sentences
stringlengths
1
18.1k
label
stringclasses
76 values
Then how dear sir should the six directions be worshipped according to the discipline of the noble ones
E
bhāvanā api niṣpattir acintyaṃ sarvabhūmiṣu
T06
usane śīghra hī ekadūrabīna taiyāra kara lī aura usake anveṣaṇa ke nakṣatrasambandhī bahutase tathya ājataka nakṣatravettāoṃ ke mārgadarśaka haiṃ hālāki aba gazagazabhara vyāsa kedūradarśī śīśoṃvāle yantra vidyamāna haiṃ
H
Then Bahiya of the Barkcloth profoundly stirred by the words of that devata then and there departed from Supparaka
E
tasmādetadeva dvayamupādānamityucyate
T06
pātālagāmimārgeṇa valitāṃ bhayadātmanā etasmātkhalu sarvasmāttato daśaguṇoccayā
GSP27
rājarīti
GS40
soma chandomāh
GV02
evaṃ cāsyotsāhaṃ vardhayiṣyati yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase
K05
bras sa lui bru gsog jog gis yongs su longs
T
mahādevastatheśāno rudralokādhipastvamī
GR13
sacet subhūte bodhisattvasya mahāsattvasya evaṃ bhaviṣyati
K03
pradhānatvamuttarapadapradhānatatpuruṣavaśād viśeṣpatvam
GK16
evaṃvidhe dharmapathe sahāyān kiṃ vismariṣyāmy adhigamya bodhim
T09
śākhāntare tu mūrdhādiḥ cibukapratiṣṭha iti prādeśamātraṃ kalpayanti
GV05
Lets foster and strengthen the path by knowing the suffering in birth aging illness and death
E
yathātattvamadhigato jñāto rtho munyabhipretārthe yasya tathābhūto na
GK16
kumārikākhaṇḍaḥ
GSP30
tat kiṃ manyase
K03
śūnyavidya na hi vidyate kvaci antarīkṣi śakunasya vā padam
T04
tatraiva kāraṇam āha dharmadhātuprativedhena pāramitādidharmādhigamād iti
T06
in the knowledge of the difference between the Attributes as
GSP31
tataḥ sā rākṣasī rātro rājakulāśritān janān
K08
tatra prathamaṃ tāvat praveśo bhavatyaśeṣānavaśeṣasattvadhātuparitrāṇasarvahitasukhottamasiddhikāryakaraṇatayā
K12
tasyāḥ parikarmāṇi dvādaśa
T03
tato buddhā bhagavanta ādityamaṇḍaleṣu praviśanti
T17
dānaśīlakṣamādharme tāvadādaravān bhava
T10
nūnam anāthapiṇḍadsya gṛhapater vipratisāraḥ
K01
tathaiva vajra udyamyata indrāya marutvate nubrūhītyadānāya tato na dadāti
GV03
advaitabhāvaḥ prayojanam
GV05
yam mitrāvaruṇau smaram asiñcatām apsu antar śośucānam saha adhyā tam te tapāmi varuṇasya dharmaṇā
GV00
ke āra kānūnago gaṃrāsiṃha jemsa ṭaḍa jadunātha sarakāra saradesāī aura upendranātha śarmāādi aneka vidvānoṃne saikaroṃse bhī adhika dastāvejoṃ akhabārāta bākayā hālāta aura gajeṭiyaroṃse tinakātinakā cunakara usa yugake itihāsakā saṃkalana evaṃ lekhanakiyā
H
te maitreyās te bhārgavās te sāvarṇyā ste salolās te bahujātāḥ
K10
śikṣitosi mahāvīra kalpakoṭīracintiyā
XX
vaha vibhinna viṣayoṃ meṃ viṣayavastuse spaṣṭī karaṇa ke lie evaṃ śaikṣika uddeśyoṃ ko prāpta karane ke lievibhinna śaikṣika sādhanoṃ kā cayana karatā hai svanirmāṇa karatā hai evaṃ upayogakaratā hai
H
khyim bdag cig gnas te
T
mdzad na tshe dang ldan pa dag las
T
During the night time I would walk in meditation and then go up to listen to Ven
E
Sariputta was reflecting thus his mind was released from fermentations through notclinging
E
dveṣo hi sattveṣu duḥkhe duḥkhasthānīyeṣu ca dharmeṣv āghātaḥ
T06
dehaṃ cintayataḥ pūrvaṃ phalaṃ syān niścitātmanaḥ
GR13
so caiva prajñavarapāramitāsuyukto kṣato nupāhatu spṛśāti jināna bodhim
K06
kutaḥ punaruttari
K09
matvā taccharaṇaṃ gatvā bhajantyetadguṇārthinaḥ
K08
sarvam etad bodhisatvasya sarvajñatâlambanaprayuktasya na kiñcid apariṇāmitaṃ sarvajñatāyāṃ
T04
dhanurdhare astopagate gakāro
GS41
divaḥ pīyūṣam
GV01
ekatriṃśedya divase prāptā vayamihāmbare prabhāte mohite dāsyau mayaite nidrayādhunā
GSP27
