sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
eṣo pi cānye ca mahākapīndrāḥ
|
GE09
|
khe brahmaṇy abhedarūpe sthitvā carati viṣayam avagamayati
|
GSP30
|
apathyaḥ kaṭulāvaṇyāc chukraujaḥkeśacakṣuṣām
|
GS40
|
kalaṅkamukta kāmārim akalaṅka kalādharam
|
T01
|
jinaparicayāt puṇyaṃ lebhe satām hi vilokanaṃ
|
T09
|
etad uktaṃ bhavati
|
T14
|
dvātriṃśadete samproktā hyaṅgahārā dvijottamāḥ
|
GK18
|
ma de lta na khyod kyi ji tsam bdag gi
|
T
|
sā rāmaṇīyakanidher adhidevatā vā saundaryasārasamudāyaniketanaṃ vā
|
GK22
|
mātāpitṛbhrātṛbhaginīputraduhitṛjñātipratisaṃyuktā manasikārāḥ
|
K03
|
And thats the way it is with the practice You have to develop the fourth noble truth the path of practice before you can appreciate the third
|
E
|
nam gru dang
|
T
|
puṇyā mandākinī siddhā maharṣaya uttamā anukūlā apsaraso divye śrotracakṣuṣī vajropamaḥ
|
GSP34
|
samādhibhiḥ samāpanno bhavati sa jagatprabhuḥ
|
K08
|
nirvedābhivyañjanadvārā prakṛtaśāntarasavyañjakatvamityarthaḥ
|
GK16
|
locanam rūpaṃ tadeva vyañjakatvamucyatāmityāśaṅkyāhatadantaḥpātitve pīti
|
GK16
|
w ś ca taṃ bhikṣum uvāca
|
T17
|
abbāsiyana kā kahanā thā khādya padārthoṃ kā barhanā kama āya vāloṃ ke lie ciṃtā kā viṣaya hai kyoṃki ġarība logoṃ kī āmadanī kā eka barā hissā khādya padārthoṃ para hī kharca hotā hai
|
H
|
Dbh
|
K09
|
na svacitte svacaitanyavyāvṛttyātmeti me matiḥ
|
GSP35
|
subhūtirāha gambhīrā bhagavan prajñāpāramitā
|
K05
|
This is why theyre appropriate
|
E
|
ṣoḍaśākṣārī aṣṭiḥ
|
T12
|
Enraptured his body grows tranquil
|
E
|
dhārācaradbhir viśvābhaiḥ saṃkulaṃ gaganaṃ ghanaiḥ
|
GV06
|
courage into the troops
|
GK19
|
ataevātideśaprāptāvadānasaṃbandho pi hṛdayādīnāṃ haviṣṭvasiddhyarthastaditarāṅgānāṃ haviṣṭvaparisaṃkhyārthaścetyādi kaustubhe draṣṭavyam
|
GSP28
|
namo vadhūta dvijabandhuliṅga nigūḍhanityānubhavāya tubhyam
|
GP10
|
śibiraṃ mallacandro gād ripūṇāṃ sāhasorjitaḥ
|
GK23
|
rājandārā hṛtāstāste balavadbhirudāyudhaiḥ ūrmijālairmahābdhīnāṃ tīradrumalatā iva
|
GSP27
|
meṃ hameṃ patācalā thā ki karācī meṃ hiṃduoṃ kī asthiyāṃ parī huī haiṃ usake bāda se hamane lagātāra pradhānamaṃtrī videśamaṃtrī aura pākistānī adhikāriyoṃ se saṃparka kiyā ākhira hamārī bāta suna lī gaī
|
H
|
ve asthira buddhi caṃcala dṛṣṭi dhanasaṃcayaaura kama mitroṃ se yukta hote aura kucha na kucha abhiprāya aura prasaṃga ke binābolate rahate haiṃ
|
H
|
Because wisdom is a property of Buddhi which is an emanation from
|
GSP31
|
dṛṣṭiparāmarśaḥ katama iti
