sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
mugdhe tavāsmi dayitā dayito bhava tvam ity uktayā na hi na hīti śiro vadhūya
|
GK22
|
For three main reasons
|
E
|
kati paśya
|
GS24
|
na tvaṃ gṛhapate ebhih ṛddhyā āhūtaḥ
|
K10
|
Gkv
|
K08
|
vakṣyamāṇe ca prādhānike sukhādirūpe bhinne bhogye yadbhoktṛrūpaṃ puṃstattvaṃ tatsvarūpamāha
|
GSP30
|
ktasya ca vartamāne
|
GS24
|
prātkānhyāt
|
K01
|
kutrasthena vā tad dhāryam
|
GR13
|
na hastam evavakarttati
|
K10
|
Va gṛdhraparivāramvā rājā śreyān
|
GSD37
|
no hīdaṃ subhūte na subhūte
|
K07
|
yasyeśvarasya subhagā nadīnaprabhavā priyā alaṃkāratanurdevī śaśilekheti cābhavat
|
GK21
|
iti saṃhāramatulaṃ dṛṣṭavānrājasattama
|
GP12
|
prerayati paramanāryaḥ śakridaridropi jagadabhidrohe
|
GK22
|
anityasyācetanasya aṇḍāntarbahireva vā
|
GR14
|
dāpaya dutaṁdarśayātmāna bhagavati rakṣa mamasarva satvānāṁca sarvagraha nakṣatra pīḍānivāraya bhagavatiśreyaṁ kuru mahāmāyā prasādhaya
|
K12
|
jaba vaha ālaṃdī ke pāsa pahuṃce toisa vicitra yogī kī sūcanā jñāneśvara jī ko milī
|
H
|
paramāṇu hathiyāra vikasita karane ke pīchepākistāna bhārata aura amerikā ke bīca paramāṇu ūrjā ke māmale meṃ barhate sahayoga kī āra letā hai
|
H
|
japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ
|
GSP30
|
āḥ kiṃ chadmavidagdhamānini mayi brūṣe purobhāgini krūrair ullikhitāsmi tatra kusumāny uccinvatī kaṇṭakaiḥ
|
GK22
|
daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ
|
GE09
|
atha divolkā patati tad ayogakṣemāśaṅkaṃ vā
|
GV06
|
yat purīṣotsargam ācaraṃś carbhaṭībhakṣaṇaṃ karoti
|
GK22
|
tuśabdaḥ prasiddhaprayojanābhyāṃ vādajalpābhyāṃ vyavacchinatti
|
GSP29
|
hārabhedā yaṣṭibhedādgucchagucchārdhagostanāḥ
|
GS25
|
manye maurkhyamayī sṛṣṭiriyamatyantapelavā vāstaraṅgapravāheṇa kaṇaśaḥ pariśīryate
|
GSP27
|
utāsmānpātvaṃhasaḥ
|
GV00
|
ataḥ sūtram
|
T03
|
avyavasthau hi dṛśyete yuddhe jayaparājayau
|
GE09
|
piṇyākasya tilānāṃ ca karṣāsu lavaṇasya ca
|
GV06
|
nissaṅkleśaviśuddhyarthe nānātvārtha eva ca
|
T06
|
null |
GSP32
|
grandhantīṃ timirākhyānāṃ puṣpāṇāmujjvalasrajam
|
T09
|
śruti
|
GSP31
|
sainyāraṇyaṃ tava tathā kṛṣṇānilasamīritaḥ
|
GE07
|
kutaḥ etat yato mahatyorbhagavatyordvādaśabhirebhirvākyairuddeśaḥ subhūtinā kṛte
|
T03
|
yathā mṛtpiṇḍībhūtaḥ svaraṃ labheta
|
GS24
|
Most often thats our big blind spot what were doing right now
|
E
|
tryāpaṃ hi kurute vipra ullekhatrayam ācaret
|
GP12
|
asya khumariyālgrāmasya madhye tiśītalajalo jalāśayo vartate
|
GK23
|
svāśrayeti
|
GK16
|
anupalambhaśūnyateti na sthātavyam upalambhayogena
|
K02
|
How the meaning and phrasing of the teacher and disciple agree coincide and do not diverge from one another with regard to the supreme teaching
|
E
|
iti svamātur niravadyam īpsitaṃ niśamya puṃsām apavargavardhanam
|
GP10
|
bras bu shel las byas pa sbrengs so
|
T
|
rāmaḥ
|
GSP35
|
kṣāntir bhāvitā
|
K10
|
What happens then
|
E
|
metre Indravajrā
|
T01
|
valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya
|
GK19
|
iii
|
T11
|
hevajre ālerādi nerādi nirātmyā iti
