sentences
stringlengths
1
18.1k
label
stringclasses
76 values
kintu viṣṭaretyāha
T08
ṛṣabho vāśitām iva
GV00
yady api śīghragatir
GK17
It sees teeth which can be treated to deceive us so that we make all sorts of assumptions about them
E
pratiṣedhe sādhye navasaraḥ
T11
See also SN SN SN SN AN The Four Nutriments of Life by Nyanaponika Thera Dwelling at Savatthi Monks there are these four nutriments for the maintenance of beings who have come into being or for the support of those in search of a place to be born
E
ubhe te śivarūpe hi śivādanyaṃ na vidyate
GP12
yaḥ ātmānam cinmātrasvarūpam svātmānam tathā padārthaṃ jātau ekavacanam padārthāṃś
GSP27
yaha merī ummīda hīnahīṃ hai pūrā pakkā viśvāsa hai ki mānanīya sahakāritā mantrī isa bāta kodhyāna meṃ rakhate hue ki jilā cambā picharā huā hai vahāṃ para sṭāpha provāīḍakarane kī kośiśa kareṃ kucha sṭāpha aiksaṭainḍa karane kī kośiśa kareṃ
H
pīnāhibhogotthitam adbhutaṃ mahaj jyotiḥ svadhāmnā jvalayad diśo daśa
GP10
sā ca māṃ tatra paśyantī
GK21
tasya śāstuś ca vaineyāḥ satvā na paripācitāḥ
K14
vahā gāva meṃ loga phūla kharīda rahe the vaha larakā bolā aurata meṃ pahane phūla kyoṃ kharīda rahe haiṃ
H
gsal ba bas kyang gsal ba rnams kyis rtsod pa de zhi bar byas na legs par zhi bar byas par brjod par byao gal te dge slong gsal ba bas kyang gsal ba rnams kyis rtsod pa de zhi bar bya mi nus na de rnams kyis rtsod pa de dge dun la gtad par byao
T
He proclaims the holy life both in its particulars in its essence entirely perfect surpassingly pure
E
munaya ūcuḥ cakre karma mahac chaurir bibhrad yo mānuṣīṃ tanum jigāya śakraṃ śarvaṃ ca sarvadevāṃś ca līlayā yac cānyad akarot karma divyaceṣṭāvighātakṛt kathyatāṃ tan muniśreṣṭha paraṃ kautūhalaṃ hi naḥ vyāsa uvāca
GP11
tasya daśamīm uddharati
GV02
hastighātinaṃ hanyuḥ
GS38
ṣaḍvikāraṃ ca daśasu dikṣu sarvalokadhātavo kampat prākampat saṃprākampat
K10
patnyāḥ kāraṇe kva cit tathopālabhamānāṃ ca doṣais tām eva yojayet anyāṃ rahasi visrambhair anyāṃ pratyakṣapūjanaiḥ bahumānais tathā canyām ity evaṃ rañjayet striyaḥ udyānagamanair bhogair dānais tajjñātipūjanaiḥ rahasyaiḥ prītiyogaiś cety ekaikām anurañjayet
GS39
iha hetau vastuśabdo veditavyaḥ hetuvacanaḥ
T07
daurātmyābhāvena bhajanasvarūpaprabhāvasyāparādham atikramyodayāt atha bhaktyādikṛtābhimānatvaṃ cāparādhakṛtam eva vaiṣṇavāvamānādi laksaṇāparādhāntarajanakatvāt yathā dakṣasya prāktanaśrī śivāparādhena prācetasatvāvasthāyāṃ śrīnāradāparādhajanmāpi dṛśyate
GR14
As Subhā the nun was going through Jīvakas delightful mango grove a libertine blocked her path so she said to him Ill will These are five ways of subduing hatred by which when hatred arises in a monk he should wipe it out completely Which five
E
tatrotpattir ādya ity anenaiva nirākṛtā śiṣṭa
GR14
pāpakāriṇī nandaka sā pretī
K10
hyeṣa santsa punaḥ pitā bhavatyetannu tadyasmādagnī ādadhīta
GV03
gtsug gi nor bu di khyod kyis shin tu dben par sbos la yid phrog ma gum pa la thug pa ma lags par ji ltar gyur kyang ma stsol cig ces des de skad ma la bsgos nas mchi phyag byas te dmag gi dpung gi tshogs dang rol moi sgra sna tshogs dang chas te rim gyis yul das nas
