sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
bhāvārthaḥ
|
GS40
|
He is not gratified with that gain offerings fame his resolve not fulfilled Because of that gain offerings fame he does not exalt himself or disparage others He generates desire exerts himself for the realization of those qualities that are higher more sublime than gain offerings fame
|
E
|
eka dina khilaunoṃkī kaṭāī kā kāma kariye dūsare dina kevala silāī kā tīsare va cauthe dina bharāīaura pāṃcaveṃ dina ūparī sajāvaṭa ādi kā
|
H
|
dṛṣṭenaiva svārthaprakāśanena kratūpakārakatvasaṃbhavāt
|
GSP33
|
atraivādhvani vedyatvaṃ prāpte yā saṃvidudbhavet
|
GSP30
|
śāntapraśāntaupaśāntamānaso kalpavikalpāpagato niraṃgaṇaḥ sarveñjanāmanyanavipramuktaḥ sa śīlavān
|
K08
|
kalpitopameyaṁ ubhau yadi vyomni pṛthakpravāhau ityādi
|
T12
|
pū meṃ bhī thā dhātukī śilpa vastuoṃ kī prakṛti aura ghaṭakoṃ kā vaijñānika viśleṣaṇa kiyā jātāhai aura usake pariṇāma se yaha patā calatā hai ki ve jagaheṃ kahā haiṃ jahā se yedhātue prāpta kī gaī haiṃ aura inase dhātu vijñāna ke vikāsa kī avasthāoṃ kāpatā lagāyā jātā hai paśuoṃ kī haḍḍiyoṃ kā parīkṣaṇa kara hama yaha patā lagāte haiṃki kyā ve paśu pālatū the aura unase kyākyā kāma lie jāte the
|
H
|
yat saptānnāni medhayā tapasājanayat pitā ekam asya sādhāraṇaṃ dve devān abhājayat trīṇy ātmane kuruta paśubhya ekaṃ prāyacchat tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na kasmāt tāni na kṣīyante adyamānāni sarvadā yo vai tām akṣitiṃ veda so nnam atti pratīkena
|
GV05
|
baṃgalā meṃ ravīndranātha śaratcandra ho cuke the marāṭhīmeṃ khāṃḍekara the gujarātī meṃ ke
|
H
|
sarakāra kī majabūrī hai ki vaha janatā ko rāhata dene ke lie bādhya hai ṭaiksa meṃ kaṭautī karanā yā sabsiḍī jārī rakhanā usakī majabūrī hai
|
H
|
bam po don gsum pa gzhi gsum gyi bsdus pai sdom la mngon du smra dang drug dang ni ma dag pa dang gleng ba dang chos ma yin dang shakya dang nad pa dang ni rtsod pao spo bai gzhii sdom la mngon du smra dang chag pa dang stan rnams dang ni khang pa dang
|
T
|
śuddho buddhaḥ prabuddhaśca praśāntaḥ paramākṣaraḥ śivaśca suśivaścaiva dhruvaścākṣaraśambhurāṭ daśaite tu śivā jñeyāḥ kālatattve varānane hemābhāḥ śaṅkarāḥ proktāḥ śivaḥ sphaṭikasannibhāḥ ekaikasya vinirdiṣṭā parivāro yaśasvini
|
GR13
|
vaimukhyāviśeṣāt tathā ca śrīnāradavākyam naiṣkarmyam apy acyuta bhāvavarjitam ityādau kutaḥ punaḥ śaśvad abhadram īśvare na cārpitaṃ karma yad apy akāraṇam iti BhP ato vakṣyate ataḥ pumbhir ity BhP ādi tataḥ sa evaikāntikaṃ śreyaḥ ity arthaḥ
|
GR14
|
yathā tathāgatatathatā nātītā na anāgatā na pratyutpannā
|
K05
|
svadharmayuktaṃ kuṭumbinam abhyāgacchati dharmapuraskāro naanyaprayojanaḥ so atithir bhavati
|
GSD37
|
