sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
isa praṇālī meṃapratyakṣa rūpa se samasta janatā kī bhāgīdārī svataṃtra aura samānādhikāra ke rūpameṃ suniścita hotī hai
|
H
|
kṛñaḥ ity eva
|
GS24
|
vītarāgatā meṃ cunāva hai mokṣa kā śānti kā jahā ātmā bacā rahatā hai yahaparamātmā kā sṛjana nahīṃ karate vaha kahate haiṃ paramātmā aura mokṣa sāthasāthanahīṃ cala sakate agara paramātmā ūpara baiṭhā rahā to hama svataṃtra kaise hue mokṣakaise milā mukta kahā hue chuṭakārā kahā milā mukti kī gāraṃṭī isameṃhai ki paramātmā nahīṃ ho
|
H
|
Yes lord the monks responded to him
|
E
|
tasyāścāstitve svaratisūtisūyati ityatra sūtimūyatyorvikaraṇanirddeśo jñāpakaḥ
|
T02
|
mithyādṛṣṭivihīnaṃ ca yeṣāṃ te satpathaṃ śritāḥ
|
T09
|
samāptaṃ sarvavyādhibhaiṣajyam
|
GV06
|
saṃvatsare smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti
|
GV03
|
sarve pi vaidyāḥ kurvanti kriyāduḥkhairarogatām tasmādvahūni duḥkhāni hantuṃ soḍhavyamalpakam sarve pi na kecideva laṅghanapācanādikṛtairyatheṣṭāhāravihārapratiṣedhajanitaiśca kriyāduḥkhaiḥ rogapīḍitānāmārogyaṃ vidadhāti anyathā tatkartumaśakyam
|
T04
|
na cānyasyānyabhāvānupapattiḥ manuṣyaśarīrasya nandikeśvarasya devadeharūpapariṇāmasmaraṇāddevadehasya ca nahuṣasya tiryaktvasmaraṇāt tasmānmukhyārthaparityāgena na gauṇī vṛttirāśrayaṇīyā gauṇyāṃ ca vṛttau lakṣaṇāśabdaḥ prayukto guṇe lakṣaṇāyāḥ saṃbhavāt
|
GSP33
|
carati prajñāpāramitāyām
|
K05
|
yathaiva saṃsuptajane śibire prāviśan niśi
|
GE07
|
teṣaṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ
|
GK18
|
etenākāśasyāpi śarīrādhāratvamanupapannaṃ kimutākāśakāraṇasya purusya tasmādasamāno dṛṣṭāntaḥ
|
GV05
|
mudrā nīti ko niyaṃtraṇakaranā cāhie mudrā sphīti hālata ko logoṃ kī bacatoṃ ko barhākara udhāra vṛddhikā nirīkṣaṇa karake baiṃkiṃga ḍhaṃga ke sātha vitta ghāṭe ko sarakāra dvārāutsāhahīna karake
|
H
|
sūryaḥ
|
GS24
|
na tu sarvathā grāhyābhāva iti nanu yad eva kvacid deśe kāle vānanubhūtapūrvaṃ
|
GSP28
|
saptāhāt sa balopeto vaśībhavati nānyathā
|
GR13
|
dge slong dag
|
T
|
loha mṛta
|
GS40
|
yādṛśāni ca teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetrāni tadṛśāni eva pariniṣpādayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena
|
K02
|
re shig bdag cag gis ji srid rtsva dang chu gsar pa ma rnyed kyi bar du rtsva dang chu rnying pa mi dor ro de rnams dong nas zhag gcig lon na yang rtsva dang chu gsar pa ma rnyed do zhag gnyis dang gsum dang bdun gyi bar du song na yang rtsva dang
|
T
|
tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ
|
GSP34
|
sarvadharmaśūnyatā
|
K02
|
babdhām iti bhaserloḍdvivacane śapaḥ sluḥ
|
GS24
|
katame dvādaśa
|
T17
|
anuttamā ākhyāyate
|
K05
|
kaiba ne mīḍiyā meṃ ā rahī khabaroṃ ko khārija karate hue kahā maidāna varlḍakapa kā āyojana karane ke lie pūrī taraha se taiyāra hai isa maidāna para pahalā mukābalā ko hogā jisameṃ ekamahīne kā vakta bākī hai
|
H
|
Yogāvatāraḥ
|
T17
|
na tathāgate vedanātathatopalabhyate
|
K02
|
hradaṃ viveśa kālindyās tadagamyaṃ durāsadam
|
GP10
|