He dwells with his rod laid down his knife laid down scrupulous merciful compassionate for the welfare of all living beings
E
yāvanto bodhisatvasya prayogās tāvanta āśayāḥ yāvanta āśayās tāvanto dhyāśayāḥ yāvanto dhyāśayās tāvantyo nidhyaptayaḥ yāvantyo nidhyaptayas tāvantyaḥ pratipattayaḥ yāvantyaḥ pratipattayas tāvantyaḥ pariṇāmanāḥ yāvantyaḥ pariṇāmanās tāvanta upāyāḥ yāvanta upāyās tāvantyaḥ kṣetrapariśuddhayaḥ yādṛśī kṣetrapariśuddhis tādṛśī satvāpariśuddhiḥ yādṛśī satvapariśuddhis tādṛśī jñānapariśuddhiḥ yādṛśī jñānapariśuddhis tādṛśī deśanāpariśuddhiḥ yādṛśī deśanāpariśuddhis tādṛśī jñānapratipattipariśuddhiḥ yādṛśī jñānapratipattipariśuddhis tādṛśī svacittapariśuddhiḥ
XX
atha juhūṣatītyatrādeśapratyayayoḥ iti kathaṁ mūrddhanyaḥ
T02
trayodaśānyadhaśceti varṇameka ca madhyataḥ
GSP30
evam etāṃ catuḥṣaṣṭiṃ bābhravyeṇa prakīrtitām prayuñjāno varastrīṣu siddhiṃ gacchati nāyakaḥ
GS39
takāra īkāraḥ uccāraṇārtho nubandhaḥ
GV05
daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca
GS40
ekam eva yad āmnātaṃ bhinnaśaktivyapāśrayāt
GS24
sa ka ityatrāhabhagavadityādi
GK16
tenātivismitātmānaṃ sūtam āha janārdanaḥ
GP10
yat punar bhrāntijñāne
XX
gāthāghoṣaiś ca sarvatra sarvān devān pramodinaḥ
K14
yāvatā yena hetunā
GK16
jñātīnām api sarveṣāṃ karmaplotiṃ nivedya hi
K14
nigṛhyavādibhiḥ suddhaiḥ prajñākāruṇyanirmalaiḥ
T10
phira mā aura bhāī biśanasiṃhake sātha ghara ke bhītara jākara dvāra baṃda kara liyā
H
At that time Citta the householder was a sick man suffering from a serious illness
E
avaśyaṃ me nayā putryā viyogaṃ sarvathā bhavet
K14
citrakaṃ kauṭajaṃ kṣāraṃ tathā lavaṇapañcakam
GS40
tatra tasyaiva tatkālaṃ pratibimbaṃ sa darśayan so yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ
GK21
jīvanakīpūrī arthavattā svayaṃ unhīṃ ke sāmane śithila ho jātī hai isalie ve saba kahīṃnirarthaka aura adhūre bana jāte haiṃ
H
tasya bhāryā hetināmnī pakṣiṇī kāmarūpiṇī
GP11
Be honest about the results
E
bahalatimiracchannān deśāñ chivārutabhīṣaṇān
T09
mama kṛpāṇa ityanvayaḥ
GK16
go snyam du bsam nas lus phags kyi rgyal poi drung du song ba dang
T
maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca
GS40
na ca saṃnihitārthāvalambane pratyakṣe saṃnihitāvabhāso yuktaḥ
GSP33
tadvā eṣa evendraḥ
GV03
vāsudevaḥ sarasvatyāḥ brahmāṇamakarotpatim
GR14
bya bai rtsod pa dang
T
acakathadityatra kevalāglopeglopapratiṣedhasya caritārthatvāt
T02
sūtradhāraḥ bhavatu vijñātam
GK20
tatpravartitā cāntargrāhadṛṣṭiḥ
T07
There is the case where a certain person discerns as it actually is present the origination the passing away the allure the drawbacks and the escape from becoming
E
dhīvarṇendriyavaimalyaṃ vṛṣatāṃ dairghyam āyuṣaḥ
GS40
aṅgādaṅgād athānyena pra pateti catasṛbhiḥ
GV06
iti kāmaupadhā
GS38
brāhmaṃ ca padamakliṣṭaṃ vaiṣṇavaṃ tadanantaram
GP12
anenaiva vidhānena maṇḍalasthaṃ janārdanam
GP11
eṣāṃ tu ityādināsyavākyagataśrutikaṭvādervijātīyatvaṃ sūcitam
GK16
nyaḥ paricaro bhavatyubhe dvāre apidadhati rakṣobhyo
GV03
sarasvaty api tan mene urvaśyā yan niveditam
GP11
That indeed is not possible
E
tattvamasītyanena vākyena pratibuddhasya nivartate
GV05
tallābhād avidyādayaḥ kleśāḥ samūlakāṣaṃ kaṣitā bhavanti kuśalākuśalāś ca karmāśayāḥ samūlaghātaṃ hatā bhavanti kleśakarmanivṛttau jīvann
GSP34
eka anya spārṭana mā ne apane bālaka ko yuddha meṃ bhaijā to vidāsamaya kahā beṭe apanī ḍhāla lekara hī jīvita lauṭanā anyathā ḍhāla para apanī lāśa ḍālakaralauṭanā
H
na pareṣāṁ vīlomāni
K10
idaṃ matamidaṃ yogamidaṃ tattva kulārṇavam
GSP30
paśavojagatī
GV02
unmattāḥ smṛtiṃ pratilapsyanta iti
K03
śayanāsananiṣṭhāni tantrīvādyāni yāni ca
GR14