|
T02
|
jñāpakaṁ cāsyā udaḥ sthāstambhoḥ pūrvasya ityādau ṣakāranivṛttau ṭhasya thakāroccāraṇam
|
T02
|
K śiśirād anyatrartau phalam avikalam āhu ācāryāḥ
|
GS41
|
surabhikeśaḥ
|
T17
|
dakṣiṇe prākkapāle svaṃ paścime tu tathā kṣamaH
|
GS41
|
samudrasya
|
GV01
|
śakuntalā agrato valokya
|
GK20
|
ye sattvās taṃ gandham ājighreyus teṣām na rāgadveṣamohāś ca vyābādheyur iti na sthātavyam upalambhayogena
|
K02
|
upasappadu ayyo
|
GK20
|
Which three
|
E
|
anayā hi rūpaśobhayā niyatamasyonmāditahṛdayasya dharmārthakāryapravṛttervisrasyamānotsāhasya rājakāryakālātikramāḥ prajānāṃ hitasukhodayapathamupapīḍayantaḥ
|
T09
|
yad dattaṃ tāsu kanyāsu tad ānantyāya kalpate
|
GP11
|
atha ekadeśena vyāptaṃ syāt tadā sāvayatvāgrahaṇadoṣaḥ
|
T03
|
lha gzhon nu de pho brang gi nang du gshegs nas
|
T
|
śūnyāvihāriṇo bhonti dṛḍhajñāne pratiṣṭhitāḥ
|
XX
|
atha śākyā mātāpitrāv avalokya hārakaṭakakeyūrādyalaṅkāravibhūṣitāḥ pratyekapratyekaṃ ratheṣv abhiruhya nirgantum ārabdhāḥ
|
K01
|
auṣadhadravyakatvam
|
GSP28
|
utpādyaudpad
|
GSD37
|
iti tatpṛṣṭamālokya sarve te durjanā api
|
K08
|
dhehi mitro si varuṇo si sad asi sam ahaṃ viśvair devair namo mātre pṛthivyai mā
|
GV00
|
tathāpi sannikarṣeṇānaikānta ityata uktamaprāptisvabhāvatva
|
GSP29
|
prasīdati devatā āttamanaso bhavanti
|
K01
|
vaikharī vāk prayoktṝṇāṃ prāṇavṛttinibandhanā
|
GS24
|
He does not relish that equanimity does not welcome it does not remain fastened to it
|
E
|
yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ
|
GSD36
|
sampūrṇa ḍijāīna aura vivaraṇa kī dṛṣṭi se yaha citra mukunda garha śikāra kīapekṣā adhika jośīlā hai
|
H
|
elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram
|
GS40
|
ubhayoḥ senayor ghoraṃ vijayaṃ prati kāṅkṣiṇoḥ
|
GE07
|
yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīsyāt
|
GSD37
|
jig rten la gnod sems dang
|
T
|
idam aham arvāgvasoḥ sadane GB
|
GV06
|
ekaṃ rātriṃdivasaṃ
|
K10
|
I have heard that on one occasion the Blessed One was staying at Rajagaha in Jivaka Komarabhaccas mango grove with a large community of monks monks in all
|
E
|
yatkauśalyaṃ samāśritya sarvārthān sādhayanti te
|
T03
|
vivodhaḥ pariṇāmādestatra jṛmbhākṣimardane
|
GK18
|
Pieiced by Jambumalin with a lance Hanümat slew him
|
GK19
|
jñeyo narmasphuñjo hyavasānabhayātmakaścaiva
|
GK18
|
Have you come great king together with your affections
|
E
|
te prastotrādayaḥ karmabhyaḥ samāratā uparatāḥ santo mūrdhapātabhayāttūṣṇīmāsāṃcakrire nyaccākurvantaḥ arthitvāt
|
GV05
|
bodhimārge pratiṣṭhāpya cārayati susaṃvaram
|
K08
|
lo dgu lon pas kyang rab tu dbyung
|
T
|
ūnadvādaśavarṣopasaṃpā nam
|
K01
|
anyedyuḥ sa tamādityaseno rājā vidūṣakam maṭhādānāyayāmāsa tasmātsarvairdvijaiḥ saha
|
GK21
|
nāvṛttidharmatvāt
|
GSP28
|
creeper chings to the solid and extensive slope of the Vindhya dark
|
GK19
|
By the time theyve tracked down the truth they will have wasted a lot of time
|
E
|
spaṣṭam
|
GSP27
|
brtag pa brgyad po di lta ste
|
T
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.