sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
ataḥ khāī huīmiṭṭī se prakupita doṣa indriyoṃ ke bala ko naṣṭa tathā tejavīryaoja ko naṣṭa karabalavarṇa ko naṣṭa karane vāle pāṇḍuroga ko utpanna karate haiṃ
|
H
|
yāvat sarvākārajñatāyāṃ caran kuśalamūlair na vivardheta evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ āha
|
K05
|
rājā nipuṇo bhavān
|
GK20
|
krameṇa vṛddhāturaluptajīvitān pradarśayāmāsuramuṣya devatāḥ
|
T13
|
yāpratipannatvāt
|
GSP33
|
isaprakāra hama dekhateṃ haiṃ ki saṃsāra meṃ saba sthānoṃ para eka hī prakāra kī vanaspatiaura eka hī prakāra ke jīvajantu tathā manuṣya nahīṃ mila sakate heṃ
|
H
|
ityubhayopādāne
|
GK16
|
mahātmanā ratnamayena yena devair vipakṣair api yācitena kṛtvā śarīraṃ dalaśo vatīrṇaṃ ratnāni jātāny akhilāni yasmāt tattoṣataś caṇḍikayāsya devyā varo nyadehānugataḥ sa dattaḥ yena prabhāso dya sa eṣa jāto mahābalo duṣprasaho ripūṇām
|
GK21
|
ma bsgribs pa dang
|
T
|
tatra sthāyivairūpyam
|
GR14
|
At the same time an image will appear of the world as being level as a drum head because the entire world is of one and the same inherent nature
|
E
|
nag po dang bral ba zhes bya ste
|
T
|
yadātivartituṃ bāhubalaṃ nāśaknutāṃ mama yuddhaṃ tyaktvā tadā kastvamiti tau māmapṛcchatām tato mayā ḍākineyavṛttāntātprabhṛti svake vṛttānte kathite maitrīṃ kṛtvā māṃ vadataḥ sma tau aho tavāvayosteṣāṃ kitavānāṃ ca kīdṛśī
|
GK21
|
janamejaya uvāca
|
GE07
|
deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva tat kasya hetoḥ ato hi kauśika
|
K02
|
phira jhūmane nācane kā daura eka bāra phira cala parā
|
H
|
Having completely abandoned conceit be an ender through knowledge and become one who dwells at peace
|
E
|
de bzhin du srog kyang btag par bya ba rting la thug pa lta bu yin no dper na gsad par khrid pai phyugs ni gom pa re re bor zhing gsad pa la nye ba yin no de bzhin du tshe yang gsad pai phyugs lta bu yin no dper na gsad par khrid pai mi ni
|
T
|
karṇaśaṣkulīsaṃskāro hi śrotrasaṃskāraḥ bhinnāśca pratipuruṣaṃ kārṇaśaṣkulya iti asaṃskṛtakarṇaśaṣkulīko na śabdamupalabhate anuvātañca eva śabdamupalabhate bāhyavāyunodanānugṛhītasya koṣṭhyavāyuvegasya dūragamanahetutvāt śabdācchabdāntarārambhapakṣe tu nānuvātasya kaścidupayogaḥ
|
GSP28
|
A virtuous and moral life is an absolute prerequisite for practicing the sets
|
E
|
bya du ma skad byin pas mdzes par byas pa zhig yod pa na
|
T
|
atītānāgataṃ svarūpato sty adhvabhedād dharmāṇām
|
GSP34
|
vītarāgasya cālabdhe pūrvasāmantake tathā
|
T07
|
deśitavāniti nidānaṃ pratipattavyam
|
T03
|
atha dakṣiṇata upadhāyottarata upadadhāti
|
GV03
|
paramiśrāyāṃ mitrataḥ siddhiḥ
|
GS38
|
śakreṇonnamitaṃ śiraḥ paribhavatrāsāpasārād dhruvaṃ bhūbhārodvahanāt punar vinamitaṃ śeṣeṇa śokaspṛśā
|
GK23
|
utthānadhīraḥ puruṣo vāgdhīrān adhitiṣṭhati
|
GS41
|
nītārthasūtrañca yasyārthagatirdharmalakṣaṇāviruddhā dharmalakṣaṇañca yadvinayānulomakam vinayaśca saṃvaraḥ tadyathā kaścit saṃskṛtadharmāḥ śāśvatāḥ sukhāḥ sātmāna iti bhāvayati sa na kāmādīn prajahāti anityā duḥkhā anātmāna iti yo bhāvayati sa kāmādīn prajahāti
