sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
Then how dear sir should the six directions be worshipped according to the discipline of the noble ones
|
E
|
bhāvanā api niṣpattir acintyaṃ sarvabhūmiṣu
|
T06
|
usane śīghra hī ekadūrabīna taiyāra kara lī aura usake anveṣaṇa ke nakṣatrasambandhī bahutase tathya ājataka nakṣatravettāoṃ ke mārgadarśaka haiṃ hālāki aba gazagazabhara vyāsa kedūradarśī śīśoṃvāle yantra vidyamāna haiṃ
|
H
|
Then Bahiya of the Barkcloth profoundly stirred by the words of that devata then and there departed from Supparaka
|
E
|
tasmādetadeva dvayamupādānamityucyate
|
T06
|
pātālagāmimārgeṇa valitāṃ bhayadātmanā etasmātkhalu sarvasmāttato daśaguṇoccayā
|
GSP27
|
rājarīti
|
GS40
|
soma chandomāh
|
GV02
|
evaṃ cāsyotsāhaṃ vardhayiṣyati yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase
|
K05
|
bras sa lui bru gsog jog gis yongs su longs
|
T
|
mahādevastatheśāno rudralokādhipastvamī
|
GR13
|
sacet subhūte bodhisattvasya mahāsattvasya evaṃ bhaviṣyati
|
K03
|
pradhānatvamuttarapadapradhānatatpuruṣavaśād viśeṣpatvam
|
GK16
|
evaṃvidhe dharmapathe sahāyān kiṃ vismariṣyāmy adhigamya bodhim
|
T09
|
śākhāntare tu mūrdhādiḥ cibukapratiṣṭha iti prādeśamātraṃ kalpayanti
|
GV05
|
Lets foster and strengthen the path by knowing the suffering in birth aging illness and death
|
E
|
yathātattvamadhigato jñāto rtho munyabhipretārthe yasya tathābhūto na
|
GK16
|
kumārikākhaṇḍaḥ
|
GSP30
|
tat kiṃ manyase
|
K03
|
śūnyavidya na hi vidyate kvaci antarīkṣi śakunasya vā padam
|
T04
|
tatraiva kāraṇam āha dharmadhātuprativedhena pāramitādidharmādhigamād iti
|
T06
|
in the knowledge of the difference between the Attributes as
|
GSP31
|
tataḥ sā rākṣasī rātro rājakulāśritān janān
|
K08
|
tatra prathamaṃ tāvat praveśo bhavatyaśeṣānavaśeṣasattvadhātuparitrāṇasarvahitasukhottamasiddhikāryakaraṇatayā
|
K12
|
tasyāḥ parikarmāṇi dvādaśa
|
T03
|
tato buddhā bhagavanta ādityamaṇḍaleṣu praviśanti
|
T17
|
dānaśīlakṣamādharme tāvadādaravān bhava
|
T10
|
nūnam anāthapiṇḍadsya gṛhapater vipratisāraḥ
|
K01
|
tathaiva vajra udyamyata indrāya marutvate nubrūhītyadānāya tato na dadāti
|
GV03
|
advaitabhāvaḥ prayojanam
|
GV05
|
yam mitrāvaruṇau smaram asiñcatām apsu antar śośucānam saha adhyā tam te tapāmi varuṇasya dharmaṇā
|
GV00
|
ke āra kānūnago gaṃrāsiṃha jemsa ṭaḍa jadunātha sarakāra saradesāī aura upendranātha śarmāādi aneka vidvānoṃne saikaroṃse bhī adhika dastāvejoṃ akhabārāta bākayā hālāta aura gajeṭiyaroṃse tinakātinakā cunakara usa yugake itihāsakā saṃkalana evaṃ lekhanakiyā
