sentences
stringlengths
1
18.1k
label
stringclasses
76 values
But whatever your situation I ask that you try to make the most of it in terms of improving the state of your mind for when all else leaves you that will stay
E
tatrāsattvagrahaṇena viruddhasya nirāsaḥ
XX
yathāgatikānuddiṣṭa avṛttyopayojyena yathāvṛddhikā
K01
pippalīpippalīmūlapathyājantughnacitrakaiḥ
GS40
bde bar gshegs pa da dei dus la bab lags te
T
madhuraṃ lavaṇaṃ kiñcid aśītoṣṇam asaṃhatam
GS40
yadevetiśrutereva pratyakṣapaṭhitāyā icchāviṣayasya dharmatvabodhikāyāḥ svasyānubhavasaṃbhavena tanmūlakatvopapatteḥ
GSP28
tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva
GS40
te smābhistathā pratyavekṣitavyā yathā na bhūyaḥ śliṣyeyuḥ
T06
yaha bāta samajhanī isalie bhī āvaśyaka hai ki isako samajha lene ke uparānta vṛddhāvasthāmeṃ kāma vāsanā sambandhī vikāroṃ kī cikitsā bhī to cikitsakoṃ ko karanī hai
H
ahaṃ nāma na cānyo sti niścityety asurā babhuḥ
GSP35
garmī kī ṛtu meṃ ye bhere pīra paṃjāla pahāroṃ kī ūcāī para pādara renja takacarane jātī haiṃ jahā inheṃ acchī mātrā meṃ ghāsa carane ko mila jātī hai
H
rāmaḥ
GSP35
dharṣitaṃ ca vanaṃ kṛtsnam upayuktaṃ ca vānaraiḥ
GE09
bye ba phrag nyi shu thob cing ngai bstan pa
T
tathāgatānāṃ puṇyahetukadharmakāyasya tu kathaiva keti nirdiśyate
T03
utpātavātanirdhūtadrumaṃ vanam ivātatam
GSP35
H
Or when you think about a particular relationship you think about only certain aspects of the relationship and not about others
E
om ity ādeśam ādāya natvā taṃ suravandinaḥ
GP10
teza havāoṃ se bacane ke lie barībarī dīvāreṃ yā imārateṃ nahīṃ kharī karanī pareṃgī aura zarūrata parane para ye kucha dera ke lie khuda hī pānī meṃ ḍūbane kī kṣamatā rakhegā
H
tryavayavagrahaṇam upalakṣaṇārtham
GSP29
sapakṣaikadeśavṛttirityādi
T11
sarvābhibhūrbhagavāniti viditvā tabhdāve spṛhotpādanāt
T03
mtshan mchog sum cu rtsa gnyis ldan
T
ahaṃ tāvan na pāpīyann āgamiṣyāmi nirvṛtim
T09
ca māṃsarudhirabhakṣāṇi jalacaramṛgapaśupakṣigavāśvagajagardabhanaranārīgaṇojohārīṇi
K09
yasminnākhyānebhiśāposti pratyekaṁ tadākhyānaṁ īdṛśabhāvasya udāharaṇaṁ bhavitumarhati
T02
sthāne gotrasya nāśe ca prārthanāhetvabhāvayoḥ
T03
M Sh tvena eka
XX
uttamādhamamadhyānāṃ kāryāṇāṃ nityadarśanāt
T09
yaha bheraprati varṣa
H
asambhavinā ceti cakāraḥ kiñcetyanena vyākhyātaḥ
GK16
tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja
GE09
pūjayitvā vinītaś ca papraccha sa kṛtāñjaliḥ
GP11
grāmādhīno grāmatakṣaḥ kauṭatakṣo nadhīnakaḥ
GS25
tāpasānāmāśrame tu māṇḍavyo yatra tiṣṭhati
GP12
tad dravyam
GSP29
Can you change the way it moves
E
sā ruṣitā kathayatina tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā
K10
kiṃ tad ity āha yataḥ syād ayaṃ kauliko vidhiḥ
GSP30
gṛhītavidyo vidivadgurubhyo
T01
na vyāhanyeta iti viśeṣaḥ
GR14
dīpaṃ dadāti yo nityaṃ devatāyataneṣu ca
GP11
tṛṣṇā nimittety animitteti na sthātavyam upalambhayogena
K02
yid gnyis kyis bzhi yang de bzhin no
T
bstan pai yan lag gang zhig yongs su nyams pa
T
We human beings are much the same
E
