sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
bhayado janasaṃvāsād yadi bhāṇḍāny apanayet kākaḥ vāhanaśastraupānatchatrachāyāaṅgakuṭṭane maraṇam tatpūjāyāṃ pūjā viṣṭhākaraṇe annasamprāptiḥ yad dravyam upanayet tasya labdhir apaharati cet praṇāśaḥ syāt
|
GS41
|
pratyayāc ca
|
GSP28
|
This is not what I am Any feeling whatsoever Any perception whatsoever Any fabrications whatsoever Any consciousness whatsoever that is past future or present internal or external blatant or subtle common or sublime far or near every consciousness is to be seen as it actually is with right discernment as This is not mine
|
E
|
So it is with the heart when the expert craftsman discernment has finished training it We call it nibbana
|
E
|
iti śrīnāradapañcarātre jñānāmṛtasāre prathamaikarātre
|
GR14
|
pavanapārthivaparamāṇau vyabhicārāt
|
GSP32
|
imāyai prajñāpāramitāyai sarvākārajñatām āvahiṣyāmīti
|
K03
|
ato tāvannaiva sidhyati bāhyo rthaḥ
|
T03
|
uttarapaścimī aphagānistāna meṃ bama banāte vakta hue dhamāke meṃ ātaṃkavādī māre gae ghaṭanā maṃgalavāra ko pharayāba prāṃta ke ghoramakajile meṃ huī yaha jilā turkamenistāna kī sīmā se saṭā huā hai kābula meṃ āṃtarikasurakṣā maṃtrī ne batāyā ki dhamāke meṃ do sthānīya ātaṃkavādī bhī māre gae haiṃ
|
H
|
kimanyadanityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakaraiḥ bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt tatra prārambhavinivṛttirnāma anityatā na punarbhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇānna viśeṣaḥ prārabhyate
|
K10
|
parikṣīṇabhavasaṃyojanasahasrair anuprāptasvakārthair vijitavadbhir uttamadamane śamathaprāptaiḥ suvimuktacittaiḥ suvimuktaprajñair mahānāgaiḥ ṣaḍabhijñair vaśībhūtair aṣṭavimokṣadhyāyibhir balaprāptair abhijñānābhijñātaiḥ sthavirair mahāśrāvakaiḥ tad yathā
|
K07
|
vītarāgopi lokakalyāṇāyedaṃ vaktīti vadantaṃ vādiṇaṃ prayogeṇa nirasyati kaścitavītarāgoyaṃ puruṣaḥ vaktṛtvāt rathyāpuruṣavat iti
|
T16
|
śīghroccam iti āha
|
GS41
|
yamena preritas tasmāt pretamaharddhike yāyau
|
K14
|
But at a later time he keeps focusing on the phenomena of arising passing away with regard to the five clingingaggregates Such is form such its origin such its disappearance Such is feeling Such is perception Such are fabrications Such is consciousness such its origin such its disappearance As he keeps focusing on the arising passing away of these five clingingaggregates the lingering residual I am conceit I am desire I am obsession is fully obliterated
|
E
|
These are the five rewards of conviction in a lay person Which five When people of integrity in the world show compassion they will first show compassion to people of conviction and not to people without conviction When visiting they first visit people of conviction and not people without conviction
|
E
|
prabebhidayya gataḥ pracecchidayya gataḥ pragadayya gataḥ prastanayya gataḥ hrasvādiṣu ca uktam kim uktam samānāśrayatvāt siddham iti katham ṇau ete vidhayaḥ ṇeḥ lyapi ayādeśaḥ iṅādeśasya pratiṣedhaḥ vaktavyaḥ adhyāpya
|
GS24
|
kiñca yathā pūrvavākye prāṇasyānnadhyānamaṅgaṃ vihitaṃ tathātrāpsu vāsodhyānaṃ vidhīyate
|
GSP33
|
svasvakulavratācārasaṃratā dharmacāriṇaḥ
|
K08
|
merukūṭo nāma
|
K07
|
