sentences
stringlengths
1
18.1k
label
stringclasses
76 values
akalpyaḥ kalpāpagatastena buddho acintiyaḥ
XX
tamāyātaṃ samupālokya prauḍhakāmātisundaram
K08
pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati
K10
gūḍhaājīviṣu caupadhikṛtāḥ sidhyeyuḥ
GS38
Again the foremost source here is the Pali Canon itself both in what it has to say explicitly about the social and intellectual milieu of the Buddhas time and in what it says implicitly about the way the intellectual disciplines of the Buddhas time such as science mathematics and music theory helped to shape the way the Buddha expressed his thought
E
urvaśīlokam āpnoti antakāle tu saḥ pumān
GS39
sūnuhīnamina tyaktvā bālyaṃ yauvanamādade
T09
vyarocataiṇāṅka ivoḍubhir vṛta ity ādi
GR14
tathāhaṃ vā tam evātra saṃbuddhaṃ śaraṇaṃ vrajan
K14
tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ
GE09
And just this noble eightfold path is the path of practice leading to the cessation of feeling
E
thub chen khyod kyi bstan pa la
T
apagatabhūṣaṇaiḥ
XX
da ltar yang di gnyis kyis nyes pa byas la skyon gzhan la bsgoo
T
mānamadamrakṣakrodhavyāpādāḥ
K08
tadāhavairasyānāvaha iti
GK16
kva punaḥ viduṣo dhikāra iti etad uktaṃ pūrvam eva jñānayogena sāṃkhyānām iti
GSP33
devasya tvā savituḥ prasave śvinorbāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhuryoṣo vā eṣā yadabhristasmādāha nāryasīti
GV03
śrīvasiṣṭha uvāca dehe jāte na jātosi dehe naṣṭe na naśyasi tvamātmanyakalaṅkātmā dehastava na kaścana
GSP27
etacca kulaputra mahākaruṇāmukhāvilambaṃ bodhisattvacaryāmukhaṃ sarvajagadasaṃbhinnasattvaparipākavinayanapravṛttaṃ samantamukhasrotavijñaptisattvasaṃgrahavinayaparyupasthānam
K09
kulaṃ vittaṃ śrutaṃ rūpaṃ śauryaṃ dānaṃ tapastathā
GK22
tasmin kāle tathāgato jyotiprabhaśrīrimāṃ ratnaketudhāraṇīm udāharat
K10
Q nyasec chāktaśarīrārthaṃ bhinnayoniṃ tu mālinīm
GSP30
hameṃ partha ko bhulākara acchā pradarśanakaranā hogā hameṃ eḍileḍa ke bāre meṃ socanā hogā jahāṃ hamane acchā pradarśana kiyā aura hamane brisabena meṃ ḍra hue maica meṃ bhī hamane baḍhiyā kiyā thā
H
sarva sattvaprabhodyotanī bhāṣitā munivaraiḥ pūrvaṃ bodhisattvasya dhīmataḥ
K12
rang gi lag nas bstabs shing tshim par byas so
T
nāvastu rūpantasyaiva tathā siddheḥ prasādhanāt
T11
vayaṃ yadvā tadvā vipralapāmaḥ
K01
evamanyatrāpi cāturmāsyadvādaśāhādiṣu apūrvakalpanā jñeyā
GSP28
saṃdhyātīrthaṃ kāratoyaṃ kapilaṃ lohitārṇavam
GP11
haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram
GK19
tasya tadvacanaṃ śrutvā saumitris tvarayānvitaḥ
GE09
tathāhi kāraṇāśleṣaḥ sāmānyasyābhivyañjanam svāvayave tataḥ karma vibhāgastadanantaram saṃyogasya vināśaśca tato dravyasya saṃkṣayaḥ ṣaṭkṣaṇasthāyitaiveṣṭā dīpādāvapi vastuni
T04
mi sbyin no
T
sarvaśabdārtheti
GK16
hariṇā jīvabhogāya na dattāni hyanantaśaḥ
GR14
na śaknuvanti manujā alpavīryaparākramāḥ
GR13
evaṃ bāhyānyapi karaṇāni svāṃ svāṃ vṛttiṃ parasparākūtahaitukīṃ pratipadyante
GSP31
avaśiṣṭaṃ tu bhāgārdhaṃ gṛhītvāstrābhimantritam
GR13
H
rgyu ma mchis rkyen ma mchis par dzum pa mi mdzad na
T
sa hovāca kiṃ me pratīvāho bhaviṣyatīti varaṃ vṛṇīṣyeti vṛṇā iti sa varam avṛṇīta
GV02
etat sucaritaṃ rājan yaḥ śṛṇotīha bhaktitaḥ
GE07
mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ kathāpīṭhaṃ nāma prathamo lambakaḥ idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudherudgatam prasahya sarayanti ye vigatavighnalabdhardvayo dhuraṃ dadhati vaivudhīṃ bhuvi bhavaprasādena te
GK21
ṛecovery of revenue misappropriated by state employees
GS38
laukikaṃ ca Ibb
K05
ādāya arpaya taṇḍulaaṃśayugalam mudgaekabhāgaanvitam kṣipram kṣiprabhujas vrajema hi yatas saarthas agratas yāsyati
