sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
catvāry apramāṇāni bodhisattvasya mahāsattvasya bodhimārgaḥ
|
K02
|
kiṁbhūtā
|
T12
|
himavantaṃ yathā gatvā viṣaṃ bhuñjīta nauṣadham
|
T13
|
kho mo la kham mchu byung bar mi gyur ro
|
T
|
srajiṣṭhaḥ ityādau vinmatorluki
|
GS24
|
sasattvāsattvānā kimapi hṛdayāśvāsasadanaṃ
|
T09
|
bodhicittāsaṃpramoṣaṃ nāma samādhiṃ pratilebhire
|
K10
|
yuktena manasā vayaṃ devasya savituḥ save
|
GV00
|
vaidyarāja samaya āne para vaha bhī kiyā jāyagā jo cāhe kījie para pāṭana ke siṃhāsana para kalaṃka na lagane pāye yaha dhyānarakhie
|
H
|
de gnyen rnams kyis khyim du khrid na de bzhin du bla zhing dug go
|
T
|
saṃyogabhedād bhinnātmā gamir eva bhramir yathā
|
GS24
|
ruvanto vividhān rāvāñ jaladopamanisvanāḥ
|
GE07
|
tāsāmanāditvamcāśiṣonityatvāt
|
GSP34
|
tadā mayurasāriṇī syāt
|
T12
|
pūrṇātpūrṇaṃ prasarati yattatpūrṇaṃ nirākṛti brahmaṇo viśvamābhātaṃ taddhi svārthaṃ vicakṣitam
|
GSP27
|
ityevamādayo grāhyāḥ
|
GSP29
|
pūrṇāvacchinnamātrāntarbahiṣkaraṇabhāvagāḥ
|
GSP30
|
vidhāriṇi
|
K12
|
śaṇasya kovidārasya karbudārasya śālmaleḥ
|
GS40
|
āsu saṁskṛtiṣu pratyekaṁ parivartanaśīlamātrābhiḥ antarvartinīmuttejanāmāśāśūnyatāṁ ca prakāśayati
|
T02
|
jāto nāmāśrayo nānyaś cetasāṃ tasya vastunaḥ
|
T17
|
samadhetarat
|
GSD37
|
What is their governing principle
|
E
|
pnaucarān udakājīvān ramaṭhān bharukacchakān
|
K10
|
END OF COMMENTARY
|
GK16
|
H
|
|
iva divam ākramantātha sa tām ābṛhat te surāḥ pāpīyāṃso bhavanto pābhraṃśanta yā
|
GV00
|
iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sthāpayitvā tathāgatasamādhiṃ sarvasamādhīn paripūrayati
|
K03
|
bhagavān āha
|
K01
|
ato vayaṃ pratiṣṭhāṃ lokaṃ sāmābhisaṃsthāpayāmaḥ
|
GV05
|
The portion restored by Prof Ernst Waldschmidt has been reproduced below as the Appendix ll
|
K01
|
ita āsyatām
|
GK20
|
yaḥ saptavarṣadeśyo pi mahāsattvo vivekavān tvadarthe svecchayātmānaṃ dadyād brāhmaṇaputrakaḥ
|
GK21
|
ayamāśayaḥ na kāṇādādyabhimatovayavāvayibhāvaḥ saugatasaṃmataḥ
|
T16
|
nīvīṃ vasitvā rucirāṃ divyasraggandhamaṇḍitau
|
GP10
|
hy astīti nāstīti bhidātmaniṣṭhaḥ
|
GR14
|
na jāto na mṛtaścaiva na rūpo nāpi rūpavān
|
T01
|
vismartuṃmenāmicchāmi paśyāmīva ca cetasā
|
T09
|
tatra katamā prakṛtiśūnyatā
|
K05
|
Zūlagava brahmatva
|
GV02
|
nikṛṣṭamadhyottamavīryam anyat yānatraye yuktajanāśrayeṇa
|
T06
|
vaidehyā cānayā rāma vatsyasi tvam ariṃdama
|
GE09
|
parantuvartamāna sāṃkhyadarśana meṃ isake viparīta pramāṇa milate haiṃ
|
H
|
tasyānantaraṃ dharmamalaśrīkūṭo nāma tathāgata ārāgitaḥ
|
K09
|
trivayāḥ upastire
|
GV01
|
nadīsarjo vīratarurindradruḥ kakubho rjunaḥ
|
GS25
|
tataḥ puruṣakārasya viṣayānupapatteḥ śāstrānarthakyaprāptāv idam ucyate
|
GSP33
|
piti vaktavyaṃ
|
K10
|
vajraiko vilikhati naikaṣṛṅgaśailān
|
K01
|
tenoktaṃ taijasādubhayamiti evaṃ taijasenāhaṃkāreṇaindriyāṇyekādaśa pañcatanmātrāṇi
|
GSP31
|
