sentences
stringlengths
1
18.1k
label
stringclasses
76 values
catvāry apramāṇāni bodhisattvasya mahāsattvasya bodhimārgaḥ
K02
kiṁbhūtā
T12
himavantaṃ yathā gatvā viṣaṃ bhuñjīta nauṣadham
T13
kho mo la kham mchu byung bar mi gyur ro
T
srajiṣṭhaḥ ityādau vinmatorluki
GS24
sasattvāsattvānā kimapi hṛdayāśvāsasadanaṃ
T09
bodhicittāsaṃpramoṣaṃ nāma samādhiṃ pratilebhire
K10
yuktena manasā vayaṃ devasya savituḥ save
GV00
vaidyarāja samaya āne para vaha bhī kiyā jāyagā jo cāhe kījie para pāṭana ke siṃhāsana para kalaṃka na lagane pāye yaha dhyānarakhie
H
de gnyen rnams kyis khyim du khrid na de bzhin du bla zhing dug go
T
saṃyogabhedād bhinnātmā gamir eva bhramir yathā
GS24
ruvanto vividhān rāvāñ jaladopamanisvanāḥ
GE07
tāsāmanāditvamcāśiṣonityatvāt
GSP34
tadā mayurasāriṇī syāt
T12
pūrṇātpūrṇaṃ prasarati yattatpūrṇaṃ nirākṛti brahmaṇo viśvamābhātaṃ taddhi svārthaṃ vicakṣitam
GSP27
ityevamādayo grāhyāḥ
GSP29
pūrṇāvacchinnamātrāntarbahiṣkaraṇabhāvagāḥ
GSP30
vidhāriṇi
K12
śaṇasya kovidārasya karbudārasya śālmaleḥ
GS40
āsu saṁskṛtiṣu pratyekaṁ parivartanaśīlamātrābhiḥ antarvartinīmuttejanāmāśāśūnyatāṁ ca prakāśayati
T02
jāto nāmāśrayo nānyaś cetasāṃ tasya vastunaḥ
T17
samadhetarat
GSD37
What is their governing principle
E
pnaucarān udakājīvān ramaṭhān bharukacchakān
K10
END OF COMMENTARY
GK16
H
iva divam ākramantātha sa tām ābṛhat te surāḥ pāpīyāṃso bhavanto pābhraṃśanta yā
GV00
iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sthāpayitvā tathāgatasamādhiṃ sarvasamādhīn paripūrayati
K03
bhagavān āha
K01
ato vayaṃ pratiṣṭhāṃ lokaṃ sāmābhisaṃsthāpayāmaḥ
GV05
The portion restored by Prof Ernst Waldschmidt has been reproduced below as the Appendix ll
K01
ita āsyatām
GK20
yaḥ saptavarṣadeśyo pi mahāsattvo vivekavān tvadarthe svecchayātmānaṃ dadyād brāhmaṇaputrakaḥ
GK21
ayamāśayaḥ na kāṇādādyabhimatovayavāvayibhāvaḥ saugatasaṃmataḥ
T16
nīvīṃ vasitvā rucirāṃ divyasraggandhamaṇḍitau
GP10
hy astīti nāstīti bhidātmaniṣṭhaḥ
GR14
na jāto na mṛtaścaiva na rūpo nāpi rūpavān
T01
vismartuṃmenāmicchāmi paśyāmīva ca cetasā
T09
tatra katamā prakṛtiśūnyatā
K05
Zūlagava brahmatva
GV02
nikṛṣṭamadhyottamavīryam anyat yānatraye yuktajanāśrayeṇa
T06
vaidehyā cānayā rāma vatsyasi tvam ariṃdama
GE09
parantuvartamāna sāṃkhyadarśana meṃ isake viparīta pramāṇa milate haiṃ
H
tasyānantaraṃ dharmamalaśrīkūṭo nāma tathāgata ārāgitaḥ
K09
trivayāḥ upastire
GV01
nadīsarjo vīratarurindradruḥ kakubho rjunaḥ
GS25
tataḥ puruṣakārasya viṣayānupapatteḥ śāstrānarthakyaprāptāv idam ucyate
GSP33
piti vaktavyaṃ
K10
vajraiko vilikhati naikaṣṛṅgaśailān
K01
tenoktaṃ taijasādubhayamiti evaṃ taijasenāhaṃkāreṇaindriyāṇyekādaśa pañcatanmātrāṇi