The one who was a giver of alms on becoming a deva would surpass the other in five areas in divine life span divine beauty divine pleasure divine status and divine power And if they were to fall from there and reappear in this world Having become human beings would there be any distinction any difference between the two
|
E
|
Controlled in speech and conduct guarded in deed and speech abstemious in food I make truth my weed cutter arahantship my deliverance complete Exertion my team in yoke draws me to Nibbanas security and on it goes without stopping wither gone one does not suffer
|
E
|
janmatriṣaḍekādaśasaptamago pi neṣyate candraḥ
|
GS41
|
slar mi ong ste
|
T
|
bodhimārge pratiṣṭhāpya preṣayati sukhāvatim
|
K08
|
K āgacchati saptāhāt tatra eva bhayaṃ na sandehaḥ
|
GS41
|
prakṛtiśūnyatā prajñāyate
|
K02
|
brāhmaprājāpatyasaumyaindragāndharvayakṣarākṣasapaiśācā ityaṣṭau devasargāḥ
|
GSP31
|
teṣāṃ kule muniśreṣṭhā haihayānāṃ mahātmanām
|
GP11
|
telaevaṃprākṛtikagaisanigama oenajīsī agale mahīne arupaye kā ephapīo lāne kī jaldabājī meṃ navaratna kaṃpanī kā darjā aura vittīya svāyattatā se hāthadho baiṭhegī ephapīo lāne se pahale sarakāra ne sebī ke lisṭiṃga ke niyamoṃ ko pūrākarane ke lie apane do nideśakoṃ ko oenajīsīborḍa se vāpasa bulānekī yojanā banāī hai
|
H
|
I have guarded myself I have made my protection
|
E
|
dyūtaṃ ca varjayet
|
GSD36
|
āhitāt iti kim
|
GS24
|
āha katamā eṣaṃ bhagavaṃs caturṇām āryasatyānāṃ samatā
|
K05
|
mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyānmahānhaiva bhūyānbhavati vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainamubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayonye tānevaitatprīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām parijayati ye
|
GV03
|
bhagavān āha
|
K01
|
ākṛti khalu parimāṇam iyattā sā pañcadhā svasthānamātrāṇi ghrāṇarasanasparśanāni viṣayāvyāpinānumeyāni cakṣuḥ kṛṣṇasārāśrayaṃ bahirniḥsṛtaṃ viṣayavyāpi śrotraṃ nānyadākāśāt tacca vibhu śabdamātrānubhavānumeyaṃ puruṣasaṃskāropagrahāccādhiṣṭhānaniyamena
|
GSP29
|
nanu vāsanāyā ekarūpatvādākārabhedo vijñānānāṃ kathaṃ vāsanābhedād bheda iti cet yadi vāsanā nīlapītādyanantabhedā vijñānasya janikā tadākāratāyā vāhyasyāsyāśca ko bhedaḥ vāsaneti hi nāmamātrameva
|
T11
|
tādṛśaṃ janayet putraṃ bhartāraṃ darśayedataḥ
|
GS40
|
na tithirna ca nakṣatraṃ nopavāso vidhīyate saṃyuktā mudramantrāśca kṣipraṃ karmāṇi sādhayet jāpinastapasā yukto japtamātro vicakṣaṇaḥ mudrā mantraprayuktā ca asādhyaṃ kiñci na vidyate ubhau hastau punaḥ kṛtvā añjalyānyonyasaktakam
|
K12
|
gopānāṃ ca paritrāṇaṃ dāvāgneḥ parisarpataḥ
|
GP10
|
de nas yangs pa can gyi bram ze dang khyim bdag rnams yangs pa can nas byung nas bcom ldan das gang na ba der song ste zhes bya ba nas bcom ldan das dge slong gi dge dun rnams dang thabs cig tu sang bdag cag gi sdum par gdugs tshod sbyor zhing mchis na gnang bar
|
T
|
PB devāv aśvinau madhukaśayādyemaṃ yajñaṃ yajamānāya mimikṣatam indrāya devebhyo juhutā haviḥ svāhā PB deva viṣṇa urv adyāsmin yajñe yajamānāyādhi vikramasvendrāya devebhyo juhutā haviḥ svāhā PB deva soma retodhā adyāsmin yajñe yajamānāyaidhīndrāya devebhyo juhutā haviḥ svāhā