ākāśam gāmbhīrya agāvahṛdayatvam dhīroddhataṃ dhīramaprakampyaṃ uddhṛtaṃ gatitaśca avasthānaṃ sthitiḥ savaikuvyaṃ vikṣasya vihvalasya bhāvaḥ vailavyaṃ tena sahitam jetumiti adbhuta āścaryakaraṃ bāhyoḥ satvaṃ balaṃ yasya saḥ ayaṃ saumitriḥ lakṣmaṇaeva mama mayā jetuṃ kṣamaḥ śakyaḥ kim
|
GK19
|
anenāyuṣmañ chāradvatīputra paryāyeṇa yo dānapāramitāyā anutpādo na sā dānapāramitā
|
K02
|
evāpnoti yad vājavan mādhyandinaṃ savanaṃ annaṃ vai vājo nnādyasyāvarudhyai yac
|
GV02
|
indriyāṇi hy aguptāni duḥkhāya ca bhavāya ca
|
GK19
|
śikhibhistribhirguṇitairdaśabhirlaghubhī racitaṃ kṛtaṃ tacca tadapagatalaghuyugalaṃ ca tathoktaṃ aṣṭāviṃśallaghukamityarthaḥ
|
GK17
|
sthaṇḍilārdhe ca kurvanti vedim anyāṃ savartulām ṣoḍaśāṅgulam utsedhāṃ vistīrṇāṃ dviguṇena ca gṛhe na sthāpayec chailaṃ liṅgaṃ maṇijam arcayet trisaṃdhyaṃ pārthivaṃ vāpi kuryād anyad dinedine sarveṣām eva varṇānāṃ sphāṭikaṃ sarvakāmadam
|
GR13
|
varṇasaṃghātaḥ padam
|
GS38
|
bhikṣuṇa vīkṣya ca guṇāḍhyaṃ teṣvapi cāpyavarṇa kathayanti duḥśīla vañcaka praviśya kuhāste strī ca vināśayanti hi sughorāḥ gṛddho gṛhīṇa tathā kāmairyādṛśe pravrajitva te gṛddhāḥ bhāryāṃ sutā duhitaraśca teṣu bhaviṣya gṛhisamānam yatraiva satkṛta kule te cīvarapiṇḍapātaparibhogaiḥ
|
K08
|
kiṃ punas tvaṃ subhūte rthavaśam upādāyaivaṃ vadasi
|
K03
|
grahītumaicchat tadannaṃ nāśaknonna samartho bhadvācā vadanakriyayā grahītumupādātum sa prathamajaḥ śarīrī yadyadi hainadvācāgrahaiṣyadgṛhītavānsyādannaṃ sarvo pi lokastatkāryabhūtatvādabhivyāhṛtya haivānnamatrapsyattṛpto bhaviṣyat na caitadasti ato nāśaknodvācā grahītumityavagacchāmaḥ pūrvajo pi
|
GV05
|
vi
|
T11
|
atra naḥ saṃśayo bhūyāñ chrotuṃ kautūhalaṃ prabho yaḥ pauruṣeṇa samare sahasrākṣamatoṣayat śrīsūta uvāca parīkṣito tha sampraśnaṃ bhagavān bādarāyaṇiḥ niśamya śraddadhānasya pratinandya vaco bravīt
|
GP10
|
tan nūnaṃ mamopari kenacid durjanenāyaṃ prakopitaḥ
|
GK22
|
amātyā vyādhibhayaṃ vindyād bandhakleśāṃ sapaurajām
|
K12
|
evaṃ kṣetrāṣṭake jñeyā brahmāṇyādyaṣṭakaṃ viduḥ
|
GSP30
|
While eating drinking looking after yourself you may enjoy yourself by indulging in sensual pleasures making merit
|
E
|
sopareṇa samayena svāmibhāvamadāsabhāvaṃ vihāya pareṣāṃ dāsabhāvamupagacchati
|
XX
|
pitrarjitaṃ dravyaṃ bhoginaṃ kaṃ na karoti svayamarjayati svayaṃ bhuṅkte viralā jananī janayati ityavadhārya sa medinyāṃ babhrāma devatīrthaśmaśānanagareṣu dhanārtham anyadā sa nirjane pradeśe prasiddhe śivacatvare karālāyāḥ śmaśāne ca paribhramya pariśrāntaḥ kapilakamaṭhamapaśyat
|
GK21
|
samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatrameva tatkṣatreṇa samardhayati marudbhyo vaiśyamm viśo vai maruto viśameva tadviśā samardhayati tapase śūdram tapo vai śūdrastapa eva tattapasā samardhayatyevametā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ
|
GV03
|
tad etad āśaṅkate sāmānyeti pariharati kiṃ veti evaṃ hy asādhāraṇam api na pratyakṣaṃ bhavet tatrāpi nirvikalpakāvasthāyāṃ
|
GSP28
|
anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate
|
XX
|
namo varāharūpāya krāntalokatrayāya ca vyāptāśeṣadigantāya keśavāya namonamaḥ
|
GP12
|
bhṛṅgāraḥ pātitas tayā praviśan dhautapādaś ca śṛṇomi sma prajalpitāḥ prāṃśuprākāragarbhasthāḥ śrutihārigiraḥ striyaḥ anartho yam upanyastaḥ sānudāsena dāruṇaḥ śulkaṃ gandharvadattāyā vīṇāvādananāmakam yadi rūpam upanyasyec
|
GK21
|
Because there actually is the next world when he speaks the statement There is no next world that is his wrong speech
|
E
|
yadiyaha bhāvanā vidyārthiyoṃ ke mana meṃ vikasita ho gaī to anya koī durguṇoṃ kojanma de sakatī hai
|
H
|
hrasvādyamatha dīrghādyaṃ dīrghaṃ hrasvamathāpi vā
|
GK18
|
evam ayam ekaḥ eva pañjaraḥ sarveṣām grahāṇām
|
GS41
|
atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ
|
GK19
|
btsongs pa ma yin nam
|
T
|
og min gyi lha rnams kyi nang du song nas
|
T
|
ji tsam na ji ba las dung gi mgo zhig byas pa las
|
T
|
vastikṣārāsavāriṣṭair gulmikāpathyabhojanaiḥ
|
GS40
|
vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati
|
GV03
|
mchod rten gcig kho na la dbul gyi
|
T
|
tadahetoḥ sambhavatītyarthaḥ sarvāṇi kuśalacittāni tadutpannā vāsanāḥ puṇyāni teṣāṃ rāśiḥ skandha iti phalabāhulyāt tadbāhulyam bahu iti viśeṣaṇam bahu bahu iti dviruktyā bāhulyādhikyam yadi paramārthataḥ sarve dharmāḥ anutpannāḥ kathaṃ tato nidāna puṇyaskandhaṃ prasunuyāt
|
T03
|
Theyre impermanent unstable stressful notself
|
E
|
Alertness tries to focus on what the mind is still doing in that state of onenesswhat subterranean choices youre making to keep that sense of oneness going what subtle levels of stress those choices are causingwhile ardency tries to find a way to drop even those subtle choices so as to be rid of that stress
|
E
|
pravaraṃ pravarāṇāṃ maparam
|
K09
|
Where nameform does not alight there is no growth of fabrications Where there is no growth of fabrications there is no production of renewed becoming in the future Where there is no production of renewed becoming in the future there is no future birth aging death
|
E
|
rgan rim ji lta ba bzhin du gtsug lag khang skos shig
|
T
|
vasoḥ pavitram asi śatadhāraṃ vasoḥ pavitram asi sahasradhāram devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supvā kām adhukṣaḥ
|
GV
|
trayāṇāmsamavāyyasamavāyinimittakāraṇānāmyugapadvināśādapikatham yadāpekṣābuddhirutpadyatetadāpiṇḍāvayavekarmatatoyasminnevakālekarmaṇāvayavāntarādvibhāgaḥkriyatepekṣābuddheḥparatvasyacotpattistasminnevakālepiṇḍepikarmatatovayavavibhāgātpiṇḍārambhakasamyogavināśaḥpiṇḍakarmaṇācadikpiṇḍavibhāgaḥkriyatesāmānyabuddheścotpattirityekaḥkālaḥ
