sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
akalpyaḥ kalpāpagatastena buddho acintiyaḥ
|
XX
|
tamāyātaṃ samupālokya prauḍhakāmātisundaram
|
K08
|
pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati
|
K10
|
gūḍhaājīviṣu caupadhikṛtāḥ sidhyeyuḥ
|
GS38
|
Again the foremost source here is the Pali Canon itself both in what it has to say explicitly about the social and intellectual milieu of the Buddhas time and in what it says implicitly about the way the intellectual disciplines of the Buddhas time such as science mathematics and music theory helped to shape the way the Buddha expressed his thought
|
E
|
urvaśīlokam āpnoti antakāle tu saḥ pumān
|
GS39
|
sūnuhīnamina tyaktvā bālyaṃ yauvanamādade
|
T09
|
vyarocataiṇāṅka ivoḍubhir vṛta ity ādi
|
GR14
|
tathāhaṃ vā tam evātra saṃbuddhaṃ śaraṇaṃ vrajan
|
K14
|
tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ
|
GE09
|
And just this noble eightfold path is the path of practice leading to the cessation of feeling
|
E
|
thub chen khyod kyi bstan pa la
|
T
|
apagatabhūṣaṇaiḥ
|
XX
|
da ltar yang di gnyis kyis nyes pa byas la skyon gzhan la bsgoo
|
T
|
mānamadamrakṣakrodhavyāpādāḥ
|
K08
|
tadāhavairasyānāvaha iti
|
GK16
|
kva punaḥ viduṣo dhikāra iti etad uktaṃ pūrvam eva jñānayogena sāṃkhyānām iti
|
GSP33
|
devasya tvā savituḥ prasave śvinorbāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhuryoṣo vā eṣā yadabhristasmādāha nāryasīti
|
GV03
|
śrīvasiṣṭha uvāca dehe jāte na jātosi dehe naṣṭe na naśyasi tvamātmanyakalaṅkātmā dehastava na kaścana
|
GSP27
|
etacca kulaputra mahākaruṇāmukhāvilambaṃ bodhisattvacaryāmukhaṃ sarvajagadasaṃbhinnasattvaparipākavinayanapravṛttaṃ samantamukhasrotavijñaptisattvasaṃgrahavinayaparyupasthānam
|
K09
|
kulaṃ vittaṃ śrutaṃ rūpaṃ śauryaṃ dānaṃ tapastathā
|
GK22
|
tasmin kāle tathāgato jyotiprabhaśrīrimāṃ ratnaketudhāraṇīm udāharat
|
K10
|
Q nyasec chāktaśarīrārthaṃ bhinnayoniṃ tu mālinīm
|
GSP30
|
hameṃ partha ko bhulākara acchā pradarśanakaranā hogā hameṃ eḍileḍa ke bāre meṃ socanā hogā jahāṃ hamane acchā pradarśana kiyā aura hamane brisabena meṃ ḍra hue maica meṃ bhī hamane baḍhiyā kiyā thā
|
H
|
sarva sattvaprabhodyotanī bhāṣitā munivaraiḥ pūrvaṃ bodhisattvasya dhīmataḥ
|
K12
|
rang gi lag nas bstabs shing tshim par byas so
|
T
|
nāvastu rūpantasyaiva tathā siddheḥ prasādhanāt
|
T11
|
vayaṃ yadvā tadvā vipralapāmaḥ
|
K01
|
evamanyatrāpi cāturmāsyadvādaśāhādiṣu apūrvakalpanā jñeyā
|
GSP28
|
saṃdhyātīrthaṃ kāratoyaṃ kapilaṃ lohitārṇavam
|
GP11
|
haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram
|
GK19
|
tasya tadvacanaṃ śrutvā saumitris tvarayānvitaḥ
|
GE09
|
tathāhi kāraṇāśleṣaḥ sāmānyasyābhivyañjanam svāvayave tataḥ karma vibhāgastadanantaram saṃyogasya vināśaśca tato dravyasya saṃkṣayaḥ ṣaṭkṣaṇasthāyitaiveṣṭā dīpādāvapi vastuni
|
T04
|
mi sbyin no
|
T
|
sarvaśabdārtheti
|
GK16
|
hariṇā jīvabhogāya na dattāni hyanantaśaḥ
|
GR14
|
na śaknuvanti manujā alpavīryaparākramāḥ
|
GR13
|
evaṃ bāhyānyapi karaṇāni svāṃ svāṃ vṛttiṃ parasparākūtahaitukīṃ pratipadyante
|
GSP31
|
avaśiṣṭaṃ tu bhāgārdhaṃ gṛhītvāstrābhimantritam
|
GR13
|
H
|
|
rgyu ma mchis rkyen ma mchis par dzum pa mi mdzad na
|
T
|
sa hovāca kiṃ me pratīvāho bhaviṣyatīti varaṃ vṛṇīṣyeti vṛṇā iti sa varam avṛṇīta
|
GV02
|
etat sucaritaṃ rājan yaḥ śṛṇotīha bhaktitaḥ
|
GE07
|
mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ kathāpīṭhaṃ nāma prathamo lambakaḥ idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudherudgatam prasahya sarayanti ye vigatavighnalabdhardvayo dhuraṃ dadhati vaivudhīṃ bhuvi bhavaprasādena te
|
GK21
|
ṛecovery of revenue misappropriated by state employees
|
GS38
|
laukikaṃ ca Ibb
|
K05
|
ādāya arpaya taṇḍulaaṃśayugalam mudgaekabhāgaanvitam kṣipram kṣiprabhujas vrajema hi yatas saarthas agratas yāsyati
|
GS41
|