|
GV02
|
didaṃ tataḥ puṇyu viśiṣyate param
|
XX
|
asthitam naṣṭam dehī dehād vyatiriktam ātmānaṃ jānānaḥ tajjñaḥ
|
GSP27
|
ghaṭasukhādijñānāni cānuvyavasāyajñānagamyāni ayaṃ ghaṭa iti jñānasya ghaṭamahaṃ jānāmītyauttarakālikajñānena viṣayīkriyamāṇatvāt na cātrānavasthā draṣṭararataḥ paraṃ jijñāsābhāvāt bhedaśca na bhedisvarūpamātraṃ bhedaśabdasya ghaṭādiśabdaparyāyatvāpatteḥ
|
GS26
|
tathārūpais tathāgātrais taiḥ śīlais taiḥ parākramaiḥ I
|
GE07
|
na ca dharmanairātmyāvabodhaḥ
|
T03
|
taba vaha mujhase milā aura kahane lagā mujhe yahīṃrahane do āyandāśikāyata kā maukā nahīṃ dūṃgā
|
H
|
taṃ paśyanti kavayaḥ sarvavīrā yathā sapatnān samare saheyuḥ
|
GV04
|
vāṇaghantanayogācca sādhukārā hṛdi sthitā abhiṣeke dvivajraṃ tu hṛdi sūryapradarśanam vāmasthabāhudaṇḍā ca tathāsye parivartitā savyāpasavyavikacā hṛd vāmāṃ khaḍgamāraṇa alātacakrabhramitā bajradvayamukhotthitā vajranṛtyabhramonmuktaṃ kapoloṣṇīṣasaṃsthitā
|
K12
|
athāñjalinā upahanti sumitrā na āpa oṣadhayaḥ santv iti tāṃ diśaṃ nirukṣati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yoasmān dveṣṭi yaṃ ca vayaṃ dviṣma iti athaapa upaspṛśya triḥ pradakṣiṇam udakam āvartayati
|
GSD37
|
satyamarthonupūrvyeṣā iyaṃ tu pratipādanānupūrvī yatkāryaṃ pratipādya paścātkāraṇaṃ nirdiśyata ityadoṣaḥ ādhārānantaraṃ yathoktapratipattyādhārasya bodhisattvasya kimālambanamityālambanārthamāha yasmātsarvadharmāṇāmevāvalambanasthānīyānāmanubodhārthena samyagubhayasatyānatikramāvalambanena yā
|
T03
|
asmin mahītalāraṇye carannṛmṛgapotake
|
GSP35
|
On one occasion the Blessed One was staying among the Kosalans in a certain forest thicket
|
E
|
kalpitaṃ sadma tatrātha sa kṣaṇādanubhūtavān tasminsadmani padmānte reme sva iva viṣṭare gṛhasthaḥ sa dadarśātha kalpitaṃ nagaraṃ hariḥ maṇimuktāpravālādikṛtaprākāramandiram nagarāntargatopaśyattato janapadaṃ hariḥ nānādrigrāmagovāṭapattanāraṇyarājitam
|
GSP27
|
tau koṭikarṇau iti koṭitas vā bāhuśrutī vā akaraṇīgate stas
|
GS41
|
siddham etat katham prakṛtyarthasya vaiśiṣṭye iti vaktavyam vṛṣalarūpaḥ ayam
|
GS24
|
ji tsam na gzhan zhig gis yid phrog ma la ji ltar gyur pa rgyas par smras pa dang yid phrog ma sdug bsngal ba dang yid mi bde ba skyes nas gzhon nu nor bzang gi ma gang na ba der song ste rkang pa gnyis la gtugs nas snying rje rje skad du sgra gcom chung ngus don de dal bus smras
|
T
|
prāvaraṇasottarapaṭacchadana
|
K07
|
kim adyakānāṃ ye lokā dviṣantas tān avāpnuyuḥ ye tv ādṛtātmanāṃ lokāḥ suhṛdas tān vrajantu naḥ bhṛtyair vihīyamānānāṃ parapiṇḍopajīvinām kṛpaṇānām asattvānāṃ mā vṛttim anuvartithāḥ anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdas tathā
|
GE07
|
ahaṃkāraṃ tathāpyevaṃ hutvedaṃ kṣamayettataḥ
|
GR13
|
śrīkubjikā uvāca
|
GR13
|
de nas rgyal po zas gtsang nub sgor song ba dang rgyal po chen po mig mi bzang gis mthong nas smras pa rgyal po chen po nang du ma jug par sdod cig rgyal po zas gtsang gis smras pa bzhin bzang khyod su zhig mig mi bzang gis smras pa rgyal po chen po bdag mig mi bzang ngo
|
T
|
Sva Roy
|
T08
|
