sentences
stringlengths
1
18.1k
label
stringclasses
76 values
ataḥ khāī huīmiṭṭī se prakupita doṣa indriyoṃ ke bala ko naṣṭa tathā tejavīryaoja ko naṣṭa karabalavarṇa ko naṣṭa karane vāle pāṇḍuroga ko utpanna karate haiṃ
H
yāvat sarvākārajñatāyāṃ caran kuśalamūlair na vivardheta evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ āha
K05
rājā nipuṇo bhavān
GK20
krameṇa vṛddhāturaluptajīvitān pradarśayāmāsuramuṣya devatāḥ
T13
yāpratipannatvāt
GSP33
isaprakāra hama dekhateṃ haiṃ ki saṃsāra meṃ saba sthānoṃ para eka hī prakāra kī vanaspatiaura eka hī prakāra ke jīvajantu tathā manuṣya nahīṃ mila sakate heṃ
H
ityubhayopādāne
GK16
mahātmanā ratnamayena yena devair vipakṣair api yācitena kṛtvā śarīraṃ dalaśo vatīrṇaṃ ratnāni jātāny akhilāni yasmāt tattoṣataś caṇḍikayāsya devyā varo nyadehānugataḥ sa dattaḥ yena prabhāso dya sa eṣa jāto mahābalo duṣprasaho ripūṇām
GK21
ma bsgribs pa dang
T
tatra sthāyivairūpyam
GR14
At the same time an image will appear of the world as being level as a drum head because the entire world is of one and the same inherent nature
E
nag po dang bral ba zhes bya ste
T
yadātivartituṃ bāhubalaṃ nāśaknutāṃ mama yuddhaṃ tyaktvā tadā kastvamiti tau māmapṛcchatām tato mayā ḍākineyavṛttāntātprabhṛti svake vṛttānte kathite maitrīṃ kṛtvā māṃ vadataḥ sma tau aho tavāvayosteṣāṃ kitavānāṃ ca kīdṛśī
GK21
janamejaya uvāca
GE07
deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva tat kasya hetoḥ ato hi kauśika
K02
phira jhūmane nācane kā daura eka bāra phira cala parā
H
Having completely abandoned conceit be an ender through knowledge and become one who dwells at peace
E
de bzhin du srog kyang btag par bya ba rting la thug pa lta bu yin no dper na gsad par khrid pai phyugs ni gom pa re re bor zhing gsad pa la nye ba yin no de bzhin du tshe yang gsad pai phyugs lta bu yin no dper na gsad par khrid pai mi ni
T
karṇaśaṣkulīsaṃskāro hi śrotrasaṃskāraḥ bhinnāśca pratipuruṣaṃ kārṇaśaṣkulya iti asaṃskṛtakarṇaśaṣkulīko na śabdamupalabhate anuvātañca eva śabdamupalabhate bāhyavāyunodanānugṛhītasya koṣṭhyavāyuvegasya dūragamanahetutvāt śabdācchabdāntarārambhapakṣe tu nānuvātasya kaścidupayogaḥ
GSP28
A virtuous and moral life is an absolute prerequisite for practicing the sets
E
bya du ma skad byin pas mdzes par byas pa zhig yod pa na
T
atītānāgataṃ svarūpato sty adhvabhedād dharmāṇām
GSP34
vītarāgasya cālabdhe pūrvasāmantake tathā
T07
deśitavāniti nidānaṃ pratipattavyam
T03
atha dakṣiṇata upadhāyottarata upadadhāti
GV03
paramiśrāyāṃ mitrataḥ siddhiḥ
GS38
śakreṇonnamitaṃ śiraḥ paribhavatrāsāpasārād dhruvaṃ bhūbhārodvahanāt punar vinamitaṃ śeṣeṇa śokaspṛśā
GK23
utthānadhīraḥ puruṣo vāgdhīrān adhitiṣṭhati
GS41
nītārthasūtrañca yasyārthagatirdharmalakṣaṇāviruddhā dharmalakṣaṇañca yadvinayānulomakam vinayaśca saṃvaraḥ tadyathā kaścit saṃskṛtadharmāḥ śāśvatāḥ sukhāḥ sātmāna iti bhāvayati sa na kāmādīn prajahāti anityā duḥkhā anātmāna iti yo bhāvayati sa kāmādīn prajahāti