pratipūrṇavare samantagate
K12
cakṣuṣaḥ paṅktiṃ punāti karmāṇi caasyasidhyantiiti baudhāyanaḥ
GSD37
rasayorvetyādi nopapadyata ityantena
GSP29
Craving is the mate he has left behind and therefore he is called one who dwells alone
E
tadyathāpītyādi prāgevamuktāta
T03
soma svarasāman
GV02
yathābhilaṣitairbhogyaissantarpya pratipāti mām
K08
anya
GS24
mārgo buddhajñānasya
XX
kṣaṇāt pakṣī yathākāśāj jambudvīpam avātarat
K14
de ma bzung ba ni ma legs pa zhig byas so
T
gāyatkinnaragandharvasurastrīmaṇḍalaṃ kvacit kvacitstabdhapurākīrṇaṃ vahatpuravaraṃ kvacit
GSP27
mano harantīṃ vanitāṃ vrajaukasām
GP10
yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum
K05
pratibhāsaniyamahetor iti ca madhyavarttī ca granthaḥ kathaṃ neyaḥ ucyate
GSP28
uccaiḥ sujātagulphatvāducchaṅkucaraṇāḥ
T07
these systems is due to their making un
GSP31
daivāhatārtharacanā ṛṣayo pi deva
GP10
buddhān satkartukāmānāṃ
K07
yo yaṃ yaśodharāyāḥ putro jātaḥ naiṣa śākyamuneḥ putraḥ
K01
gsod dam
T
saptoddhṛtāvaśeṣau tu vijñeyau māsavarṣau
GS41
śrīmadād ābhijātyādir yatra strī dyūtam āsavaḥ
GP10
yo vaidyakatrayasarojasarojabandhu rbandhuḥ satāṁ sukavikairavakānanendu
T17
unhoṃne usī lekha meṃ likhā haiḥbarhiyā viṣayoṃ ke ṭaṭola meṃ rahanā aura sādhāraṇa bātoṃ se napharata karanā ṭhīka nahīṃ
H
bdag kyang yid mi bder gyur nas
T
imāṃ mokṣakathāṃ śrutvā saha sarvair vivekibhiḥ padaṃ yāsyasi nirduḥkhaṃ nāśo yatra na vidyate
GSP27
vṛthājvalitakopāgneḥ paruṣākṣaravādinaḥ
GK22
pichale tīna maicoṃ meṃ boliṃga aura baiṭiṃga meṃ phlapa rahe dillīḍeyaraḍevilsa ke sabase mahaṃge khilārī iraphānapaṭhāna ne ṭasa ke bāda jamakara pasīnābahāyā
H
atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṃ śreṣṭhidārikāpūrvaṃgamaiḥ pañcadārikāśataiḥ taṃ kūṭāgāramadrākṣīdaparimāṇena pūjāvyūhena
K05
mārīśasa vaha deśa hai jahāṃ kī rājabhāṣā aṃgrejī magara saṃskṛtikī bhāṣā phreṃca hai
H
ata evāha
T03
das so
T
maṇimuktāpravālāni hṛtvā lobhena mānavaḥ
GSD36
ma mo dzin pai dge slong rnams kyis ston pai
T
iti
GSP30
pṛthivī vā vāyur ākāśam apo jyotiś ca pañcamaṃ
K10
ekaikasmiṃśca mahākalpe anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstyāgā Gv
K09
to accept thise reading
GV02
paścimā dig unnamati sma
K02
vidhvaṃsata ityarthaḥ
GV05
drang srong chos la gnas gyur tshe
T
pariharati agatyeti
GSP28
nātitṛpyati me cittaṃ suciraṃ tāpatāpitam
GP10
kasyacidekasyopādānena abhipretadeśaviśeṣasyānavabodhāt padatrayamuktam
T03
yad vā nityasaṃyogaspṛhāvatāṃ yogo dhanādilābhaḥ kṣemaṃ tatpālanaṃ ca tair tair
GE07
prajā ke lieannajala kī jarurata ko ṭhokara mārakara sirpha madāṃdha kī taraha jītā hai vaha terī taraha hī khatare bharī aṃdha guphāoṃ meṃ kho jātā hai
H
śāstre tatra ca gauravotpādahetubhūtatvād
T05
sarvaśas caiṣām evaṃ cittam nāsti
K07
alakāvatyāṃ rājadhānyāṃ puṇyakusumaprabhodyānavane suvarṇavarṇadhvajanāmni saptaratnaprabhavane śrīrmahādevī prativasati sma
K12
kāmināṃ bahu mantavyaṃ saṅkalpaprabhavodayam
GP10
yaścaiva buddheṣvabhiśraddadhitvā vihārakārāpayi caityakāni
K10