GSP31
skye mched drug gi rkyen gyis reg pa
T
duḥkhābhijñasya tadanusmṛtipurassaraṃ tatsādhaneṣu nivṛttirdveṣaḥ
GSP36
nāmeti
GV05
iti
GSD36
aṃhomugbhyāṃ puroḍāśaṃ dvikapālam
GV00
mi dei phyir sas ma reg pai phyogs ga zhig rnyed na
T
anigadāiḷāantā
GV06
ityādi sarvaṃ pūrvavadbhavati
GK17
asvantamaśubhe cullyāṁ maraṇenavadhāvapi
T17
suparṇaṃ puṅkhayor madhye jave vāyuṃ prakalpya ca
GP12
sahakāripratyayādālokātspaṣṭatā
GSP36
iti
GSD36
kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye
T13
nara ekākī jīvaḥ
T02
athābhipārago mātyastena rājño vasthānena prasāditamanāḥ praṇamya rājānaṃ prāñjalirityuvāca
T09
candanośīrakalkena limped ūrustanodaram
GS40
gamaḥ ucyate
GSP28
jñānaśrīprabhavāṁ vṛttamālāṁ vayamupāsmahe
T12
tadvikalpāṃśavicāraḥ tāvat na kutracit aṅgam
GSP30
Oi perhaps thou dost not know thyself to be capable of
GK19
sarvārthasaṅgraheṇa madhyarucivipañcitajñasattvānukampāyāryapañcaviṃśatisāhasrikā deśitā
T03
yadā viṣayabhāvāpannagrāhyāvarthau na tathā grāhyarūpeṇa bhavatastadā na kasyacit tau grāhakāviti
T03
sa hatvā gadayā tasya rathaṃ rathaśatacchidaḥ
GK19
aisīkrānti ahiṃsātmaka aura mahātmā gāṃdhī kī ākāṃkṣāoṃ ke anurūpa honīcāhie
H
As the Buddha once said its the ultimate level of fabrication
E
phyogs bzhir rdzu phrul gyi cho phrul rnam pa bzhi bstan nas
T
haṃsaśyenakapikravyājjalasthalaśikhaṇḍinaḥ
GSD36
atrāpi tadevopasthitaṃ na tadanavasthānāditi
GSP29
kṛtāñjalipuṭo bālo devāpir vākyam abravīt
GP11
ahaṃ ca tena kālena tena samayena tasmin bodhivṛkṣe puṇyapradīpasaṃpatketuprabhā nāma bodhimaṇḍadevatā abhūvam
K09
tad yathā chittvā tu yajñiyaṃ vṛkṣaṃ yūpavan mantrapūrvakam
GSD36
sculpture the figure of Nataraja on a pilaster of the cavetemple built by Mahendra
GK19
tsha bo dang
T
na pramāṇayogaḥ
GSP33
pāsa hī eka pīpala ke pera ke samīpa bhīkhāpānavāle kā gallā thā
H
viṣayaśūnyatā svarūpaprabhāsvarasya balādutpannatvāt prabhāsvarabhinnatvena vartate
T16
tatredaṃ bhagavato nuśāsanīprātihāryam
K01
gā rakṣati sma devānāṃ yajñārthaṃ kalpitān paśūn
GP11
na tvavikalpam
XX
sandhisandhyaṅgaghaṭanaṃ rasābhivyaktyapekṣayā
GK16
nirmāṇaratayo devāḥ prajñāyante
K02
antyāvayavini tava vyabhicārāt
GSP32
etad ubhayam api bhāvābhāvadarśanaṃ
T06
vicāramātrāścāvitarkāḥ
T07
yannūnamahaṃ bhojanaṃ prayaccheyam
K12
lakṣaṇāntaramāhatatprayoktṛtvamitarāprayojyatā vā
GSP29
rādhākṛṣṇa ke upāsaka bhakta kaviyoṃ ne rāsabihārī kṛṣṇa ke ananta rūpoṃ aura līlāoṃ para sāhitya racā
H
ahaṃkārodaye sosmītyetāṃ saṃrabdhatāṃ tyaja na kiṃcidapi mūrkha tvaṃ kiṃ vyarthaṃ taralāyase
GSP27
iti
GSD36
katham agnipraveśasya tasyāghaughavighātinaḥ pakṣiyonāv abhūj janma bhagavan phalam āvayoḥ
GK21