sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
hṛtadoṣaṃ parimlānaṃ jāṅgalais tarpitaṃ rasaiḥ
|
GS40
|
sarvenādarātmakā eva
|
GR14
|
andhakūpe nipatitā ivāsan sakalāḥ prajāḥ
|
GSP35
|
jāter abhedād daṃpatyoḥ sadṛśaṃ sukham iṣyatep
|
GS39
|
evaṃvidhānyābharaṇāni yatra svargānurūpāṇi phalanti vṛkṣāḥ
|
T13
|
avatīrṇastu bhūloke anugrahakaraḥ paraḥ
|
GSP30
|
yadanvāhāryapacanastasmādetaṃ nāharaharāhareyurna ha vā asya sapatnā bhavanti
|
GV03
|
de nas bcom ldan das lteng rgyas na lteng rgyas
|
T
|
yadyapi bhāvanāmātrabhedakasya śabdāntarasyātra dhātvarthasya bhāvanānavacchedakatvena na saṃbhavaḥ
|
GSP28
|
tam asaṅgam anāvaraṇaṃ buddhajñānam mā bhūt sarvākārāvaropeta
|
K07
|
All of these considerations play a role in determining the function for which the Buddha designed his teachings
|
E
|
yadāpi mokṣasya saṃsāragativailakṣaṇyātprāṇānāṃ jīvena sahāgamāśṅkya tasmānnotkrāmantītyucyate tadāpyatraiva samavanīyanta iti viśeṣaṇamanarthakaṃ
|
GV05
|
sa tadānīṃ yogācāraḥ
|
T07
|
byang chub sems dpas smras pa
|
T
|
Its the pleasure part of the path
|
E
|
sakartṛkatvasādhakatayopanyastasya kāryatvahetorābhāsatvaśaṅkāṃ nivārayannāhanāyamityādinā
|
T16
|
ūrṇanābhād yathā tantur jāyate cetanāj jaḍaḥ
|
GSP35
|
na caivaṃ vismayaḥ kāryo bhavatā bhagavaty aje
|
GP10
|
yathainameṣa pratyaṅṅupācaredeṣa vai yajño yadagniḥ pratyaṅ haivainaṃ yajñaḥ praviśati taṃ kṣipre yajña upanamatyatha yasmātparāṅ bhavati parāṅu haivāsmādyajño bhavati sa yo hainaṃ tatrānuvyāharetparāṅsmādyajño bhūditīśvaro ha yattathaiva syāt
|
GV03
|
kvai nang rje khyod kyis cii phyir mu tig gi
|
T
|
bālairbhāvāḥ samākhyātāḥ pratyayairna tu paṇḍitaiḥ
|
XX
|
nāto vipravaset
|
K01
|
kāmaṃ dhyāyannapramattaḥ svaroṣmavyañjanādibhyaḥ pramādamakurvaṃstato bhyāśaḥ kṣiprameva ha yadyatrāsmā evaṃvide sa kāmaḥ samṛdhyeta samṛddhiṃ
|
GV05
|
sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā
|
GE09
|
hemantaśiśirayoḥ samāsena iti śruteḥ
|
GSD36
|
āja kama se kama hindīpāṭhakoṃke bāremeṃ maiṃ itanā jarūra kaha sakatā hū ki pāṭhakīyapratikriyākāabhāvasā hai
|
H
|
mārasya vaśagaḥ strīṇāṃ dāsatvaṃ samupāśrayet
|
K14
|
bram zes ma lags pa gang lags pa de
|
T
|
NYĀYASUDHĀ
|
GSP33
|
bhūtale pātu vārāhas tathordhvaṃ ca trivikramaḥ
|
GP11
|
samānodatha ca punar balavantatarā tatra pūrvabuddhadarśanā devā spṛhām utpādayanti
|
K08
|
tvayānayā ca kālena bāle mukto bhaviṣyati
|
GSP35
|
taṃ dhārayedvāmahaste rudrākṣaṃbhaktitatparaḥ
|
GP12
|
anutpattidharmakaṃ caturthamiti kāśmīrāḥ
|
T07
|
yaha kheda kī bāta hai ki pratyeka manuṣya viśva kī samastabhāṣāoṃ kā adhyayana nahīṃ kara sakatā
|
H
|
isadaurāna paṭhāna ne kucha behatarīna ina sviṃga bala bhī kī lagatā hai baraudā ke isa ऑlarāuṃḍara ko isa bāta kā ahasāsaho cukā hai ki karporeṭakrikeṭa meṃ bagaira rijalṭa die nahīṃ calegā
|
H
|
Two of the most common assumptions are ones that get most in the way
|
E
|
maṇḍalaśeṣāt dviūnāt mūlam viekam daśaāhatam dviyutam
|
GS41
|
ji lta ba de bzhin du thun tshod du rung
|
T
|
yaduta tāthāgatabhūmyākārapraveśaṃ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṃ dhyānamiti vadāmi
|
XX
|
lisse glissant tendre
|
GS39
|
avadaṃśakṣamaṃ hṛdyaṃ vātalaṃ lavalīphalam
|
GS40
|
vaṇijau vaṇijāv ayaṁ buddho bhagavāṁ urubilvāyāṁ viharati nadyā nairaṁjanāyās tīre
|
K14
|
darśanaṃ vāpy athaiteṣāṃ vyādhīnāṃ saṃpraveśanam
|
GV06
|
ity āgrahāyaṇyāṃ bhakṣayati
|
GV06
|
guruparvakramaḥ saṃbandha iti darśitam
|
GSP30
|
bhrūṃ bhrūṃ bhrūṃ bhūtanāthaṃ sakalajanahitaṃ tasya dehā piśācaṃ
|
T01
|
so rgyal pos de la lan du ma smras kyang ma bzlog go
|
T
|
jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum
|
GE07
|
vaiśāradyāni prajñāyante
|
K02
|
vidyutsampātaduṣprekṣyā vidyutsaṃghātacañcalā
|
GP12
|
dag gzhan su zhig gis so sor myong bar gyur
|
T
|
vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram
|
GE09
|
paripūrayati bahirddhāśūnyatam adhyātmabahirddhāśūnyatāṃ abhāvaśūnyatāṃ svabhāvaśūnyatām
|
K05
|
And through the remaining result of that action he acted as moneylender seven times in this very same Savatthi
|
E
|
patnīvant sajūr devena tvaṣṭrā somaṃ piba svāhā prajāpatir vṛṣāsi retodhā reto mayi dhehi prajāpates ta vṛṣṇo retodhaso retodhām aśīya
|
GV
|
jig rten gyi yon gnas gcig bu dag byung bar gyur bas
|
T
|
yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā
|
GE09
|
saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati
|
GE09
|
madhyaṃ līḍhvā kapitthasya savyoṣakṣaudraśarkaram
|
GS40
|
tad eva mahāmāhātmyaṃ mahāsukhapradatvaṃ coktam
|
GR14
|
With their abandoning he steadies his mind right within settles it unifies it concentrates it
|
E
|
na hy āyuṣmañ chāradvatīputropādānāsattāyām upādānaśūnyatāyām upādānaviviktatāyām
|
K02
|
isa sambaṃdha meṃ rājadūta sabasemahatvapūrṇa bhūmikā kā nirvāha karate the
|
H
|
yaha abhī navayuvaka hī thā ki jarmana saṃsadse bolā yadi mere prastāvānusāra sīmārakṣā para dhyāna nahīṃ diyā jātāaura samāna siddhānta ke anusāra samasta rājyoṃ kā saṃgaṭhana svīkāra nahīṃ hogāto praśiyā akelā hī isa uddeśya kī pūrti meṃ juṭa paregā
|
H
|
lha yi jig rten shi phos te
|
T
|
tatra ākāśānantyāyatane yāvad bhavāgre upapadyante
|
K03
|
kāṃścic chrotaāpattiphale
|
K03
|
ṇe
|
T17
|
byed par gyur cig
|
T
|
ato sti dvidhā mahābhūtaṃ dravyarūpaṃ prajñaptirūpamiti
|
T07
|
stotreḥ pradakṣiṇīkuryād bahudhā divyam ālayam
|
GR14
|
na manoniścayakṛtaṃ kaścid rodhayituṃ kṣamaḥ
|
GSP35
|
kāmamilayīt
|
GS24
|
And those who are practicing wrongly do they hold wrong view or right view Wrong view lord
|
E
|
evaṃ tv anugatā nārī saha bhartrā divaṃ vrajet
|
GP11
|
rayyaināḥ paśyati rayyainaṃ paśyanti
|
GV00
|
ūrdhvaṃ vāyuḥ parīkarto
|
GS40
|
Sariputta and on arrival exchanged courteous greetings with him
|
E
|
Āyurvedadīpikā
|
GS40
|
tīkṣṇāni śatrāṇi sudāruṇāni
|
K01
|
sākāṅkṣāvayavaṃ bhede tenānyad upavarṇyate
|
GS24
|
atha stomabhāgā upadadhāti
|
GV03
|
manovīryavicārārthaṃ prastuto smīti tāṃ śṛṇu
|
GSP35
|
atiṣṭhaddhyānasaṃrūḍhamananaḥ saṃkaṭe yathā dolāyitavapustucchatṛṣṇātīrataraṅgakaiḥ
|
GSP27
|
jaba bhī aisī ādhīadhūrī sarakāra ātī hai to usake sātha hī usake jāne kī carcā bhī śurū ho jātī hai varṣa se lekara ājataka pākistāna meṃ tajurbe para tajurbe hote rahe haiṃ
|
H
|
kaściddhamaḥ kvacid gantā hetupratyayatastathā
|
T05
|
Where consciousness lands and grows nameform alights
|
E
|
paśudānaṃ vinā devi pūjayen na kadācana
|
GR13
|
pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ
|
GE09
|
pī jī ṭī eṇḍa āra gujarāta āyu yūnivarsiṭī jāmanagara ke maulikasiddhānta vibhāga meṃ rīḍara ke rūpa meṃ kāryarata haiṃ
|
H
|
śiśum utkṣipya cātmasthaṃ taddehasthaṃ ca kārayet
|
GR13
|
saśeṣaṃ prāk samāpādya sāvadhānena cetasā
|
GR14
|
svarūpeṇaikā dik sarvagatā ca nāsyā bhedo stītyarthaḥ
|
GSP29
|
What do you think O monks
|
E
|
sa tatra brahmacaryaṃ cariṣyati asya khalu punar ānanda bodhisattvasya mahāsattvasya suvarṇapuṣpa iti nāmadheyaṃ
|
K03
|
vīrayuḥ
|
GV01
|
tat pratyātmavedyatayā nābhāvaḥ
|
T02
|
vartamānabhaviṣyantyoḥ sthityorādehamekadhīḥ svasaṃvittyānusaṃdhānasamādhānaparo bhava
|
GSP27
|
varṣā ho rahī hai parantu vegaatyanta maṃda para gayā hai goyā meghagaṇa bilakula chīja kara jalarikta ho gaye hoṃ
|
H
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.