sentences
stringlengths
1
18.1k
label
stringclasses
76 values
eṣo pi cānye ca mahākapīndrāḥ
GE09
khe brahmaṇy abhedarūpe sthitvā carati viṣayam avagamayati
GSP30
apathyaḥ kaṭulāvaṇyāc chukraujaḥkeśacakṣuṣām
GS40
kalaṅkamukta kāmārim akalaṅka kalādharam
T01
jinaparicayāt puṇyaṃ lebhe satām hi vilokanaṃ
T09
etad uktaṃ bhavati
T14
dvātriṃśadete samproktā hyaṅgahārā dvijottamāḥ
GK18
ma de lta na khyod kyi ji tsam bdag gi
T
sā rāmaṇīyakanidher adhidevatā vā saundaryasārasamudāyaniketanaṃ vā
GK22
mātāpitṛbhrātṛbhaginīputraduhitṛjñātipratisaṃyuktā manasikārāḥ
K03
And thats the way it is with the practice You have to develop the fourth noble truth the path of practice before you can appreciate the third
E
nam gru dang
T
puṇyā mandākinī siddhā maharṣaya uttamā anukūlā apsaraso divye śrotracakṣuṣī vajropamaḥ
GSP34
samādhibhiḥ samāpanno bhavati sa jagatprabhuḥ
K08
nirvedābhivyañjanadvārā prakṛtaśāntarasavyañjakatvamityarthaḥ
GK16
locanam rūpaṃ tadeva vyañjakatvamucyatāmityāśaṅkyāhatadantaḥpātitve pīti
GK16
w ś ca taṃ bhikṣum uvāca
T17
abbāsiyana kā kahanā thā khādya padārthoṃ kā barhanā kama āya vāloṃ ke lie ciṃtā kā viṣaya hai kyoṃki ġarība logoṃ kī āmadanī kā eka barā hissā khādya padārthoṃ para hī kharca hotā hai
H
Dbh
K09
na svacitte svacaitanyavyāvṛttyātmeti me matiḥ
GSP35
subhūtirāha gambhīrā bhagavan prajñāpāramitā
K05
This is why theyre appropriate
E
ṣoḍaśākṣārī aṣṭiḥ
T12
Enraptured his body grows tranquil
E
dhārācaradbhir viśvābhaiḥ saṃkulaṃ gaganaṃ ghanaiḥ
GV06
courage into the troops
GK19
ataevātideśaprāptāvadānasaṃbandho pi hṛdayādīnāṃ haviṣṭvasiddhyarthastaditarāṅgānāṃ haviṣṭvaparisaṃkhyārthaścetyādi kaustubhe draṣṭavyam
GSP28
namo vadhūta dvijabandhuliṅga nigūḍhanityānubhavāya tubhyam
GP10
śibiraṃ mallacandro gād ripūṇāṃ sāhasorjitaḥ
GK23
rājandārā hṛtāstāste balavadbhirudāyudhaiḥ ūrmijālairmahābdhīnāṃ tīradrumalatā iva
GSP27
meṃ hameṃ patācalā thā ki karācī meṃ hiṃduoṃ kī asthiyāṃ parī huī haiṃ usake bāda se hamane lagātāra pradhānamaṃtrī videśamaṃtrī aura pākistānī adhikāriyoṃ se saṃparka kiyā ākhira hamārī bāta suna lī gaī
H
ve asthira buddhi caṃcala dṛṣṭi dhanasaṃcayaaura kama mitroṃ se yukta hote aura kucha na kucha abhiprāya aura prasaṃga ke binābolate rahate haiṃ
H
Because wisdom is a property of Buddhi which is an emanation from
GSP31
dṛṣṭiparāmarśaḥ katama iti
T06
aparimuktāśca bhavanti te māraviṣayāt
K06
cinvānāḥ sukṛtāni vītavipado nirmansarairmānisai
GK20
aba ise lene kā aura jāne kā phira aisā bakherā nahīṃ karane kā paraho kyā gayāya
H
aśvoyamasmatprabhuṇā prabho saṃprahitastvayi rājate hi padārthaśrīrmahatāmarpaṇācchubhā
GSP27
kariṣyāvaḥ
GS24
de la bdag sems dad byas nas
T
subhūtir āha
K03
bzad pa
T
kva te kasya kuto yātāḥ kimuktaṃ tairbhayāvahaiḥ
GP12
mchog tu gzugs bzang mo
T
gser las byas pa dga dga ltar dug pa
T
āpattiḥ paścimaṃ kṛtvā piṇḍoddānasamuddhṛtam
K01
sardī ke kāraṇa basoṃ meṃ bhīra kama ho cukī thī basasṭapa para khare hokara usane eka bāra idharaudhara dekhā
H
tsha chu ri rgyal lta bur brtan pai mchog
T
sa labdhagādho bhavatīha saṃskṛte
XX
tathāpi agnihotraṃ juhuyātsvargakāmaḥ ityādivākyasya vākyārthe saṅgatigrahaṇamapekṣitam
GSP28
yato naikāntato rahasyavratānāṃ japādipradhānatvam dānāder apy upadeśāt gautamo ktaprāṇāyāmāder api saṃbhavāc ca
GSD36
tadvā etadevaitāsāṃ nāma
GV03
bcom ldan das kyi zhabs gnyis la mgo bos phyag byas te phyogs gcig tu dug go
T
tadatra vārttikāraḥ sūtratātparyamāhasamāneti
GSP29