|
T07
|
bhrūṇahatyāyā evaeṣā rūpampratimucyapratimucāste
|
GSD37
|
ṣaḍāyatanāsvabhāvatayā manasikārāsvabhāvatā veditavyā
|
K02
|
astauṣīddharimekāgra manasā susamāhitaḥ
|
GP10
|
She more than anyone else is responsible for overcoming my initial reluctance to have the talks recorded
|
E
|
kasya cātmā śarīram uttarapadaviṣayatvāc ca nisaḥ kiṃ sātmakam iti vācyam
|
T04
|
Do you want to please your enemy that way
|
E
|
bandhaśaithilyakāritvamatra doṣatābījam
|
GK16
|
yaḥ kleśaḥ sattvaparityāgāya saṃvarttate tatra bodhisattvasya chalañca bhayañca api tūpāle uktam pūrvvameva rāgo bandhavirāgo lpasāvadyo dveṣah kṣipravirāgo mahāsāvadyaḥ tatropāle yo bandhavirāgokalpasāvadyaḥ saṃkleśaḥ bodhisattvasya
|
K08
|
anyasyāpi dadyādityāha pītvā tathā dattveti
|
T02
|
bcom ldan das kyis bka stsal pa
|
T
|
tapanaṃ priyavicchede smaravegotthaceṣṭitam
|
GK16
|
ihaiva siddhāḥ kāyānte mucyeranniti bhāvanāt
|
GSP30
|
ghātayet svayam ātmānaṃ strī vā pāpena mohitā rajjunā rājamārge tāṃś caṇḍālenaapakarṣayet na śmaśānavidhis teṣāṃ na sambandhikriyās tathā bandhus teṣāṃ tu yaḥ kuryāt pretakāryakriyāvidhim
|
GS38
|
yo pi tāva tassa dhānañjayo yassa pasādena ajjhay
|
GK20
|
uktalakṣaṇasya prakṛtasyāsya puruṣasya paridraṣṭuḥ parisamantād draṣṭurdarśanasya
|
GV05
|
Pravāv J āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati pravāraṇāgrāhakas tāvad bhadanta bhikṣuḥ pravāraṇāṃ gṛhītvā tatraivocchidya kālaṃ kuryāt ānītā pravāraṇā vaktavyā anānītā anānītopālin punar apy ānayitavyā pravāraṇāgrāhakas tāvad bhadanta bhikṣuḥ pravāraṇāṃ
|
K01
|
tena khalu punaḥ samayena tasyāmeva parṣadi trāṇamukto nāma bodhisattvo mahāsattvaḥ saṃnipatitobhūt saṃniṣaṇṇaḥ
|
K12
|
dadyāt tat kasya hetoḥ tathā hi subhūte bodhisatvo mahāsatvaḥ
|
K07
|
āśravakṣayajñānameva balaṃ balānāṃ madhye prakṛṣṭataram yadbuddhajñānadarśanamiti jñānaṃ satyādisambodhirabhijñāḥ pañca darśanam daśabalapāramiteti sthānāsthānajñānabalādīni daśa caturvaiśāradyeti samyaksambuddho hamityādi pratijñāne paryanuyokturabhāvena nirbhayatākārāścatvārastaiścaturbhirvaiśāradyaiḥ paramasuparipūrṇo
|
T03
|
If beings experience pleasure pain based on the creative act of a supreme god the Niganthas deserve censure
|
E
|
puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ
|
GS40
|
tataś ca duṣkaraṃ tan na samyag ālocyate yadā
|
GR12
|
airāvata iva mandākinīkama
|
T08
|
de nas bcom ldan das kyis tshong pa ga gon dang bzang po las srog chags rnams la phan pai phyir bsod snyoms bzhes so de nas bcom ldan das kyis tshong ba ga gon dang bzang po la di skad ces bka stsal pa tshong pa dag khyed tshur sangs rgyas la skyabs su deng zhig
|
T
|
tatkasyaḥ hetoḥ
|
K10
|
tatra kathamādikarmikaḥ tatprathamakarmiko manaskārabhāvanāyāṃ viniyujyate
|
T06
|
ye vā cānye stuvanti pramatanijarave kṣobhabhāve kimāste
|
T01
|
aryaputras tvayā tasmād aryaputreti bhāṣyatām tathā vijñāpyatāṃ cedaṃ yathāvajñāṃ na manyate asmadarthaṃ mayā ceyam ucyatāṃ priyadarśanā vratakotsavam āsevya sāyāhne pratiyāsyati iti śrutvedam āsīn me ko nyaḥ paribhavaḥ paraḥ