|
T06
|
aparimuktāśca bhavanti te māraviṣayāt
|
K06
|
cinvānāḥ sukṛtāni vītavipado nirmansarairmānisai
|
GK20
|
aba ise lene kā aura jāne kā phira aisā bakherā nahīṃ karane kā paraho kyā gayāya
|
H
|
aśvoyamasmatprabhuṇā prabho saṃprahitastvayi rājate hi padārthaśrīrmahatāmarpaṇācchubhā
|
GSP27
|
kariṣyāvaḥ
|
GS24
|
de la bdag sems dad byas nas
|
T
|
subhūtir āha
|
K03
|
bzad pa
|
T
|
kva te kasya kuto yātāḥ kimuktaṃ tairbhayāvahaiḥ
|
GP12
|
mchog tu gzugs bzang mo
|
T
|
gser las byas pa dga dga ltar dug pa
|
T
|
āpattiḥ paścimaṃ kṛtvā piṇḍoddānasamuddhṛtam
|
K01
|
sardī ke kāraṇa basoṃ meṃ bhīra kama ho cukī thī basasṭapa para khare hokara usane eka bāra idharaudhara dekhā
|
H
|
tsha chu ri rgyal lta bur brtan pai mchog
|
T
|
sa labdhagādho bhavatīha saṃskṛte
|
XX
|
tathāpi agnihotraṃ juhuyātsvargakāmaḥ ityādivākyasya vākyārthe saṅgatigrahaṇamapekṣitam
|
GSP28
|
yato naikāntato rahasyavratānāṃ japādipradhānatvam dānāder apy upadeśāt gautamo ktaprāṇāyāmāder api saṃbhavāc ca
|
GSD36
|
tadvā etadevaitāsāṃ nāma
|
GV03
|
bcom ldan das kyi zhabs gnyis la mgo bos phyag byas te phyogs gcig tu dug go
|
T
|
tadatra vārttikāraḥ sūtratātparyamāhasamāneti
|
GSP29
|
vācyālaṅkārāntarasaṅkīrṇo vācyālaṅkārāntarasaṃsṛṣṭaḥ saṃsṛṣṭālaṅkārasaṅkīrṇaḥ saṃsṛṣṭālaṅkārasaṃsṛṣṭaśceti
|
GK16
|
aprameyatathāgatadharmacakrapravartanasarvadharmameghānavaśeṣasaṃpratīcchanasaṃdhāraṇayogena
|
K09
|
Āps tad bhavati mahāraurave mahānarake ekaṃ rātriṃdivasaṃ
|
K10
|
uttamenapraṇauti
|
GV02
|
sa tayā atimananatayā dūribhaviṣyaty anuttarasyāḥ samyaksaṃbodheḥ tasyopāyakauśalavirahitasya
|
K05
|
yā cābhijñāśūnyatā yā cābhijñāviviktatā yā cābhijñāsvabhāvatā yaś ca bodhisattvo
|
K02
|
yācitenāpi śraddhāpūtam anasūyāpavitrīkṛtaṃ śaktyā dātavyam
|
GSD36
|
āyatanavānityevaṃ nāma
|
GV05
|
mūrkhastrībālaśatrūṇāṃ yaśchandenānuvartate
|
GP12
|
kena tatra vikalpyate
|
T07
|
are they transient since they are never resolved into an essenti
|
GSP31
|
bhāvayetsvayamātmānaṃ padmaṃ guhya yathā tathā
|
K12
|
ativṛṣṭiranāvṛṣṭiḥ sarvaśatrubhayāni ca
|
K12
|
yadbhavaduktaṃ tatsandigdhaṃ mamāhanyahani sarvāḥ prajāḥ suṣupte satsaṃpadyanta ityetadyena
|
GV05
|
sakṛdāgāmiphalamanāgāmiphalam
|
K05
|
kurvāṇāḥ parasparabhinnaśarīrānugatā dṛśyante te yathaiva bhinnadeśakālavasthāsu
|
T04
|
rajatasya śuktikayā saha yadyapi eko vimarśaḥ tathāpi śuktau rajatasya jñānena yā dattā sthitiḥ idaṃ rajatam iti
|
GSP30
|