T07
bhrūṇahatyāyā evaeṣā rūpampratimucyapratimucāste
GSD37
ṣaḍāyatanāsvabhāvatayā manasikārāsvabhāvatā veditavyā
K02
astauṣīddharimekāgra manasā susamāhitaḥ
GP10
She more than anyone else is responsible for overcoming my initial reluctance to have the talks recorded
E
kasya cātmā śarīram uttarapadaviṣayatvāc ca nisaḥ kiṃ sātmakam iti vācyam
T04
Do you want to please your enemy that way
E
bandhaśaithilyakāritvamatra doṣatābījam
GK16
yaḥ kleśaḥ sattvaparityāgāya saṃvarttate tatra bodhisattvasya chalañca bhayañca api tūpāle uktam pūrvvameva rāgo bandhavirāgo lpasāvadyo dveṣah kṣipravirāgo mahāsāvadyaḥ tatropāle yo bandhavirāgokalpasāvadyaḥ saṃkleśaḥ bodhisattvasya
K08
anyasyāpi dadyādityāha pītvā tathā dattveti
T02
bcom ldan das kyis bka stsal pa
T
tapanaṃ priyavicchede smaravegotthaceṣṭitam
GK16
ihaiva siddhāḥ kāyānte mucyeranniti bhāvanāt
GSP30
ghātayet svayam ātmānaṃ strī vā pāpena mohitā rajjunā rājamārge tāṃś caṇḍālenaapakarṣayet na śmaśānavidhis teṣāṃ na sambandhikriyās tathā bandhus teṣāṃ tu yaḥ kuryāt pretakāryakriyāvidhim
GS38
yo pi tāva tassa dhānañjayo yassa pasādena ajjhay
GK20
uktalakṣaṇasya prakṛtasyāsya puruṣasya paridraṣṭuḥ parisamantād draṣṭurdarśanasya
GV05
Pravāv J āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati pravāraṇāgrāhakas tāvad bhadanta bhikṣuḥ pravāraṇāṃ gṛhītvā tatraivocchidya kālaṃ kuryāt ānītā pravāraṇā vaktavyā anānītā anānītopālin punar apy ānayitavyā pravāraṇāgrāhakas tāvad bhadanta bhikṣuḥ pravāraṇāṃ
K01
tena khalu punaḥ samayena tasyāmeva parṣadi trāṇamukto nāma bodhisattvo mahāsattvaḥ saṃnipatitobhūt saṃniṣaṇṇaḥ
K12
dadyāt tat kasya hetoḥ tathā hi subhūte bodhisatvo mahāsatvaḥ
K07
āśravakṣayajñānameva balaṃ balānāṃ madhye prakṛṣṭataram yadbuddhajñānadarśanamiti jñānaṃ satyādisambodhirabhijñāḥ pañca darśanam daśabalapāramiteti sthānāsthānajñānabalādīni daśa caturvaiśāradyeti samyaksambuddho hamityādi pratijñāne paryanuyokturabhāvena nirbhayatākārāścatvārastaiścaturbhirvaiśāradyaiḥ paramasuparipūrṇo
T03
If beings experience pleasure pain based on the creative act of a supreme god the Niganthas deserve censure
E
puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ
GS40
tataś ca duṣkaraṃ tan na samyag ālocyate yadā
GR12
airāvata iva mandākinīkama
T08
de nas bcom ldan das kyis tshong pa ga gon dang bzang po las srog chags rnams la phan pai phyir bsod snyoms bzhes so de nas bcom ldan das kyis tshong ba ga gon dang bzang po la di skad ces bka stsal pa tshong pa dag khyed tshur sangs rgyas la skyabs su deng zhig
T
tatkasyaḥ hetoḥ
K10
tatra kathamādikarmikaḥ tatprathamakarmiko manaskārabhāvanāyāṃ viniyujyate
T06
ye vā cānye stuvanti pramatanijarave kṣobhabhāve kimāste
T01
aryaputras tvayā tasmād aryaputreti bhāṣyatām tathā vijñāpyatāṃ cedaṃ yathāvajñāṃ na manyate asmadarthaṃ mayā ceyam ucyatāṃ priyadarśanā vratakotsavam āsevya sāyāhne pratiyāsyati iti śrutvedam āsīn me ko nyaḥ paribhavaḥ paraḥ
