sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
As the Buddha once said the mind is luminous but these defilements come creeping in
|
E
|
aisā dhueṃ ke kāraṇa hotā hai jisase tamāma phaloṃ kānukīlā bhāga kālā para kara gala jātā hai
|
H
|
rakṣāṃsyupottiṣṭhānityagnirhi rakṣasāmapahantā tasmādevamupadadhāti
|
GV03
|
de nas byang chub sems dpa rim gro pa lngas yongs su bskor te
|
T
|
homaḥ vahnitarpaṇaṃ saṃpadyate
|
GSP30
|
prabhūtakṛmimajjāsṛṅmedomāṃsakapho paraḥ
|
GS40
|
yadi ca kāryatulyatvaṃ na hetusāmyakṛtam
|
GSP33
|
usameṃ itanā viśvāsa bhī ho sakatā hai ki maiṃ isa kārya ko sabase acchā karasakatā hū
|
H
|
viparītāthavā khyātirviparītasya kimmatā
|
T11
|
The suttas are numbered here by samyutta and sutta with the suttas numbered sequentially from the start of each samyutta using as a guide the Rhys Davis Woodward PTS English translations of the Samyutta Nikaya
|
E
|
Any feeling whatsoever
|
E
|
cakṣurdhātū rūpadhātuś cakṣurvijñānadhātur iti subhūte dharmaprajñaptimātram etat
|
K03
|
anye tu sarpirādīnāṃ sarveṣāmeva bhallātakena saṃskāraṃ vyākhyānayanti
|
GS40
|
dei tshe de gnas drug po di dag la mos par gyur lags so
|
T
|
With his mind thus concentrated purified bright unblemished free from defects pliant malleable steady attained to imperturbability he directs inclines it to the divine earelement
|
E
|
na kiñcinnivartavyamavāptavyaṃ vā syāt
|
GSP33
|
tarhi bhavedvidhyantaram
|
GSP28
|
de la sems can zhugs par rig nas di lta
|
T
|
ahamapi bhaviṣyāmi etasmād duḥkhādanatītaḥ
|
K14
|
gatiyo svabhāvu na kahiṃci sthitaḥ
|
XX
|
śukro jīvanirīkṣito vitanute bhūpodbhavaṃ bhūpatiṃ
|
GS41
|
atha punaḥ iti tu abhāvādudbhava sva para dvaya īśvarādi rahita bīja pṛthivyādi sāmagryā eva aṅkurādi utpadyata iti uktam
|
XX
|
cauryyakarmādayo dhanāparādhāḥ
|
T02
|
aniruddho py āha
|
XX
|
yastu svādi sūtre auḍasiti kṛte ḍitvāṭṭilopo doṣa uktaḥ
|
T02
|
evaṃ ca kauśika tvayā karaṇīyam ya āryaśrāvakaḥ sarvasattvānāmanugrahaṃ kartukāmaḥ
|
K05
|
vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ
|
GE09
|
But if on reflection you know that it is not you may continue with it
|
E
|
panena balikarmeṇa tasmād rogād vimucyate
|
K10
|
ā vayati
|
GV06
|
prajñāpāramitā lokottarā na ca kasyacid vigamena
|
K02
|
chu ni
|
T
|
tadamī sapta prakārāḥ
|
GSP30
|
sahasopetya tāṃ putrīṃ dadarsātipramoditaḥ
|
K14
|
Ananda Good good Ananda
|
E
|
ātmasaṃmitaṃ svāvayavatulyatayā mitaṃ paramātmatulyatayā vā saṃmitamatimṛtyu mṛtyujayahetutvāt
|
GV05
|
bana gayā ghumakkara itanā javāna ho gayā hai ghara ko ṭhīka karane ke liekoī hausalā hī nahīṃ hai
|
H
|
COMMENTARY
|
GK16
|
bdag cag las sus kyang rigs mnyam pa las chung ma blang par mi bya ste
|
T
|
The club which Prahasta next hurled at Nila
|
GK19
|
tadā sa supriyo py enaṃ dṛṣṭvā mānābhigarvitaḥ
|
K14
|
iti tenopaguptena bhāṣitaṃ sa nareśvaraḥ
|
K14
|
majjāntāṃ juhuyād vāpi mantrair ebhir yathākramam
|
GSD36
|
END OF COMMENTARY
|
GK16
|
phauranarājā kī ājñā kā pālana huā
|
H
|
to be described later on The cause of the mistake is said to
|
GSP31
|
are putto vojjhu rasarasaṇa susaṇṭhia avejja
|
T02
|
Skmsauka Brsbharasi
|
GK22
|
Bagchi
|
K12
|
bhayena ca pravyathitaṃ mano me
|
GSP33
|