iti pañcākṣaraṃ dvyakṣaro vaṣaṭkāra eṣa vai prajāpatiḥ saptadaśo yajñe nvāyatto
|
GV00
|
evamāṇavādikośāvacchinnā jīvā anādivicitrakarmamalavāsanādhivāsitanānādehā nānāśayā
|
GSP30
|
śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ
|
GE09
|
An important part of learning how to meditate lies in learning how to play with your meditation
|
E
|
vācyavācakacārutvahetavo hi tasyāṅgabhūtāḥ
|
GK16
|
yantā asi yacchase hastau apa rakṣāṃsi sedhasi prajām dhanam ca gṛhṇānaḥ parihastaḥ abhūt ayam
|
GV00
|
mūrkho yaṃ nṛpatirbhojyo mayā vetsyāmi ca kramāt iti saṃcintya sa bhiṣaktam evam avadannṛpam
|
GK21
|
prativiruddhe ca
|
K01
|
And what for a monk is his proper range his own ancestral territory
|
E
|
āyur vidyā dhanaṃ kīrtir dharmaḥ svargādikaṃ ca yat
|
GP11
|
de nas bram ze shing sa la chen po lta
|
T
|
nojjīvitāstataste tu vānarā nirujobhavan
|
GSP33
|
yo vetti mahatīṃ śambho ślokārthapadasaṃyutām
|
GSP30
|
Any delight in consciousness is clinging
|
E
|
śarīrādyadi tajjanma prasaṅgaḥ pūrvavadbhavet
|
T11
|
naiva te svargagāminaḥ
|
K06
|
prātaḥ saṃmantrya kāryaṃ ca gomukhena samaṃ rahaḥ mahāvratikaveṣaṃ ca kṛtvā vatseśvarātmajaḥ
|
GK21
|
ataḥ sadana meṃ bāvarī masjida kā kālā jhaṇḍā dikhāne vāloṃ kī nindā karatāhū
|
H
|
nirmālyadhāraṇe ślāghā ucchiṣṭabhojane ca
|
GS39
|
tasya cañcalatā yaiṣā hy avidyā nāma socyate
|
GSP35
|
annamvaisurūpam
|
GV02
|
tvayy āyantaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ
|
GK19
|
ayaskāntamaṇerapi cakṣuṣa iva vṛttibheda eṣitavyaḥ
|
GSP29
|
tasyānupalabdhiḥ
|
T16
|
dṛṣṭāntaḥ
|
GSP31
|
atha khalu bhagavāṃścandraprabhasya kumārabhūtasya tasyāṃ velāyāmetadeva pūrvayogaparivartaṃ bhūyasyā mātrayā gāthābhigītena vistareṇa saṃprakāśayati sma
|
XX
|
tathāca smṛtyantaraṃ sarvāṅgulibhiḥ śriyaṃ dhyātvā mūrdhani prakṣipet iti
|
GSD37
|
Avoiding these two extremes the Tathāgata points out the Dhamma in between From birth as a requisite condition comes agingdeath
|
E
|
upādhisaṃnidhiprāptakṣobhāvidyāvijṛmbhitam
|
GSP36
|
deveṣvanaśnatsu pūrvo śnīyāttasmādu divaivāśnīyāttadvapi kāmameva
|
GV03
|
vitatya nirṇītaṃ tadeva saṃkṣepeṇa śiṣyabuddhiṣu niveśayitumāgamārthagrahaṃ ślokāṣṭādaśakena
|
GSP30
|
brahmovāca
|
GP11
|
brahmāprājāpatyaindrapitryagāndharvayākṣarākṣasapaiśācabhedādaṣṭavidhandaivaṃ mānuṣamekavidhaṃ
|
GK16
|
antarāyatvam abhyeti tatra kuryān na saṃsthitim
|
GR13
|
Passage suggests that release here can be considered as analogous to concentration albeit totally unshakable
|
E
|
isa sarve ke mutābiqa inameṃ se zyādātara buniyādī sahūliyatoṃ se maharūma haiṃ bahutere aise haiṃ jinake pāsa chatanahīṃ hai aura divagaṃta hone ke bāda kabristāna taka bhī nahīṃ milatā
|
H
|
tat kartṛpracayaarthaṃ vijñāyate
|
GS24
|
In other words it provides higher pleasures more lasting and refined as a reward for abandoning attachment to lower ones
|
E
|
K and MY read paviambhiam pravijṛmbhitam for pari
|
GK19
|
pūrvoktena rātrī trayaṁ liptvā mardayet
|
T02
|
mālabandhā mukhoddhāntā nṛtyato mūrdhani saṃsthitā
|
K12
|
idamiti
|
GK16
|
svādhyāsyanti likhiṣyanti ca
|
K05
|
As the Buddha said Lay life is hard
|
E
|
yāvajjīvaṃ prāṇātipātaṃ prahāyā prāṇātipātāt prativiratā
|
K01
|
Youve got your awareness deeply rooted in your hands in your feet in the different parts of your body not just in your head not flitting around from here to there
|
E
|
atyantaṃ durācāro pi naro yadyap apṛthaktvena pṛthagdevatāpi vāsudeva eveti buddhyā
|
GE07
|
surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā
|
GP10
|
radiance of its bejewelled base scraped by the gems on the head
|
GK19
|
tathā hi dānapāramitāyāṃ svabhāvo nāsti yaṃ yojayed vā viyojayed vā
|
K05
|
tabhī tumheṃ apane deśa kī kahānī mālūma hogī
|
H
|
devadattasya bhojanam icchati yajñadattaḥ
|
GS24
|
dṛṣṭāntaḥ sāmānyaviśeṣaḥ
|
T11
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.