T
START Sukhv evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭaparvate mahatā bhikṣusaṃghena sārdhaṃ dvātriṃśatā bhikṣusahasraiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairuṣitavadbhiḥ samyagājñāsuvimuktacittaiḥ parīkṣacittaiḥ parikṣīṇabhavasaṃyojanairanuprāptasvakārthairvijitavadbhiruttamadamathaprāptaiḥ suvimuktacittaiḥ
K07
tasya pāriplavā śraddhā na hiṃ kṛtyāya vartate
T13
Now it happened that a certain wandering ascetic called Subhadda was staying near Kusinara at this time and when he heard that the Buddha was about to pass away he resolved to go and see Him at once and ask Him about a certain matter that puzzled him before He passed away
E
ubhaya evāpahatapāpmānaḥ sūrya evaiṣām pāpmano pahantodyannevaiṣāmubhayeṣām pāpmānamapahanti tasmādyadaivainaṃ kadā ca yajña upanamedathāgnī ādadhīta na śvaḥśvamupāsīta ko hi manuṣyasya śvo veda yadaharasya śvo gnyādheyaṃ syāt divaivāśnīyānmano ha vai devā manuṣyasyājānanti te syaitacvo gnyādheyaṃ viduste sya viśve devā gṛhānāgacanti te sya gṛheṣūpavasanti sa upavasathaḥ
GV03
rājajambūstu jambūbhitpiṇḍakharjṛrayoḥ smṛtā
T17
vicṛtau nāma tārake prehāmṛtasya yacchatāṃ pra yad baddhakamocanam Bhatt vaddhakamocanam vi jihīṣva lokaṃ kṛṇu baddhān muñcāsi baddhakam Bhatt pathā yonyā iva pracyuto garbhaḥ pathaḥ sarvām anu kṣayā taṃ prajānan prati gṛhṇātu vidvān
GV00
prajñāratnaṃ samāsādya mahāyānavrataṃ careḥ
K08
samudrāś ca sarṣaparāśikalpāḥ savicitraśailāvataṃsā ikṣurasasurāsarpirdadhimaṇḍakṣīrasvādūdakāḥ sapta samudrapariveṣṭitā valayākṛtayo lokālokaparvataparivārāḥ pañcāśad yojanakoṭiparisaṃkhyātāḥ tad etat sarvaṃ supratiṣṭhitasaṃsthānamaṇḍamadhye vyūḍham aṇḍaṃ ca pradhānasyāṇur
GSP34
na tu jīvam iva svakṣetra eva ity evārthaṃ vahati na ca
GR14
yaha mahālayā eka adbhuta divasa hai pitaroṃ ko tṛpti kā jīvitoṃ ke ṛta kā aura ajaname keamṛta kā vitaraṇa karane vālā adbhuta divasa aura adbhuta rātri isakā eka ceharā hai vara dusarā hai abhaya tīsarā hai āśvāsana ataḥ isa mahālayāvelā meṃ maiṃ kālabhilla kesanasanāte krīrātīroṃ ke bīca baiṭhā huā atīta se vara māgatā hū vartamāna se abhaya māṃgatā hū aura bhaviṣya se āśvāsana māgatā hū
H
pāca karoramusalamāna bīpha khāte haiṃ taba to na ve loga bhāratīya haiṃ na saba isāī na ādivāsī aurana maiṃ kyoṃki maiṃne to bīpha khāyā hai
H
jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ
GE09
cayagiyiṅuśuchlṛ ku ṅiśibuṇlṛṣkhṛ prāk
GS41
karmājīva prakaraṇa
GS41
yato lidare grāme yā pravahati sā ledarī nadī bhṛṅgīśasaṃhitāyāṃ mārtāṇḍamāhātmyavarṇane py anenaiva nāmnāsyā nadyā nāmagrahaṇam tathā hi yāvac cākā pravahati nadī ledarī toyapūrṇā yāvan nāgau yamalakamalau tiṣṭhato matsyam uktau yāvad bhāsvāṃs tapati gagane nityaśaḥ
GK23
parārdhyānāṃ paṇo vetanaṃ
GS38
akālakālameghārtaḥ kṛṣṇapakṣa ivoḍupaḥ
T09
ataeva nipīyate dharo hṛdayaṃ muṣṭibhir eva tāḍyate
GK22
As I understand his teaching those things are not necessarily obstructive for him who pursues them Yes indeed Lord I understand the teaching of the Blessed One in this way that those things called obstructions by the Blessed One are not necessarily obstructive for him who pursues them
E