aise kitane hī udāharaṇa duniyā bhara meṃ bikhare hue haiṃ ki bare paimāne ke ati maśīnīkṛta utpādana ne bhūmi jalasrota vana kheta ādi ko barbāda kiyā aura isa para āśrita logoṃ kī ṭikāū ājīvikā chīna lī
|
H
|
dasyuoṃ ne bhī usa kṛtaghnakā māṃsa khāne se iṃkāra kara diyā
|
H
|
pipiśe
|
GV01
|
The purpose of discernment is direct knowledge its purpose is full comprehension its purpose is abandoning
|
E
|
sūtrayostātparyaṃ praśnapūrvakamekatra darśayati ko sya vākyasyeti
|
GSP29
|
vṛṣasya kakude baddhvā ākarṣejjīrṇadevatām
|
T14
|
naī dillī ke udghāṭana ke avasara para meṃ prathama bāra bhārata meṃ citramayaṭikaṭa jārī kiye gaye the
|
H
|
ruparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnāśca guṇāḥ
|
GSP32
|
prāyaḥ samāsannaparābhavānāṃ dhiyo viparyastatamā bhavanti
|
GK17
|
yady ekaṃ bhojyayec chrāddhe daivaṃ tatra kathaṃ bhavet
|
GSD36
|
te hocuḥ
|
GV03
|
trir
|
GV02
|
adhva dvayasattāvargaḥ
|
T07
|
yā vyāghraṃ viṣūcikobhau vṛkaṃ ca rakṣati śyenaṃ patatriṇam simham semaṃ pātv amhasaḥ
|
GV
|
When this Craving arises it arises there when it establishes itself it establishes itself there
|
E
|
sāmudravid vadati yātam anāgataṃ vāKca
|
GS41
|
gaṅgājalābhiṣekeṇa yathā prītir bhaven mama
|
GSP35
|
i
|
GSP34
|
about diverse ac
|
GSP31
|
shu pa gang na ba der song ste phyin nas
|
T
|
samādhiścāyonyanyacchāyāyonirūpadvividhārthadṛṣṭirūpaḥ
|
GK16
|
asāv adhamasattveti procyate sā kṛtātmabhiḥ
|
GSP35
|
śūnyatānimittāpraṇihitābhijñā daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido
|
K03
|
loke sanniyamāt prayogasannikarṣaḥ syāt
|
GSP28
|
sthitiṃ raveṇa ca sajalajalagharagambhīreṇa mahāpuruṣalakṣaṇena ravaṃ ācchādayan
|
GK19
|
lastakastu dhanurmadhyaṃ morvī jyā śiñjinī guṇaḥ
|
GS25
|
yo sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā
|
GE07
|
yac ca vasiṣṭha vacanam ūnadvivarṣe prete garbhapatane vā sapiṇḍānāṃ trirātram iti tat saṃvatsaracūḍābhiprāyeṇa
|
GSD36
|
nityagrahanaṃ vikalpanivṛttyartham
|
GS24
|
bsod nams byas pai mdzes pa yis
|
T
|
agara kuṃbha melā hotā hai to rājya ko surakṣā aura vyavasthā kā iṃtajāma karanā hogā
|
H
|
anāthapiṇḍado gṛhapatirutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ
|
K10
|
santrāsitākhilajanena mahābalena sākaṃ śanairavatatāra dharāmanaṅgaḥ
|
T13
|
for their conception of the character of Visņu The Purana for
|
GK19
|
snātottāritakeyūra mahārhamaṇikaṃkaṇam
|
GK22
|
hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ
|
GP10
|
sādṛśyasya viveso hi yathā tatra pramīyate sarvāvayavasāmānyaviveko gamyate tathā
|
T04
|
tiryag ūrdhvaṃ tayor vyadhāt
|
GS40
|
yāvatos tāvato yasya kasyacid ālavaṇam abhyavahāryasyādāne tadvidhatvaṃ
|
K01
|
pṛthivī vāyur ākāśa āpo jyotis tathaiva ca
|
GP11
|
a upavīṇita eṣa gardabhaḥ
|
GK20
|
Which five
|
E
|
śrīśukaḥ
|
GR14
|
na hy anantaram eva karmaphalena bhavitavyam iti śāstrārthaḥ
|
GSD36
|
tveti vleṣkahatāṃ yā vā saṃśīyeta marudbhyas tveti hrādunihatām ete vai devā bhṛtyā
|
GV00
|
brūhi bhagavann imaṃ pūrvayogam
|
K10
|
vivṛṇoti mukhaṃ yāvat tasya tāvat svamantriṇam pratyabhijñātavān prāptaṃ vicitrakathasaṃjñakam
|
GK21
|
uka āgāmukaṃ vārāṇasīṃ rakṣa ahuḥ
|
GS24
|
agnirvai devānāṃ nediṣṭham
|
GV03
|
timirādyupahatalocaneṣu vidyamāne pi dvicandre na tena ekacandrādibādhā yuktimatī
|
T04
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.