|
GSP32
|
asādhāraṇābhisaṃbodhaḥ
|
T06
|
vajrāmita mahārāja nirvikalpa khavajriṇaḥ
|
T02
|
viraktopoti prakṣīṇarāgopi na vacanamātrād rāgānumānaṃ kintarhi vacanaviśeṣāt yo rāgeṇaiva janyata ityāha nāpi viśeṣāditi kiraṇam abhiprāyasya durbodhatvāt virakto hi raktavacceṣṭate raktopi viraktavadityabhiprāyo durbodhaḥ tataśca vyavahārasaṃ kareṇa sarveṣāmiti vacanānāṃ vacanamātrasya vacanaviśeṣasya ca
|
T11
|
yo jānāti sa siddhyettu rasādānavisargayoḥ sasaṅgamamidaṃ sthānamūrmiṇyunmīlanaṃ param eṣa kramastatonyopi vyutkramaḥ khecarī parā yonyādhāreti vikhyātā śūlamūleti śabdyate varṇāstatra layaṃ yānti hyavarṇe varṇarūpiṇi
|
GSP30
|
sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat uvāca naraśārdūlo muniṃ jvalitatejasam
|
GE09
|
pūrvayādvārāhavirdhāneprapadyadakṣiṇasyahavirdhānasyaprāgudaguttarasyaakṣaśirasastṛṇamnirasyarājānamabhimukhoavatiṣṭhate
|
GV06
|
tatra ākumāraṃ ca yaśaḥ pāṇineḥ prakhyātam iti suprasiddhaprayojanatvād anupanyāsaḥ
|
GSD36
|
sa ca saṅkalpapuruṣas saṅkalpān mūrtimān sthitaḥ
|
GSP35
|
sādhunā sakuṭumbena duḥkaraṃ matkṛte kṛtam
|
GK21
|
namaḥ kṛṣṇāya piṅgalāya namaḥ
|
GSD37
|
ityuktastena nṛpatirnotkaṇṭhāgrāhamatyajat vidvāṃso pyucitām nītiṃ na smaranti smarāturāḥ vaiśālikapurīṃ yāto gopena sahito tha saḥ praviveśānyaveśena mandiraṃ hariṇīdṛśaḥ sā citradarśanenaiva dṛṣṭvā paricitaṃ dṛśoḥ
|
T09
|
kriyaarthāyāṃ kriyāyām upapade dhātor bhavisyati kale tumunṇvulau pratyayau bhavataḥ
|
GS24
|
What is the reason Lord and depending on what conditions is it that nowadays there are more precepts and fewer monks attain enlightenment It is like this Kassapa When beings are in decline and the true Dhamma is waning then there are more precepts and fewer monks attain enlightenment
|
E
|
vai pitaraḥ sarvata iva hīmā avāntaradiśastasmānmadhye gniṃ samādadhāti
|
GV03
|
In the beginning you begin to see that this belief does help here it does help there so you pursue it more and more persistently Then ultimately you discover that its a big help in putting an end to suffering Thats your real proof that the concepts work and only then do you get beyond concepts
|
E
|
sukṛtāni karoti mohitaḥ śaravatsvātmavadhāya puṣpitaḥ atha taṃ prahasannivāntakaḥ palitaughairdarśanairivolbaṇaiḥ śirasi grasituṃ pravartate nirupāyapraśamo jarārujaḥ vidalanti tato sya sanvayo matirutkrāmati hīyate gatiḥ kṣayameti vapuḥ pariślaṣaṃ niyataṃ vardhata eva jīvitāśā
|
T10
|
devī prasādyādya ca
|
GK16
|
ekasya strīpratyayasyāvidyā mūḍhatve dveṣo duḥkhatve rāgaḥ sukhatve tattvajñānaṃ
|
GSP34
|
yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ
|
K05
|
pratyakṣagṛhītameva hi gṛḥṇāti
|
T16
|
samyaksambodhimabhisambhotsyata iti tattvādhigamaṃ sākṣātkariṣyati
|
T03
|
vaḍavā mukha paryyanta śaśidiśāna nāyaca
|
K12
|
śrīmanmṛgendrepiprāvṛtīśai balaṃ karmamāyākāryaṃ caturvidham pāśajālaṃ samāsena dharmā nāmnaiva kīrtitāḥ asyārthaḥ prāvṛṇoti prakarṣeṇācchādayatyātmanaḥ svābhāvikyau dṛkkriye iti prāvṛttiraśucirmalaḥ sa ca īṣṭe svātantryeṇeti īśaḥ taduktam eko hyanekaśaktirdṛkkriyayośchādako malaḥ puṃsaḥ
|
GSP36
|
yad u kiñcemāḥ prajāḥ śocanty amaivāsāṃ tad bhavati puṇyam evāmuṃ gacchati na ha vai devān pāpaṃ gacchati adbhayaścainaṃ candramasaśca daivaḥ prāṇa āviśati sa vai daivaḥ prāṇaḥ kiṃllakṣaṇaḥ ityucyateyaḥ sañcaran prāṇibhedeṣva sañcaransamaṣṭivya ṣṭirūpeṇaathavā sañcarana jaṅgameṣu asañcaransthāvareṣu
|
GV05
|
tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye bhiṣekṣyati
|
GE09
|
krāṃti ke bādanirakṣaratānirmūlana ke jo kāryakrama calāe gae unakī vyāpakatā aura saphalatā kekāraṇa se varṣa kī āyu ke lagabhaga śatapratiśata loga sākṣara ho gaye haiṃ
|
H
|
etenaantapāladurgasaṃskārā vyākhyātāḥ
|
GS38
|
bharatārdhatṛtīyeṣu yojaneṣv ajane vane
|
GE09
|
tathāca vācyapratīteḥ rasādirūpavyaṅgyapratīteścetyarthaḥ
|
GK16
|
sūtravalkalavālair vā śikyabhāṇḍasamāśrayam
|
GR13
|
sa ca yataḥ pramātā ahaṃbhāvasamāveśanāt aparipūrṇāt ata eva udriktakālakramavattvāt bhāveṣvapi kālakramam ābhāsayati yo haṃ bālo bhavaṃ tatsahabhāvī vaṭābhāso pi abhavat iti na tu yaḥ sakṛd vibhātaḥ iti anayā vācoyuktyā avicchinnabhāsanaḥ pramātā saṃvidrūpaḥ
|
GSP30
|
etaccānayorvākyayorbhavadevoktamanārabhyādhītatvamaṅgīkṛtya pratibandhakasannidhyabhāvena nāmna eva pratibandhakatvamuktam
|
GSP28
|
vacanādvīcchāmātrasya gatiḥ prakaraṇañca kāraṇatvādicchāyā na gamakaṃ tato vacanād gatā pratibaddhasāmarthyaṃ prakaraṇamevecchāyāḥ pratiniyamasya gamakamiti tairevetyucyate apra karaṇā da pi tu taveyameveccheti nātra kaścinnyāyaḥ tataḥ
|
T11
|
janānurāgeṇa yuto vasādaḥ phalānubandhaḥ sudhiyā tmano pi
|
GK19
|
ihaiva vicitrasāradhvajavyūhe caitye viharatīti
|
K09
|
prajñāpāramitāyām aparihāṇadharma veditavyaḥ sarvākārajñatāyā
|
K05
|
yathā
|
GK16
|
satyapītāvabhāsena same bhāto matī ime
|
GSP28
|
I too should do meritorious deeds
|
E
|
yo haṃ sarvadhharmān avindann anupalabhamāno samanupaśyan nāmadheyamātreṇāyavyayaṃ kuryāṃ bodhisattva iti vā prajñāpāramiteti vā
|
K03
|
iti cid dhi tvā dhanā jayantam mademade anumadanti viprāḥ
|
GV01
|
sametāḥ saṅghaśaḥ procur aśrumukhyo cyutāśayāḥ śrīgopya ūcuḥ aho vidhātas tava na kvacid dayā saṃyojya maitryā praṇayena dehinaḥ tāṃś cākṛtārthān viyunaṅkṣy apārthakaṃ vikrīḍitaṃ te rbhakaceṣṭitaṃ yathā
|
GP10
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.