datvārthibhyo yathākāmaṃ saṃramasva gṛhāśritaḥ
K08
śrī nalinī raṃjana siṃha jaba tharmala bana kara taiyāra hogā to usameṃ niyukti meṃsthānīya logoṃ ko prāthamikatā degeṃ yā nahīṃ śrī rāmāśraya prasāda siṃha sthānīya logoṃ kā praśna nahīṃ hai visthāpitoṃ kā praśna hai śrī nalinī raṃjana siṃha sthānīya logoṃ kā bhī hai
H
harati duritaṃ sarvaṃ sarvaṃ hy arātim apāhate
T10
lekhyaṃ citramaninditaṃ netraprītivivarddhanaṃ
T14
de nas lteng rgyas od srung ral pa can bcom
T
anugacchāmi prasarāmi
K09
yadāsīd ajñānaṃ smaratimirasaṃskārajanitaṃ tadā dṛṣṭaṃ nārīmayam idam aśeṣaṃ jagad api
GK22
hamāre bāre meṃ yahāṃ bahuta sī bāteṃ kahī gaī hai lekina rhāī sāla taka jabataka bhī hama śāsana meṃ rahe barī śāna ke sātha usa gaddī para baiṭhe kyoṃkihimācala pradeśa kī janatā ne hama ko apanā samarthana diyā thā tadoparānta samiti ne tṛtīya śreṇī ke padoṃ para āsīna anusūcita jātijana jāti ke vyaktiyoṃ kī saṃkhyā meṃ kamīkā kāraṇa jānanā cāhā kyoṃki vahā to ṭaiknikala praśikṣaṇa athavā sevākālajaisī prāyaḥ koī bādhā nahīṃ hogī
H
vasatīva satīvrate tava hṛdaye ko pi
GK19
tasyā balābalaṃ vicārya
T04
tattvajñānotpattimātreṇa kṛtārthasya kimuttarakālīnenābhyāsaprayāseneti śaṅkanīyam
GSP33
śrutayo niviśante sadasaddharmaḥ kathaṃ bhavet
T11
kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya
GS39
ise nīṃda āī hai to maiṃ tana kara rātabharaḍyūṭī para baiṭhā rahūṃ ki kahīṃ memasāhaba kī nīṃda meṃ vighna na pare
H
isa prakāra se baiṃkiṃya dāyitva kā parimāṇa vyakti ke lekhā meṃnihita dāyitva ke parimāṇa se bhinna ho jātā hai
H
tad eva viśeṣataḥ kathayati jīvadhātur yadā vātaiḥ kiñcit saṅkṣobhyate bhṛśam tadohyate ḥmbara iva paśyaty ātmani khe gatim vātabāhulyasvabhāva evāyaṃ yat puruṣaḥ svapne khe gatim paśyatīti vākyārthaḥ yadāmbhasā plāvyate ḥsau tadā vāryādisambhramam antar evānubhavati svāmodaṃ kusumaṃ yathā
GSP27
The thought occurs to me Soon a monastery attendant will disturb this venerable one in some way or a novice will and rouse him from his concentration And so I am not pleased with that monks villagedwelling But then there is the case where I see a monk sitting nodding in the wilderness
E
śatadrustu śutudriḥ syādvipāśā tu vipāṭ striyām śoṇo hiraṇyavāhaḥ syātkulyālpā kṛtrimā sarit śarāvatī vetravatī candrabhāgā sarasvatī kāverī sarito nyāśca sambhedaḥ sindhusaṅgamaḥ dvayoḥ praṇālī payasaḥ padavyāṃ triṣu tūttarau
GS25
prasphuraty ambare merur bhūrjatvag iva vāyubhiḥ
GSP35
calavṛttitvaṃ tvasya bahuprakārotpattito veditavyam yathā dhātuṣvāyataneṣu cāsaṃskṛtaṃ vyavasthāpitamevaṃ kasmānna skandheṣvapi vyavasthāpitam skandhārthāsaṃbhavāt rūpādīnā matītādi prakārābhisaṃkṣepeṇa rāśyarthaḥ skandhārtho nirdiṣṭaḥ sa ca nityasya na saṃbhavatīti na skandheṣvasaṃskṛtavyavasthānam
XX
phags pa
T
utpattikramānusāraṁ sādhakasya mārgāvabodhaḥ utpattikramikabhāvanānusāram ācāryakoṅṭulamahodayena sādhakānāṁ bhedacatuṣṭayaṁ kṛtam
T16
samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ
GS40
hamane bhī isī taraha parosa dharma kā nirvāha kiyā hai dosāla pahale jaba balūcistāna meṃ jabardasta bhūkaṃpa āyā thā to bhārata ne dila kholakara pākistāna kī madada kī thī
H