yāni ṭaiksa kā dabāva utanā adhika nahīṃ hotā jitanā batalāyā jātā hai vittīya saṃsthāoṃ sāhūkāroṃ baiṃko ādi ke lie yaha vivaraṇa isalie jarūrī haiki isase unheṃ pūjī ke aṃtima upayoga ainḍ use oṅ ñunḍs ke māmale meṃsaṃketātmaka jānakārī milatī hai
|
H
|
dge slong gsal ba rnams kyis kyang ma nus nas
|
T
|
nistīrṇaśokāśca paribhramanti nirvāpaṇaṃ bheṣyati teṣu cāmunā
|
K12
|
PB eṣa hi bahūnāṃ samane dīryate yat kalaśaḥ
|
GV02
|
sarvatra hi subādīnāmabhiprāyaviśeṣābhivyañjakatvameva
|
GK16
|
This is what enables the mind to gain insight both into the workings of the mind and into the workings of its objects
|
E
|
And what is the food for the arising of unarisen persistence as a factor for Awakening or for the growth increase of persistence once it has arisen
|
E
|
katamāni catvāri
|
K08
|
zhes pa rma bya des thos nas
|
T
|
anāhitāgnis tu trirātram supiṣṭair jalasaṃmiśrair dagdhavyaś ca tathāgninā
|
GSD36
|
di dag gis kyang gdon mi za bar gsad par gyur ro snyam mo
|
T
|
satkārajñānam
|
T03
|
pahale aisī koī anusūcī nahīṃ thī tathālekhoṃ kā saṃkalana nityakrama ḍhaṃga se hī hotā thā
|
H
|
madhyavarga kī vargīyacetanākā koī acchā pātra premacaṃda ke mukābale kā nahīṃ hai
|
H
|
saṃruddho lohapātryātha dhmāto grasati kāñcanam
|
GS40
|
shing tog ni ke tsa dang
|
T
|
rnyed pa chung dang gyod pa dang
|
T
|
parasparaṃ haṃtukāmau cakratuḥ samarodyamam
|
GP12
|
ayujoamithunāḥpravayasaḥ
|
GV06
|
There are some cases in which a person overcome with pain his mind exhausted grieves mourns laments beats his breast becomes bewildered
|
E
|
samādhijñānagarbhayā
|
T16
|
mamānarthadvayam etat sañjātam
|
GK22
|
isameṃ koī śaka nahīṃ ki isa samajhaute meṃ kucha bhūmikā cīna aura jāpāna ke bīca philahāla jārī ṭakarāvoṃ kī bhī hai pūrvī cīna sāgara ke eka vivādita dvīpa ko lekara cale kūṭanītika vivāda kā aṃta isa rūpa meṃ huā ki cīna ne jāpāna ko reyara artha dhātuoṃ kī āpūrti ṭhapa kara dī
|
H
|
atha kosalakauśāmbītīraṃ pāṭaliputraṃ kaliṅgapurapṛthivīmaṇḍalamadhye bhihate bhihanyāt
|
GV06
|
Really keep your focus right there and think water water or cool cool Youll find that other cool sensations in the body will appear to your awareness
|
E
|
tatreśaḥ sarvakṛc chāntaḥ sarvajñaḥ sarvakṛt prabhuḥ
|
GR13
|
dakṣiṇaṃ havirdhānamadṛṃhattadyadetaṃ na śekuruddhantuṃ tasmāddhruvo nāma
|
GV03
|
ko dadāti jagatyasmin jīvitaṃ karuṇānidhe
|
T09
|
ayaṃ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ
|
GV01
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.