GK21
yayor vāṃ viśvaṃ yad idaṃ vitiṣṭhate yāv īśāte asya dvipado yau catuṣpadas Bhatt yaś tau no muñcatam aṃhasaḥ yayor abhyadhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ
GV00
itīme ekādaśānuśayāḥ sabhāgadhātusarvatragāḥ
T07
atipuṇyo giriśreṣṭho yasmādbharatasattama asmānnityaṃ bhavedrājansarvapāpakṣayaṃkaraḥ
GP12
bṛhaspatir āṅgiraso brahmaṇaḥ putro viśve devāḥ pra dadur viśvam ejat
GV06
kapardo vahnijāraś ca girisindūrahiṅgulau
GS40
ataḥ paraṃ rasauṣadhyaḥ procyante śāstravartmanā jalotpalā ciñcikā ca jalāpāmārgamāṃsike jalakumbhī meghanādā īśvarī cāparājitā mālārjunī veṇukā ca śikhipādā ca tiktikā kāśmaryativiṣā proktā samaṅgā jālinī tathā tuṣambukā ca durgandhā pāṣāṇī śukanāsikā
GS40
zung nga la gdags par byao mig sman chang bai dge slong gis kun tu spyod pai chos ji ltar bcas pa bzhin yang dag par blangs nas jug par mi byed na gal tshabs can du gyur ro gleng gzhi ni mnyan yod nao dei tshe tshe dang ldan pa bye ma skyes sems khrugs te smyos par gyur nas de
T
tac ca duḥkhaṃ tayoḥ rūpārūpyadhātvor nāsti
T07
tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ indriyāṇīndriyārthebhyo nivārayitumarhasi bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ indriyebhyo yathā svebhyastairajasraṃ hi hanyate dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca
T13
kalpārṇavānapi sanāmasamudrasaṃkhyān saṃjñodadhīn jagatāṃ vidarśayasi kṣaṇena diśatāsu yāvata tu sattvacyutopapādā ye rūpiṇāmapi ca saṃjñiasaṃjñināṃ ca vyavahārasatyanaya otaramāṇā teṣāṃ mārgaṃ vidarśya varabodhipathe praṇesi vairocanapraṇidhijālakulāt prasṛtā prabhūtasarvasugataikasamucchrayācca
K09
tatrākhyāya svavṛttāntamānandya pitarau nijau
GK21
vaktā smartā ṛtaṃ bhoktā draṣṭā kartā sadaiva yaḥ
GSP35
yathā śuktaśabdo vasthāviśeṣavati pravartate nāviśeṣeṇa
GSD36
praṇavasyajapaḥpraṇavābhidheyasyacaīśvarasyabhāvanamabhidhā
GSP34
dgum par rngo ma
T
pātayanti sma devasya liṅgamuddhṛtya bhīṣaṇam pātite tu tato liṅge gato ntardhānamīśvaraḥ devyā sa bhagavān rudraḥ kailāsaṃ nagamāśritaḥ patite devadevasya liṅge naṣṭe carācare kṣobho babhūva sumahānṛṣīṇāṃ bhāvitātmanām evaṃ deve tadā tatra vartati vyākulīkṛte
GP12
rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt saśalyo yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ yathā bhavati susvasthas tathā tvaṃ samupācara viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ kṛṣa vānarasainyānāṃ śūrāṇāṃ drumayodhinām
GE09
anuvāka
GV00
vaha vahāṃ se bhāganā cāhatā thā parantu barreṃ usake deha se burī taraha cipaka gayethe aura lagātāra ḍaṃka māra rahe the barroṃ ke jakhma se use svastha hone meṃ koī do mahīne lage eka dina vahanāriyala ke jaṃgala ko pāra kara rahā thā ki usane usī dhokhebāja kharagośa ko dekhā
H
lubdhako rjunako nāma gautamyāḥ samupānayat
GE07