manda ra ba rnams kyis thu ba bkang ste
T
bcom ldan das kyis bka stsal pa zas kyi sred pa thams cad spangs nas ni nges par byung dang mnyam par bzhag ldan pai nga ni chos kyi ro mchog gsol mod kyi jig rten kun la brtse phyir nga spyod do rgyal po zas gtsang gis gsol pa mgur du bde ba mang bgyid pai
T
dakṣiṇāḥ kevalakarmiṇastapasvino pyavidvāṃso na gacchantītyarthaḥ
GSP33
akampite vādivacaḥpataṅgakaiḥ pariprakāśīkṛtasatpathāpathe munipradīpe parinirvṛtiṃ gate jagattrayavyāpi tamo bhaviṣyati niśamya cedaṃ vanadevatāvacaḥ sa marmaṇīvābhihataḥ śiteṣuṇā papāta bhūmau vinimīlitekṣaṇaś cirāt samutthāya ca paryadevata
T09
nogragandhaṃ ca dātavyaṃ kovidārakaśigrukau
GP11
tshig gis mi ston pas
T
jo isa bāta para viśvāsa karate haiṃ ki khatarā hai ve yaha iṃgita karate haiṃ kiadhika śorā khāne vāloṃ ko adhika udara kaiṃsara hotā hai
H
codanālakṣaṇasyārthasya dharmatvāt
GSP28
asyoccāraṃ na kartavyam uccārād ay utaṃ japet kubjikā yā varārohe pañcabhiḥ praṇavaiḥ saha tair vinā na hi coccāraṃ kubjāmnāyamahādhvare yais tu tāni varārohe kathayāmi svarūpataḥ binduyuktāni sarvāṇi jīvabhūtāni śāsane
GR13
anavarāgrajātijarāmaraṇasaṃsārakāntāranarakādidurgamahāprapātād abhyuddharitvā kṣame śive same sthale abhaye nirvāṇe pratiṣṭhāpayamāno āvarjayitvā aṃgamagadhavajjimallakāśikośalakurupāṃcālacetivatsamatsyaśūrasenaaśvakaavantidaśadiśāṃ jñāne dṛṣṭaparākramo svayaṃbhū divyehi vihārehi viharanto brāhmaṇehi vihārehi viharanto
K14
iti vistareṇa nirdiśyaivaṃ sakalārthasaṅgrahakatvena trisarvajñatāmadhye sarvākārajñatāmupasaṃharannāha
T03
balapūrvaka kā matalaba yaha nahīṃ hotā ki galā dabāye yadi kisīkarmacārī yā adhikārī ko āpa ādeśa deṃ ki sadasya ko uṭhākara bāhara le jāye tokoī karmacārī ko adhikāra nahīṃ ki turanta calā āye hamārī bhī kucha sīmāyeṃhaiṃ aura sadana ke ye jo mānanīya sadasya haiṃ usī se āpa bhī banate haiṃ sarakārabanatī haiṃ aura karmacārī yā adhikārī ko bhī aisā kāma nahīṃ karanā cāhie cāhe vahakitanā hī barā adhikārī kyoṃ na ho yadi vaha sīmāoṃ kā ullaghaṃna karegā to hamaloga kisake pāsa jāyeṃge aura hamāre pāsa kyā cārā raha jāyegā
H
bdag khor dang bcas pa dang
T
vetu
GV01
yathendukāntiḥ kṛṣṇe dṛṣṭiśaktir anukramam
T13
evaṃ vaibhāṣikasautrāntikābhittaṃ bāhyāstitvapakṣaṃ nirūpya
T16
astamayodayasūtrāt dakṣiṇataḥ sūryaśaṅkvagram
GS41
aisī to darjanoṃ nāveṃ yahāṃ badhīṃ hoṃgī ye to ṭhīka hai maṃgalāne javāba diyā koī apanī nāva isa taraha nahīṃ chipātā jaisī yaha chipāī gaī hai
H
atha khalu sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya purataḥ prāñjaliḥ sthitvā evamāha ahamārya anuttarāyāṃ samyaksaṃbodhāvabhisaṃprasthitaḥ
K09
sems can di ni
T
īśvaraḥ puruṣaḥ prāṇaḥ sattvaṃ vittaṃ prajāpatiḥ
GE07
adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā
K05
kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti
K01
With full release there is the knowledge Fully released He discerns that Birth is ended the holy life fulfilled the task done
E
abhisaṃbhotsyate iti tṛtīyā
K03
bzhi mdo dang
T
vā caṇḍālayoniṃ vā chā iti
GSP33
bhrama huā hai use usane socā vaha cārapāī para parā rahā
H
bhoktā kila
GSD36
ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti
K05