vācyālaṅkārāntarasaṅkīrṇo vācyālaṅkārāntarasaṃsṛṣṭaḥ saṃsṛṣṭālaṅkārasaṅkīrṇaḥ saṃsṛṣṭālaṅkārasaṃsṛṣṭaśceti
GK16
aprameyatathāgatadharmacakrapravartanasarvadharmameghānavaśeṣasaṃpratīcchanasaṃdhāraṇayogena
K09
Āps tad bhavati mahāraurave mahānarake ekaṃ rātriṃdivasaṃ
K10
uttamenapraṇauti
GV02
sa tayā atimananatayā dūribhaviṣyaty anuttarasyāḥ samyaksaṃbodheḥ tasyopāyakauśalavirahitasya
K05
yā cābhijñāśūnyatā yā cābhijñāviviktatā yā cābhijñāsvabhāvatā yaś ca bodhisattvo
K02
yācitenāpi śraddhāpūtam anasūyāpavitrīkṛtaṃ śaktyā dātavyam
GSD36
āyatanavānityevaṃ nāma
GV05
mūrkhastrībālaśatrūṇāṃ yaśchandenānuvartate
GP12
kena tatra vikalpyate
T07
are they transient since they are never resolved into an essenti
GSP31
bhāvayetsvayamātmānaṃ padmaṃ guhya yathā tathā
K12
ativṛṣṭiranāvṛṣṭiḥ sarvaśatrubhayāni ca
K12
yadbhavaduktaṃ tatsandigdhaṃ mamāhanyahani sarvāḥ prajāḥ suṣupte satsaṃpadyanta ityetadyena
GV05
sakṛdāgāmiphalamanāgāmiphalam
K05
kurvāṇāḥ parasparabhinnaśarīrānugatā dṛśyante te yathaiva bhinnadeśakālavasthāsu
T04
rajatasya śuktikayā saha yadyapi eko vimarśaḥ tathāpi śuktau rajatasya jñānena yā dattā sthitiḥ idaṃ rajatam iti
GSP30
yāni ṭaiksa kā dabāva utanā adhika nahīṃ hotā jitanā batalāyā jātā hai vittīya saṃsthāoṃ sāhūkāroṃ baiṃko ādi ke lie yaha vivaraṇa isalie jarūrī haiki isase unheṃ pūjī ke aṃtima upayoga ainḍ use oṅ ñunḍs ke māmale meṃsaṃketātmaka jānakārī milatī hai
H
dge slong gsal ba rnams kyis kyang ma nus nas
T
nistīrṇaśokāśca paribhramanti nirvāpaṇaṃ bheṣyati teṣu cāmunā
K12
PB eṣa hi bahūnāṃ samane dīryate yat kalaśaḥ
GV02
sarvatra hi subādīnāmabhiprāyaviśeṣābhivyañjakatvameva
GK16
This is what enables the mind to gain insight both into the workings of the mind and into the workings of its objects
E
And what is the food for the arising of unarisen persistence as a factor for Awakening or for the growth increase of persistence once it has arisen
E
katamāni catvāri
K08
zhes pa rma bya des thos nas
T
anāhitāgnis tu trirātram supiṣṭair jalasaṃmiśrair dagdhavyaś ca tathāgninā
GSD36
di dag gis kyang gdon mi za bar gsad par gyur ro snyam mo
T
satkārajñānam
T03
pahale aisī koī anusūcī nahīṃ thī tathālekhoṃ kā saṃkalana nityakrama ḍhaṃga se hī hotā thā
H
madhyavarga kī vargīyacetanākā koī acchā pātra premacaṃda ke mukābale kā nahīṃ hai
H
saṃruddho lohapātryātha dhmāto grasati kāñcanam
GS40
shing tog ni ke tsa dang
T
rnyed pa chung dang gyod pa dang
T
parasparaṃ haṃtukāmau cakratuḥ samarodyamam
GP12
ayujoamithunāḥpravayasaḥ
GV06
There are some cases in which a person overcome with pain his mind exhausted grieves mourns laments beats his breast becomes bewildered
E
samādhijñānagarbhayā
T16
mamānarthadvayam etat sañjātam
GK22
isameṃ koī śaka nahīṃ ki isa samajhaute meṃ kucha bhūmikā cīna aura jāpāna ke bīca philahāla jārī ṭakarāvoṃ kī bhī hai pūrvī cīna sāgara ke eka vivādita dvīpa ko lekara cale kūṭanītika vivāda kā aṃta isa rūpa meṃ huā ki cīna ne jāpāna ko reyara artha dhātuoṃ kī āpūrti ṭhapa kara dī
H
atha kosalakauśāmbītīraṃ pāṭaliputraṃ kaliṅgapurapṛthivīmaṇḍalamadhye bhihate bhihanyāt
GV06
Really keep your focus right there and think water water or cool cool Youll find that other cool sensations in the body will appear to your awareness
E
tatreśaḥ sarvakṛc chāntaḥ sarvajñaḥ sarvakṛt prabhuḥ
GR13
dakṣiṇaṃ havirdhānamadṛṃhattadyadetaṃ na śekuruddhantuṃ tasmāddhruvo nāma
GV03
ko dadāti jagatyasmin jīvitaṃ karuṇānidhe
T09
ayaṃ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ
GV01