pīṭha thapathapāte hue use śābāśī dī aura kahā tumadhanya ho
|
H
|
di ltar
|
T
|
kadryanhitataiyāt
|
GV02
|
gaṅgātoyaṃ paraṃ brahma prasādaṃ kasya tad vada
|
GR13
|
vicintya
|
GK20
|
sukhāsanopaviṣṭena yathāsaṃbhavamaśnatā bhogajālaṃ sadācāraviruddheṣu na tiṣṭhatā
|
GSP27
|
prāgevāhamihaiko smin tatkathaṃ śaknuyāmidam
|
K08
|
yathā narāṇāṃ nṛpatiḥ śiṣyāṇāṃ ca yathā guruḥ
|
GK18
|
agrajeneti kathite bāḍhaṃ kṛtvā ta uttamāḥ
|
GSP35
|
sadyo dānāya maṃhate
|
GV01
|
dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ
|
GK19
|
nagnāś cīvarāṇi pratilapsyante
|
K07
|
athavā mārgajñatāparipūrakāḥ asyāmavasthāyāṃ sākṣānnirdiṣṭāḥ sattvasantatisthaguṇā mārgajñatāṅgānīti lakṣaṇam
|
T03
|
cittasvabhāvānubodhajñānam
|
XX
|
tatpurastāttiraḥ karotyupa ha vai tāvaddevatā āsate yāvanna samiṣṭayajurjuhvatīdaṃ nu no juhvatviti tābhya evaitattiraḥ karoti tasmādimā mānuṣya striyastira ivaiva puṃso jighatmanti yā iva tu tā iveti ha smāha yājñavalkyaḥ
|
GV03
|
rāṣṭrapati jaradārī āsiyābībī ko māpha kyā karate unakī aura yusupharajāgilānī kī sarakāra meṃ itanā dama bhī nahīṃ thā ki ve tāsīra kī hatyā kī ghoṣaṇā karane vāloṃ ko giraphtāra karate
|
H
|
Whether the devas come back to this life lord or whether they dont
|
E
|
nirvatsale sutaśatasya vipattimetāṃ ē tvaṃ nānucintayasi rakṣasi māmayogyam
|
GK20
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.