samāsato bodhisattvasya gṛhipakṣagataṃ pravrajitapakṣagatañca śīlaṃ sarvaśīlamityucyate
|
T06
|
atha svapnāḥ
|
GV04
|
pravartayāmāsa tadā kālasya gaṇanāmapi
|
GSD36
|
enabīṭī meṃ joka chapane kā silasilā śurū huā to eka joka para najara gaī
|
H
|
na caitat sādhyaṃ siddhatvādityāhana cāgneriti
|
GSP29
|
adbhyas tvauṣadhībhyā ity adbhyo hy eṣa oṣadhībhyo juṣṭaṃ prokṣāmīti yasyā eva devatāyai paśur ālabhyate tasyā enaṃ juṣṭam akar anu tvā mātā manyatām anu pitety anumata evainaṃ mātrā pitrā bhrātrā sakhyālabhate numānāvaha devān devāyate yajamānāyeti devatābhya
|
GV00
|
He knew Birth is ended the holy life fulfilled the task done
|
E
|
vaiphalyāt anayādisā diśānyāsāmapyanupalabdhīnāmprayogaviṣayonusarttavya iti teṣāṃ svabhāvavyāpakakāraṇānāṃ viruddhāsteṣāmupalabdhayastāsviti vigrahaḥ dvayorvirodhayormadhye ekasyopadarśanaṃ dvau punarvirodhāvavikalakāraṇasya bhavatonyabhāve bhāvaḥ
|
T11
|
agnihotre
|
GSP28
|
tasya punardvidhā bhedaḥ khāditaṃ svāditaṃ ca tatra khāditaṃ manthā vā apūpā vā odanakulmāṣamveti yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasaṃdhāraṇamidamucyate khāditamaśitamapītaṃ svāditaṃ katamat tadyathā kṣīraṃ
|
T06
|
ataḥ lasārvadhātukanudāttatve vakṣyati tāsyādibhyaḥ anudāttatve saptamīnirdeśaḥ
|
GS24
|
mtshang dru ba dang
|
T
|
ye cānye vanaspatyādayo ye ca mahīmahīdharādayaḥ te sandigdhakartṛkā bhavanti
|
T16
|
pṛṣṭāsu sthitivārttāsu somye tasmin sabhāntare
|
GSP27
|
dṛṣṭvā ca bodhisattvam āgacchantam arāḍaḥ svāgataṃ svāgatam ity abhidhāya svam uṭajam ānīya vetrāsane samupaveśya kuśalapūrvakam ālāpaṃ cakāra
|
T09
|
teṣām ākarās tathāgatāḥ atha ca punar bālāḥ pṛthagjanāḥ svaguṇadāridryeṇānumānabhūtena hatādhimokṣā hatarucayaḥ yāvad buddhaṃ nādriyaṃte buddhe nādaraṃ kurvantīty śraddhāmātrakeṇāpīti niradhigamenety arthaḥ aniyatavipākānām iti niyatavipākānām alaṃghanīyatvād ity abhiprāyaḥ
|
T07
|
kṛtvānujñātasya vā snānam ācāryaḥ śreṣṭho gurūṇāṃ mātety eke matety eke GautAA GautSt III tasyāśramavikalpam eke bruvate
|
GSD37
|
śastraṃ vainām ādhārayec chastradhārakaṃ vāsya paryeṣeta maraṇāya vainaṃ samādāpayen maraṇavarṇaṃ vāsyānusaṃvarṇayet
|
K01
|
yatrāpi nāsti cakṣurvyāpāro netranimīlanasaṃtamasādau tatrāpi bhūtale ghaṭocitakaṭhinasparśaviviktaṃ
|
GSP30
|
He teaches the Dhamma admirable in its beginning admirable in its middle admirable in its end He proclaims the holy life both in its particulars and in its essence entirely perfect surpassingly pure A householder or householders son hearing the Dhamma gains conviction in the Tathagata and reflects Household life is confining a dusty path
|
E
|
kapare le gaye kitābeṃ vahīṃchora dīṃ rāhulajī likhate haiṃ mujhe barī khuśī huī jaba dekhā ki mere asalīdhana ko unhoṃne nahīṃ chuāvahāṃ kaī sāla kī ḍāyariyāṃ thīṃ apraila kā dina āyā usa dina rāhulajī ko jitanī āturatā se pratīkṣā thī utanī hī ājamagarha jile keunake baṃdhubāṃdhavoṃ ko bhī thī
|
H
|
yin na
|
T
|
virāgato pi dharmaṃ nābhiniviśate kaḥ punarvāda uta vākpathodāharaṇena
|
K08
|
He can witness this for himself whenever there is an opening
|
E
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.