|
GK21
|
yayor vāṃ viśvaṃ yad idaṃ vitiṣṭhate yāv īśāte asya dvipado yau catuṣpadas Bhatt yaś tau no muñcatam aṃhasaḥ yayor abhyadhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ
|
GV00
|
itīme ekādaśānuśayāḥ sabhāgadhātusarvatragāḥ
|
T07
|
atipuṇyo giriśreṣṭho yasmādbharatasattama asmānnityaṃ bhavedrājansarvapāpakṣayaṃkaraḥ
|
GP12
|
bṛhaspatir āṅgiraso brahmaṇaḥ putro viśve devāḥ pra dadur viśvam ejat
|
GV06
|
kapardo vahnijāraś ca girisindūrahiṅgulau
|
GS40
|
ataḥ paraṃ rasauṣadhyaḥ procyante śāstravartmanā jalotpalā ciñcikā ca jalāpāmārgamāṃsike jalakumbhī meghanādā īśvarī cāparājitā mālārjunī veṇukā ca śikhipādā ca tiktikā kāśmaryativiṣā proktā samaṅgā jālinī tathā tuṣambukā ca durgandhā pāṣāṇī śukanāsikā
|
GS40
|
zung nga la gdags par byao mig sman chang bai dge slong gis kun tu spyod pai chos ji ltar bcas pa bzhin yang dag par blangs nas jug par mi byed na gal tshabs can du gyur ro gleng gzhi ni mnyan yod nao dei tshe tshe dang ldan pa bye ma skyes sems khrugs te smyos par gyur nas de
|
T
|
tac ca duḥkhaṃ tayoḥ rūpārūpyadhātvor nāsti
|
T07
|
tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ indriyāṇīndriyārthebhyo nivārayitumarhasi bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ indriyebhyo yathā svebhyastairajasraṃ hi hanyate dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca
|
T13
|
kalpārṇavānapi sanāmasamudrasaṃkhyān saṃjñodadhīn jagatāṃ vidarśayasi kṣaṇena diśatāsu yāvata tu sattvacyutopapādā ye rūpiṇāmapi ca saṃjñiasaṃjñināṃ ca vyavahārasatyanaya otaramāṇā teṣāṃ mārgaṃ vidarśya varabodhipathe praṇesi vairocanapraṇidhijālakulāt prasṛtā prabhūtasarvasugataikasamucchrayācca
|
K09
|
tatrākhyāya svavṛttāntamānandya pitarau nijau
|
GK21
|
vaktā smartā ṛtaṃ bhoktā draṣṭā kartā sadaiva yaḥ
|
GSP35
|
yathā śuktaśabdo vasthāviśeṣavati pravartate nāviśeṣeṇa
|
GSD36
|
praṇavasyajapaḥpraṇavābhidheyasyacaīśvarasyabhāvanamabhidhā
|
GSP34
|
dgum par rngo ma
|
T
|
pātayanti sma devasya liṅgamuddhṛtya bhīṣaṇam pātite tu tato liṅge gato ntardhānamīśvaraḥ devyā sa bhagavān rudraḥ kailāsaṃ nagamāśritaḥ patite devadevasya liṅge naṣṭe carācare kṣobho babhūva sumahānṛṣīṇāṃ bhāvitātmanām evaṃ deve tadā tatra vartati vyākulīkṛte
|
GP12
|
rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt saśalyo yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ yathā bhavati susvasthas tathā tvaṃ samupācara viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ kṛṣa vānarasainyānāṃ śūrāṇāṃ drumayodhinām
|
GE09
|
anuvāka
|
GV00
|
vaha vahāṃ se bhāganā cāhatā thā parantu barreṃ usake deha se burī taraha cipaka gayethe aura lagātāra ḍaṃka māra rahe the barroṃ ke jakhma se use svastha hone meṃ koī do mahīne lage eka dina vahanāriyala ke jaṃgala ko pāra kara rahā thā ki usane usī dhokhebāja kharagośa ko dekhā
|
H
|
lubdhako rjunako nāma gautamyāḥ samupānayat
|
GE07
|