|
H
|
te maitreyās te bhārgavās te sāvarṇyā ste salolās te bahujātāḥ
|
K10
|
śikṣitosi mahāvīra kalpakoṭīracintiyā
|
XX
|
vaha vibhinna viṣayoṃ meṃ viṣayavastuse spaṣṭī karaṇa ke lie evaṃ śaikṣika uddeśyoṃ ko prāpta karane ke lievibhinna śaikṣika sādhanoṃ kā cayana karatā hai svanirmāṇa karatā hai evaṃ upayogakaratā hai
|
H
|
khyim bdag cig gnas te
|
T
|
mdzad na tshe dang ldan pa dag las
|
T
|
During the night time I would walk in meditation and then go up to listen to Ven
|
E
|
Sariputta was reflecting thus his mind was released from fermentations through notclinging
|
E
|
dveṣo hi sattveṣu duḥkhe duḥkhasthānīyeṣu ca dharmeṣv āghātaḥ
|
T06
|
dehaṃ cintayataḥ pūrvaṃ phalaṃ syān niścitātmanaḥ
|
GR13
|
so caiva prajñavarapāramitāsuyukto kṣato nupāhatu spṛśāti jināna bodhim
|
K06
|
kutaḥ punaruttari
|
K09
|
matvā taccharaṇaṃ gatvā bhajantyetadguṇārthinaḥ
|
K08
|
sarvam etad bodhisatvasya sarvajñatâlambanaprayuktasya na kiñcid apariṇāmitaṃ sarvajñatāyāṃ
|
T04
|
dhanurdhare astopagate gakāro
|
GS41
|
divaḥ pīyūṣam
|
GV01
|
ekatriṃśedya divase prāptā vayamihāmbare prabhāte mohite dāsyau mayaite nidrayādhunā
|
GSP27
|
He dwells with his rod laid down his knife laid down scrupulous merciful compassionate for the welfare of all living beings
|
E
|
yāvanto bodhisatvasya prayogās tāvanta āśayāḥ yāvanta āśayās tāvanto dhyāśayāḥ yāvanto dhyāśayās tāvantyo nidhyaptayaḥ yāvantyo nidhyaptayas tāvantyaḥ pratipattayaḥ yāvantyaḥ pratipattayas tāvantyaḥ pariṇāmanāḥ yāvantyaḥ pariṇāmanās tāvanta upāyāḥ yāvanta upāyās tāvantyaḥ kṣetrapariśuddhayaḥ yādṛśī kṣetrapariśuddhis tādṛśī satvāpariśuddhiḥ yādṛśī satvapariśuddhis tādṛśī jñānapariśuddhiḥ yādṛśī jñānapariśuddhis tādṛśī deśanāpariśuddhiḥ yādṛśī deśanāpariśuddhis tādṛśī jñānapratipattipariśuddhiḥ yādṛśī jñānapratipattipariśuddhis tādṛśī svacittapariśuddhiḥ
|
XX
|
atha juhūṣatītyatrādeśapratyayayoḥ iti kathaṁ mūrddhanyaḥ
|
T02
|
trayodaśānyadhaśceti varṇameka ca madhyataḥ
|
GSP30
|
evam etāṃ catuḥṣaṣṭiṃ bābhravyeṇa prakīrtitām prayuñjāno varastrīṣu siddhiṃ gacchati nāyakaḥ
|
GS39
|
takāra īkāraḥ uccāraṇārtho nubandhaḥ
|
GV05
|
daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca
|
GS40
|
ekam eva yad āmnātaṃ bhinnaśaktivyapāśrayāt
|
GS24
|
sa ka ityatrāhabhagavadityādi
|
GK16
|
tenātivismitātmānaṃ sūtam āha janārdanaḥ
|
GP10
|
yat punar bhrāntijñāne
|
XX
|
gāthāghoṣaiś ca sarvatra sarvān devān pramodinaḥ
|
K14
|
yāvatā yena hetunā
|
GK16
|
jñātīnām api sarveṣāṃ karmaplotiṃ nivedya hi
|
K14