skye mched drug gi rkyen gyis reg pa
|
T
|
duḥkhābhijñasya tadanusmṛtipurassaraṃ tatsādhaneṣu nivṛttirdveṣaḥ
|
GSP36
|
nāmeti
|
GV05
|
iti
|
GSD36
|
aṃhomugbhyāṃ puroḍāśaṃ dvikapālam
|
GV00
|
mi dei phyir sas ma reg pai phyogs ga zhig rnyed na
|
T
|
anigadāiḷāantā
|
GV06
|
ityādi sarvaṃ pūrvavadbhavati
|
GK17
|
asvantamaśubhe cullyāṁ maraṇenavadhāvapi
|
T17
|
suparṇaṃ puṅkhayor madhye jave vāyuṃ prakalpya ca
|
GP12
|
sahakāripratyayādālokātspaṣṭatā
|
GSP36
|
iti
|
GSD36
|
kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye
|
T13
|
nara ekākī jīvaḥ
|
T02
|
athābhipārago mātyastena rājño vasthānena prasāditamanāḥ praṇamya rājānaṃ prāñjalirityuvāca
|
T09
|
candanośīrakalkena limped ūrustanodaram
|
GS40
|
gamaḥ ucyate
|
GSP28
|
jñānaśrīprabhavāṁ vṛttamālāṁ vayamupāsmahe
|
T12
|
tadvikalpāṃśavicāraḥ tāvat na kutracit aṅgam
|
GSP30
|
Oi perhaps thou dost not know thyself to be capable of
|
GK19
|
sarvārthasaṅgraheṇa madhyarucivipañcitajñasattvānukampāyāryapañcaviṃśatisāhasrikā deśitā
|
T03
|
yadā viṣayabhāvāpannagrāhyāvarthau na tathā grāhyarūpeṇa bhavatastadā na kasyacit tau grāhakāviti
|
T03
|
sa hatvā gadayā tasya rathaṃ rathaśatacchidaḥ
|
GK19
|
aisīkrānti ahiṃsātmaka aura mahātmā gāṃdhī kī ākāṃkṣāoṃ ke anurūpa honīcāhie
|
H
|
As the Buddha once said its the ultimate level of fabrication
|
E
|
phyogs bzhir rdzu phrul gyi cho phrul rnam pa bzhi bstan nas
|
T
|
haṃsaśyenakapikravyājjalasthalaśikhaṇḍinaḥ
|
GSD36
|
atrāpi tadevopasthitaṃ na tadanavasthānāditi
|
GSP29
|
kṛtāñjalipuṭo bālo devāpir vākyam abravīt
|
GP11
|
ahaṃ ca tena kālena tena samayena tasmin bodhivṛkṣe puṇyapradīpasaṃpatketuprabhā nāma bodhimaṇḍadevatā abhūvam
|
K09
|
tad yathā chittvā tu yajñiyaṃ vṛkṣaṃ yūpavan mantrapūrvakam
|
GSD36
|
sculpture the figure of Nataraja on a pilaster of the cavetemple built by Mahendra
|
GK19
|
tsha bo dang
|
T
|
na pramāṇayogaḥ
|
GSP33
|
pāsa hī eka pīpala ke pera ke samīpa bhīkhāpānavāle kā gallā thā
|
H
|
viṣayaśūnyatā svarūpaprabhāsvarasya balādutpannatvāt prabhāsvarabhinnatvena vartate
|
T16
|
tatredaṃ bhagavato nuśāsanīprātihāryam
|
K01
|
gā rakṣati sma devānāṃ yajñārthaṃ kalpitān paśūn
|
GP11
|
na tvavikalpam
|
XX
|
sandhisandhyaṅgaghaṭanaṃ rasābhivyaktyapekṣayā
|
GK16
|
nirmāṇaratayo devāḥ prajñāyante
|
K02
|
antyāvayavini tava vyabhicārāt
|
GSP32
|
etad ubhayam api bhāvābhāvadarśanaṃ
|
T06
|
vicāramātrāścāvitarkāḥ
|
T07
|
yannūnamahaṃ bhojanaṃ prayaccheyam
|
K12
|
lakṣaṇāntaramāhatatprayoktṛtvamitarāprayojyatā vā
|
GSP29
|
rādhākṛṣṇa ke upāsaka bhakta kaviyoṃ ne rāsabihārī kṛṣṇa ke ananta rūpoṃ aura līlāoṃ para sāhitya racā
|
H
|
ahaṃkārodaye sosmītyetāṃ saṃrabdhatāṃ tyaja na kiṃcidapi mūrkha tvaṃ kiṃ vyarthaṃ taralāyase
|
GSP27
|
iti
|
GSD36
|
katham agnipraveśasya tasyāghaughavighātinaḥ pakṣiyonāv abhūj janma bhagavan phalam āvayoḥ
|
GK21
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.