yadi hi prathama ātmaviṣayaḥ pratyayo vidyāṃ na nivartayati tathāntyo pi tulyaviṣayatvāt evaṃ tarhi santato vidyānivartako na vicchinna iti na jīvanādau sati santatyanupapatteḥ na hi jīvanādihetuke pratyaye sati vidyāpratyayasantatirupapadyate virodhāt
|
GV05
|
bram ze mos smras pa
|
T
|
talpaṃ śayyāṭṭadāreṣu stambe pi viṭapo striyām
|
GS25
|
parasattvavido hyagro dharmatattvārthadeśakaḥ
|
K12
|
evameveti cānvamodata prajāpatiḥ
|
GV05
|
tarad iti
|
GSP35
|
yolīnāṃ pānadānādakṛta dhṛtamudaṃ saṃhatiṃ sevakānāṃ
|
T01
|
agara isa skīma ko eja iṭa ija prakāra kī tarapha se lāgū kiyā gayā to maiṃsamajhatā hūṃ ki hajāroṃ makāna ḍaimoliśa karane pareṃge yaha jhuniyā se prabhāvita sarala praqati gobara nahīṃ hai yaha hai śahara se lauṭācaturagobara gāṃva āte hī usako sārī sthiti kā jñāna ho jātā hai aura abavaha janabala kīāvaśyakatā mahasūsa karatā hai
|
H
|
isasamaya senā meṃ pūcho matabatāo mata yānī ḍoṃṭa āskaḍoṃṭa ṭela kī nīti lāgū hai jisakā artha hai ki senā meṃ bhartī ke vaqta aura kāma karate vaqta na yaha pūchā jātā hai aura na yaha batānā āvaśyaka hai ki ve samalaiṃgika to nahīṃ haiṃ
|
H
|
sarvamudrāstu sarveṣāṃ vajrapā ṇerva co yathā tataḥ sarvamudrārahasyaṃ bruyāt vidārya svendriyaṃ gṛṇhedvajramuṣṭigraheṇa tu tena mudrāṃ spṛśedyāṃ tu sā vaśaṃ yāti tatkṣaṇāt tataḥ sarvamudrādharmatāṃ bruyāt sūkṣmavajravidhiṃ yojya jñānamudrāṃ tu bandhayet
|
XX
|
Delighting caught up in her femininity a woman goes into bondage with reference to men
|
E
|
yamā devāḥ prajñāyante
|
K02
|
kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ kaccin na paradārān vā rājaputro bhimanyate kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ athāsya capalā mātā tat svakarma yathātatham tenaiva strīsvabhāvena vyāhartum upacakrame
|
GE09
|
ārthika maṃdī ke daura se amarīkī arthavyavasthā ko bhārī nukasāna pahuṃcā hai
|
H
|
adharmacaryāviṣamacaryāmūlakā hi ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti
|
XX
|
kha cig bdag la phyar ong gi
|
T
|
mṛgāṇāṃ laghuvaḍrāṇāṃ mṛgāṇāṃ laghuvabhrāṇāṃ
|
GS40
|
dag rgyal ba can la bdag gis yang dag par
|
T
|
sphuranty aśeṣanāyaka pramāṇikāpi saiva naḥ tīvrakleśaploṣadhvaṃsaprauḍhe vaṃśe saṃbuddhānām dhatte bhūṣāṃ bhātīyaṃ te mbhode yadvad vidyunmālā ketanadaṇḍaṃ dadhato dhyāpayituṃ nītim iva sadgurulīlā bhavato bhāti jaganmāṇavakam
|
GK17
|
tvayā bhikṣugaṇaṃ śūnyaṃ ṛṣabheneva gogaṇaṃ kathaṃ na viduṣāṃ dṛṣṭvā hṛdayan na vidīryate bhaktyānatottamāṅgā hi kasya bhūyo divaukasaḥ śirasā dhārayiṣyanti padāgravihitaṃ rajaḥ sarvasattvasamā prāptā nṛśaṃsā khalv anityatā yayā tvayy api nāmādya pakṣapāto na darśitaḥ
|
T08
|
udvāhitaṃ śiraḥ kṛtvā haṃsapakṣau pradakṣiṇau
|
GK18
|
vyāpakaviruddhakāryopalabdhir yathā nātra tuṣārasparśo dhumād iti pratiṣedhyasya tuṣārasparśasya vyāpakaṃ śītaṃ tasya viruddho gnis tasya kāryaṃ dhūmas tasya cehopalabdhiḥ kāryaviruddhakāryopalabdhir yathā nehāpratibaddhasāmarthyāni śītakāraṇāni santi dhūmād iti
|
T17
|
kāmaṃ padena prakarṣābhidhānāt
|
GSP28
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.