yadi hi prathama ātmaviṣayaḥ pratyayo vidyāṃ na nivartayati tathāntyo pi tulyaviṣayatvāt evaṃ tarhi santato vidyānivartako na vicchinna iti na jīvanādau sati santatyanupapatteḥ na hi jīvanādihetuke pratyaye sati vidyāpratyayasantatirupapadyate virodhāt
GV05
bram ze mos smras pa
T
talpaṃ śayyāṭṭadāreṣu stambe pi viṭapo striyām
GS25
parasattvavido hyagro dharmatattvārthadeśakaḥ
K12
evameveti cānvamodata prajāpatiḥ
GV05
tarad iti
GSP35
yolīnāṃ pānadānādakṛta dhṛtamudaṃ saṃhatiṃ sevakānāṃ
T01
agara isa skīma ko eja iṭa ija prakāra kī tarapha se lāgū kiyā gayā to maiṃsamajhatā hūṃ ki hajāroṃ makāna ḍaimoliśa karane pareṃge yaha jhuniyā se prabhāvita sarala praqati gobara nahīṃ hai yaha hai śahara se lauṭācaturagobara gāṃva āte hī usako sārī sthiti kā jñāna ho jātā hai aura abavaha janabala kīāvaśyakatā mahasūsa karatā hai
H
isasamaya senā meṃ pūcho matabatāo mata yānī ḍoṃṭa āskaḍoṃṭa ṭela kī nīti lāgū hai jisakā artha hai ki senā meṃ bhartī ke vaqta aura kāma karate vaqta na yaha pūchā jātā hai aura na yaha batānā āvaśyaka hai ki ve samalaiṃgika to nahīṃ haiṃ
H
sarvamudrāstu sarveṣāṃ vajrapā ṇerva co yathā tataḥ sarvamudrārahasyaṃ bruyāt vidārya svendriyaṃ gṛṇhedvajramuṣṭigraheṇa tu tena mudrāṃ spṛśedyāṃ tu sā vaśaṃ yāti tatkṣaṇāt tataḥ sarvamudrādharmatāṃ bruyāt sūkṣmavajravidhiṃ yojya jñānamudrāṃ tu bandhayet
XX
Delighting caught up in her femininity a woman goes into bondage with reference to men
E
yamā devāḥ prajñāyante
K02
kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ kaccin na paradārān vā rājaputro bhimanyate kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ athāsya capalā mātā tat svakarma yathātatham tenaiva strīsvabhāvena vyāhartum upacakrame
GE09
ārthika maṃdī ke daura se amarīkī arthavyavasthā ko bhārī nukasāna pahuṃcā hai
H
adharmacaryāviṣamacaryāmūlakā hi ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti
XX
kha cig bdag la phyar ong gi
T
mṛgāṇāṃ laghuvaḍrāṇāṃ mṛgāṇāṃ laghuvabhrāṇāṃ
GS40
dag rgyal ba can la bdag gis yang dag par
T
sphuranty aśeṣanāyaka pramāṇikāpi saiva naḥ tīvrakleśaploṣadhvaṃsaprauḍhe vaṃśe saṃbuddhānām dhatte bhūṣāṃ bhātīyaṃ te mbhode yadvad vidyunmālā ketanadaṇḍaṃ dadhato dhyāpayituṃ nītim iva sadgurulīlā bhavato bhāti jaganmāṇavakam
GK17
tvayā bhikṣugaṇaṃ śūnyaṃ ṛṣabheneva gogaṇaṃ kathaṃ na viduṣāṃ dṛṣṭvā hṛdayan na vidīryate bhaktyānatottamāṅgā hi kasya bhūyo divaukasaḥ śirasā dhārayiṣyanti padāgravihitaṃ rajaḥ sarvasattvasamā prāptā nṛśaṃsā khalv anityatā yayā tvayy api nāmādya pakṣapāto na darśitaḥ
T08
udvāhitaṃ śiraḥ kṛtvā haṃsapakṣau pradakṣiṇau
GK18
vyāpakaviruddhakāryopalabdhir yathā nātra tuṣārasparśo dhumād iti pratiṣedhyasya tuṣārasparśasya vyāpakaṃ śītaṃ tasya viruddho gnis tasya kāryaṃ dhūmas tasya cehopalabdhiḥ kāryaviruddhakāryopalabdhir yathā nehāpratibaddhasāmarthyāni śītakāraṇāni santi dhūmād iti
T17
kāmaṃ padena prakarṣābhidhānāt
GSP28