GS41
iti pañcākṣaraṃ dvyakṣaro vaṣaṭkāra eṣa vai prajāpatiḥ saptadaśo yajñe nvāyatto
GV00
evamāṇavādikośāvacchinnā jīvā anādivicitrakarmamalavāsanādhivāsitanānādehā nānāśayā
GSP30
śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ
GE09
An important part of learning how to meditate lies in learning how to play with your meditation
E
vācyavācakacārutvahetavo hi tasyāṅgabhūtāḥ
GK16
yantā asi yacchase hastau apa rakṣāṃsi sedhasi prajām dhanam ca gṛhṇānaḥ parihastaḥ abhūt ayam
GV00
mūrkho yaṃ nṛpatirbhojyo mayā vetsyāmi ca kramāt iti saṃcintya sa bhiṣaktam evam avadannṛpam
GK21
prativiruddhe ca
K01
And what for a monk is his proper range his own ancestral territory
E
āyur vidyā dhanaṃ kīrtir dharmaḥ svargādikaṃ ca yat
GP11
de nas bram ze shing sa la chen po lta
T
nojjīvitāstataste tu vānarā nirujobhavan
GSP33
yo vetti mahatīṃ śambho ślokārthapadasaṃyutām
GSP30
Any delight in consciousness is clinging
E
śarīrādyadi tajjanma prasaṅgaḥ pūrvavadbhavet
T11
naiva te svargagāminaḥ
K06
prātaḥ saṃmantrya kāryaṃ ca gomukhena samaṃ rahaḥ mahāvratikaveṣaṃ ca kṛtvā vatseśvarātmajaḥ
GK21
ataḥ sadana meṃ bāvarī masjida kā kālā jhaṇḍā dikhāne vāloṃ kī nindā karatāhū
H
nirmālyadhāraṇe ślāghā ucchiṣṭabhojane ca
GS39
tasya cañcalatā yaiṣā hy avidyā nāma socyate
GSP35
annamvaisurūpam
GV02
tvayy āyantaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ
GK19
ayaskāntamaṇerapi cakṣuṣa iva vṛttibheda eṣitavyaḥ
GSP29
tasyānupalabdhiḥ
T16
dṛṣṭāntaḥ
GSP31
atha khalu bhagavāṃścandraprabhasya kumārabhūtasya tasyāṃ velāyāmetadeva pūrvayogaparivartaṃ bhūyasyā mātrayā gāthābhigītena vistareṇa saṃprakāśayati sma
XX
tathāca smṛtyantaraṃ sarvāṅgulibhiḥ śriyaṃ dhyātvā mūrdhani prakṣipet iti
GSD37
Avoiding these two extremes the Tathāgata points out the Dhamma in between From birth as a requisite condition comes agingdeath
E
upādhisaṃnidhiprāptakṣobhāvidyāvijṛmbhitam
GSP36
deveṣvanaśnatsu pūrvo śnīyāttasmādu divaivāśnīyāttadvapi kāmameva
GV03
vitatya nirṇītaṃ tadeva saṃkṣepeṇa śiṣyabuddhiṣu niveśayitumāgamārthagrahaṃ ślokāṣṭādaśakena
GSP30
brahmovāca
GP11
brahmāprājāpatyaindrapitryagāndharvayākṣarākṣasapaiśācabhedādaṣṭavidhandaivaṃ mānuṣamekavidhaṃ
GK16
antarāyatvam abhyeti tatra kuryān na saṃsthitim
GR13
Passage suggests that release here can be considered as analogous to concentration albeit totally unshakable
E
isa sarve ke mutābiqa inameṃ se zyādātara buniyādī sahūliyatoṃ se maharūma haiṃ bahutere aise haiṃ jinake pāsa chatanahīṃ hai aura divagaṃta hone ke bāda kabristāna taka bhī nahīṃ milatā
H
tat kartṛpracayaarthaṃ vijñāyate
GS24
In other words it provides higher pleasures more lasting and refined as a reward for abandoning attachment to lower ones
E
K and MY read paviambhiam pravijṛmbhitam for pari
GK19
pūrvoktena rātrī trayaṁ liptvā mardayet
T02
mālabandhā mukhoddhāntā nṛtyato mūrdhani saṃsthitā
K12
idamiti
GK16
svādhyāsyanti likhiṣyanti ca
K05
As the Buddha said Lay life is hard
E
yāvajjīvaṃ prāṇātipātaṃ prahāyā prāṇātipātāt prativiratā
K01
Youve got your awareness deeply rooted in your hands in your feet in the different parts of your body not just in your head not flitting around from here to there
E
atyantaṃ durācāro pi naro yadyap apṛthaktvena pṛthagdevatāpi vāsudeva eveti buddhyā
GE07
surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā
GP10
radiance of its bejewelled base scraped by the gems on the head
GK19
tathā hi dānapāramitāyāṃ svabhāvo nāsti yaṃ yojayed vā viyojayed vā
K05
tabhī tumheṃ apane deśa kī kahānī mālūma hogī
H
devadattasya bhojanam icchati yajñadattaḥ
GS24
dṛṣṭāntaḥ sāmānyaviśeṣaḥ
T11