|
nigṛhyavādibhiḥ suddhaiḥ prajñākāruṇyanirmalaiḥ
|
T10
|
phira mā aura bhāī biśanasiṃhake sātha ghara ke bhītara jākara dvāra baṃda kara liyā
|
H
|
At that time Citta the householder was a sick man suffering from a serious illness
|
E
|
avaśyaṃ me nayā putryā viyogaṃ sarvathā bhavet
|
K14
|
citrakaṃ kauṭajaṃ kṣāraṃ tathā lavaṇapañcakam
|
GS40
|
tatra tasyaiva tatkālaṃ pratibimbaṃ sa darśayan so yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ
|
GK21
|
jīvanakīpūrī arthavattā svayaṃ unhīṃ ke sāmane śithila ho jātī hai isalie ve saba kahīṃnirarthaka aura adhūre bana jāte haiṃ
|
H
|
tasya bhāryā hetināmnī pakṣiṇī kāmarūpiṇī
|
GP11
|
Be honest about the results
|
E
|
bahalatimiracchannān deśāñ chivārutabhīṣaṇān
|
T09
|
mama kṛpāṇa ityanvayaḥ
|
GK16
|
go snyam du bsam nas lus phags kyi rgyal poi drung du song ba dang
|
T
|
maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca
|
GS40
|
na ca saṃnihitārthāvalambane pratyakṣe saṃnihitāvabhāso yuktaḥ
|
GSP33
|
tadvā eṣa evendraḥ
|
GV03
|
vāsudevaḥ sarasvatyāḥ brahmāṇamakarotpatim
|
GR14
|
bya bai rtsod pa dang
|
T
|
acakathadityatra kevalāglopeglopapratiṣedhasya caritārthatvāt
|
T02
|
sūtradhāraḥ bhavatu vijñātam
|
GK20
|
tatpravartitā cāntargrāhadṛṣṭiḥ
|
T07
|
There is the case where a certain person discerns as it actually is present the origination the passing away the allure the drawbacks and the escape from becoming
|
E
|
dhīvarṇendriyavaimalyaṃ vṛṣatāṃ dairghyam āyuṣaḥ
|
GS40
|
aṅgādaṅgād athānyena pra pateti catasṛbhiḥ
|
GV06
|
iti kāmaupadhā
|
GS38
|
brāhmaṃ ca padamakliṣṭaṃ vaiṣṇavaṃ tadanantaram
|
GP12
|
anenaiva vidhānena maṇḍalasthaṃ janārdanam
|
GP11
|
eṣāṃ tu ityādināsyavākyagataśrutikaṭvādervijātīyatvaṃ sūcitam
|
GK16
|
nyaḥ paricaro bhavatyubhe dvāre apidadhati rakṣobhyo
|
GV03
|
sarasvaty api tan mene urvaśyā yan niveditam
|
GP11
|
That indeed is not possible
|
E
|
tattvamasītyanena vākyena pratibuddhasya nivartate
|
GV05
|
tallābhād avidyādayaḥ kleśāḥ samūlakāṣaṃ kaṣitā bhavanti kuśalākuśalāś ca karmāśayāḥ samūlaghātaṃ hatā bhavanti kleśakarmanivṛttau jīvann
|
GSP34
|
eka anya spārṭana mā ne apane bālaka ko yuddha meṃ bhaijā to vidāsamaya kahā beṭe apanī ḍhāla lekara hī jīvita lauṭanā anyathā ḍhāla para apanī lāśa ḍālakaralauṭanā
|
H
|
na pareṣāṁ vīlomāni
|
K10
|
idaṃ matamidaṃ yogamidaṃ tattva kulārṇavam
|
GSP30
|
paśavojagatī
|
GV02
|
unmattāḥ smṛtiṃ pratilapsyanta iti
|
K03
|
śayanāsananiṣṭhāni tantrīvādyāni yāni ca
|
GR14
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.