sentences
stringlengths
1
18.1k
label
stringclasses
76 values
hṛtadoṣaṃ parimlānaṃ jāṅgalais tarpitaṃ rasaiḥ
GS40
sarvenādarātmakā eva
GR14
andhakūpe nipatitā ivāsan sakalāḥ prajāḥ
GSP35
jāter abhedād daṃpatyoḥ sadṛśaṃ sukham iṣyatep
GS39
evaṃvidhānyābharaṇāni yatra svargānurūpāṇi phalanti vṛkṣāḥ
T13
avatīrṇastu bhūloke anugrahakaraḥ paraḥ
GSP30
yadanvāhāryapacanastasmādetaṃ nāharaharāhareyurna ha vā asya sapatnā bhavanti
GV03
de nas bcom ldan das lteng rgyas na lteng rgyas
T
yadyapi bhāvanāmātrabhedakasya śabdāntarasyātra dhātvarthasya bhāvanānavacchedakatvena na saṃbhavaḥ
GSP28
tam asaṅgam anāvaraṇaṃ buddhajñānam mā bhūt sarvākārāvaropeta
K07
All of these considerations play a role in determining the function for which the Buddha designed his teachings
E
yadāpi mokṣasya saṃsāragativailakṣaṇyātprāṇānāṃ jīvena sahāgamāśṅkya tasmānnotkrāmantītyucyate tadāpyatraiva samavanīyanta iti viśeṣaṇamanarthakaṃ
GV05
sa tadānīṃ yogācāraḥ
T07
byang chub sems dpas smras pa
T
Its the pleasure part of the path
E
sakartṛkatvasādhakatayopanyastasya kāryatvahetorābhāsatvaśaṅkāṃ nivārayannāhanāyamityādinā
T16
ūrṇanābhād yathā tantur jāyate cetanāj jaḍaḥ
GSP35
na caivaṃ vismayaḥ kāryo bhavatā bhagavaty aje
GP10
yathainameṣa pratyaṅṅupācaredeṣa vai yajño yadagniḥ pratyaṅ haivainaṃ yajñaḥ praviśati taṃ kṣipre yajña upanamatyatha yasmātparāṅ bhavati parāṅu haivāsmādyajño bhavati sa yo hainaṃ tatrānuvyāharetparāṅsmādyajño bhūditīśvaro ha yattathaiva syāt
GV03
kvai nang rje khyod kyis cii phyir mu tig gi
T
bālairbhāvāḥ samākhyātāḥ pratyayairna tu paṇḍitaiḥ
XX
nāto vipravaset
K01
kāmaṃ dhyāyannapramattaḥ svaroṣmavyañjanādibhyaḥ pramādamakurvaṃstato bhyāśaḥ kṣiprameva ha yadyatrāsmā evaṃvide sa kāmaḥ samṛdhyeta samṛddhiṃ
GV05
sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā
GE09
hemantaśiśirayoḥ samāsena iti śruteḥ
GSD36
āja kama se kama hindīpāṭhakoṃke bāremeṃ maiṃ itanā jarūra kaha sakatā hū ki pāṭhakīyapratikriyākāabhāvasā hai
H
mārasya vaśagaḥ strīṇāṃ dāsatvaṃ samupāśrayet
K14
bram zes ma lags pa gang lags pa de
T
NYĀYASUDHĀ
GSP33
bhūtale pātu vārāhas tathordhvaṃ ca trivikramaḥ
GP11
samānodatha ca punar balavantatarā tatra pūrvabuddhadarśanā devā spṛhām utpādayanti
K08
tvayānayā ca kālena bāle mukto bhaviṣyati
GSP35
taṃ dhārayedvāmahaste rudrākṣaṃbhaktitatparaḥ
GP12
anutpattidharmakaṃ caturthamiti kāśmīrāḥ
T07
yaha kheda kī bāta hai ki pratyeka manuṣya viśva kī samastabhāṣāoṃ kā adhyayana nahīṃ kara sakatā
H
isadaurāna paṭhāna ne kucha behatarīna ina sviṃga bala bhī kī lagatā hai baraudā ke isa ऑlarāuṃḍara ko isa bāta kā ahasāsaho cukā hai ki karporeṭakrikeṭa meṃ bagaira rijalṭa die nahīṃ calegā
H
Two of the most common assumptions are ones that get most in the way
E
maṇḍalaśeṣāt dviūnāt mūlam viekam daśaāhatam dviyutam
GS41
ji lta ba de bzhin du thun tshod du rung
T
yaduta tāthāgatabhūmyākārapraveśaṃ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṃ dhyānamiti vadāmi
XX
lisse glissant tendre
GS39
avadaṃśakṣamaṃ hṛdyaṃ vātalaṃ lavalīphalam
GS40
vaṇijau vaṇijāv ayaṁ buddho bhagavāṁ urubilvāyāṁ viharati nadyā nairaṁjanāyās tīre
K14
darśanaṃ vāpy athaiteṣāṃ vyādhīnāṃ saṃpraveśanam
GV06
ity āgrahāyaṇyāṃ bhakṣayati
GV06
guruparvakramaḥ saṃbandha iti darśitam
GSP30
bhrūṃ bhrūṃ bhrūṃ bhūtanāthaṃ sakalajanahitaṃ tasya dehā piśācaṃ
T01
so rgyal pos de la lan du ma smras kyang ma bzlog go
T
jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum
GE07
vaiśāradyāni prajñāyante
K02
vidyutsampātaduṣprekṣyā vidyutsaṃghātacañcalā
GP12
dag gzhan su zhig gis so sor myong bar gyur
T
vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram
GE09
paripūrayati bahirddhāśūnyatam adhyātmabahirddhāśūnyatāṃ abhāvaśūnyatāṃ svabhāvaśūnyatām
K05
And through the remaining result of that action he acted as moneylender seven times in this very same Savatthi
E
patnīvant sajūr devena tvaṣṭrā somaṃ piba svāhā prajāpatir vṛṣāsi retodhā reto mayi dhehi prajāpates ta vṛṣṇo retodhaso retodhām aśīya
GV
jig rten gyi yon gnas gcig bu dag byung bar gyur bas
T
yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā
GE09
saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati
GE09
madhyaṃ līḍhvā kapitthasya savyoṣakṣaudraśarkaram
GS40
tad eva mahāmāhātmyaṃ mahāsukhapradatvaṃ coktam
GR14
With their abandoning he steadies his mind right within settles it unifies it concentrates it
E
na hy āyuṣmañ chāradvatīputropādānāsattāyām upādānaśūnyatāyām upādānaviviktatāyām
K02
isa sambaṃdha meṃ rājadūta sabasemahatvapūrṇa bhūmikā kā nirvāha karate the
H
yaha abhī navayuvaka hī thā ki jarmana saṃsadse bolā yadi mere prastāvānusāra sīmārakṣā para dhyāna nahīṃ diyā jātāaura samāna siddhānta ke anusāra samasta rājyoṃ kā saṃgaṭhana svīkāra nahīṃ hogāto praśiyā akelā hī isa uddeśya kī pūrti meṃ juṭa paregā
H
lha yi jig rten shi phos te
T
tatra ākāśānantyāyatane yāvad bhavāgre upapadyante
K03
kāṃścic chrotaāpattiphale
K03
ṇe
T17
byed par gyur cig
T
ato sti dvidhā mahābhūtaṃ dravyarūpaṃ prajñaptirūpamiti
T07
stotreḥ pradakṣiṇīkuryād bahudhā divyam ālayam
GR14
na manoniścayakṛtaṃ kaścid rodhayituṃ kṣamaḥ
GSP35
kāmamilayīt
GS24
And those who are practicing wrongly do they hold wrong view or right view Wrong view lord
E
evaṃ tv anugatā nārī saha bhartrā divaṃ vrajet
GP11
rayyaināḥ paśyati rayyainaṃ paśyanti
GV00
ūrdhvaṃ vāyuḥ parīkarto
GS40
Sariputta and on arrival exchanged courteous greetings with him
E
Āyurvedadīpikā
GS40
tīkṣṇāni śatrāṇi sudāruṇāni
K01
sākāṅkṣāvayavaṃ bhede tenānyad upavarṇyate
GS24
atha stomabhāgā upadadhāti
GV03
manovīryavicārārthaṃ prastuto smīti tāṃ śṛṇu
GSP35
atiṣṭhaddhyānasaṃrūḍhamananaḥ saṃkaṭe yathā dolāyitavapustucchatṛṣṇātīrataraṅgakaiḥ
GSP27
jaba bhī aisī ādhīadhūrī sarakāra ātī hai to usake sātha hī usake jāne kī carcā bhī śurū ho jātī hai varṣa se lekara ājataka pākistāna meṃ tajurbe para tajurbe hote rahe haiṃ
H
kaściddhamaḥ kvacid gantā hetupratyayatastathā
T05
Where consciousness lands and grows nameform alights
E
paśudānaṃ vinā devi pūjayen na kadācana
GR13
pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ
GE09
pī jī ṭī eṇḍa āra gujarāta āyu yūnivarsiṭī jāmanagara ke maulikasiddhānta vibhāga meṃ rīḍara ke rūpa meṃ kāryarata haiṃ
H
śiśum utkṣipya cātmasthaṃ taddehasthaṃ ca kārayet
GR13
saśeṣaṃ prāk samāpādya sāvadhānena cetasā
GR14
svarūpeṇaikā dik sarvagatā ca nāsyā bhedo stītyarthaḥ
GSP29
What do you think O monks
E
sa tatra brahmacaryaṃ cariṣyati asya khalu punar ānanda bodhisattvasya mahāsattvasya suvarṇapuṣpa iti nāmadheyaṃ
K03
vīrayuḥ
GV01
tat pratyātmavedyatayā nābhāvaḥ
T02
vartamānabhaviṣyantyoḥ sthityorādehamekadhīḥ svasaṃvittyānusaṃdhānasamādhānaparo bhava
GSP27
varṣā ho rahī hai parantu vegaatyanta maṃda para gayā hai goyā meghagaṇa bilakula chīja kara jalarikta ho gaye hoṃ
H