Then theres verbal fabrication vacisankhara the act of putting things in words The two basic verbal sankharas are directed thought and evaluation And youve got those right here too You direct your thoughts to the breath and then evaluate the breath How does the breath feel
|
E
|
āsannaḥ vāhanam asyāgamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam a visaṃvādako vety āyatyām icchet parigrahakalpaṃ vācaret bhavanti cātra ślokāḥ kṛcchrādhigatavittāṃś ca rājavallabhaniṣṭhurān āyatyāṃ ca tadātve ca dūrād eva vivarjayet
|
GS39
|
vṛṣadaṃśābhighātamajjanam
|
GV06
|
āmehanāntaṃ netraṃ ca niṣkampaṃ gudavat tataḥ
|
GS40
|
PB sarvaḥ saptadaśo bhavati dvādaśa māsāḥ pañcartavaḥ sa vai saṃvatsaraḥ saṃvatsarād evendriyaṃ vīryam āptvāvarundhe
|
GV02
|
śikhidhvaja uvāca aho nu phalitaṃ puṇyapādapairnaḥ kulācale yasmādbhavānasaṅgopi vāñchatyasmatsamāgamam
|
GSP27
|
Pradesabedhaditi cennantarbhavat
|
GSP33
|
savyetarasmin yakṛti praduṣṭe jñeyaṃ yakṛddālyudaraṃ tadeva yasyāntramannairupalepibhirvā bālāśmabhirvā pṛthagvā saṃcīyate tatra malaḥ sadoṣaḥ krameṇa nāḍyāmiva saṃkaro hi nirudhyate cāsya gude purīṣaṃ nireti kṛcchrādapi cālpamalpam hṛnnābhimadhye parivṛddhimeti tayaccodaraṃ viṭsamagandhikaṃ ca
|
GS40
|
yāsya ghoratarā mūrtiḥ sarvān atti tayeśvaraḥ
|
GE07
|
Small wonder then that the Buddha cited gratitude as the quality defining what it means to be civilized
|
E
|
labheran tato yathāśraddham eṣāṃ darśanam utsargo vā vyasanotsaveṣu caiṣāṃ parsparasyaikakāryatā
|
GS39
|
vikīlīksa ke ina khulāsoṃ ko gārjiyana ke alāvā danyūyarkaṭāimsa aura ḍeraspīgala ne prakāśita kiyā thā
|
H
|
kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham
|
GE09
|
They have an impact on the person who talks about them and on the person who listens they lead to certain kinds of actions
|
E
|
Nobody guarded the fruits of that royal tree and neither did anyone harm one another for the sake of its fruits
|
E
|
Its a weird string of connections Or you dont have to look that far afield Just look at your own body at how things are connected in the body See how the human body is constructed The back As you grow older you begin to realize how poorly designed the human back is
|
E
|
jayati jayati devaḥ
|
GK20
|
sa ca notrasiṣyati
|
K05
|
gavyapayaḥpāyasair dvādaśa varṣāṇi
|
GSD37
|
prabodhāc cittatāṃ tyaktvā vrajaty ātmātmatāṃ svayam
|
GSP27
|
adyāpyahaṃ sarasamañjulabhṛṅganādam īṣatsmarollasitarāgasupāṇḍugaṇḍam
|
GK22
|
sapatnīkaṃ yajed devaṃ guruṃ nirvāṇadāyakam
|
GR13
|
mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta
|
GSP31
|
sa vijñānaśūnyatāyāṃ śikṣate dvaidhīkāreṇa
|
K02
|
His mind heads straight based on the Dhamma And when the mind is headed straight the disciple of the noble ones gains a sense of the goal gains a sense of the Dhamma gains joy connected with the Dhamma In one who is joyful rapture arises In one who is rapturous the body grows calm
|
E
|
satyavacanādir udāhṛto nyas bodham bhayā
|
T17
|
śīlānusmṛtiḥ tyāgānusmṛtiḥ devatānusmṛtiḥ vinīlakasaṃjñā viyūyakasaṃjñā vipaḍumakasaṃjñā vyādhmātakasaṃjñā vilohitakasaṃjñā vikhāditakasaṃjñā vikṣiptakasaṃjñā vidagdhakasaṃjñā asthisaṃjñā ānāpānasmṛtiḥ
|
T17
|
buddhakāritrāṇi ityevaṃ svābhāvikakāyasvarūpabhāvanāprabhāvitabuddhādiviṣayatve jñānādyapekṣya parikalpitakāyatrayaṃ nirdiśyaṃ saṃvṛtyā jñānameva sāmbhogikakāyādipratibhāsotpādadvāreṇārthakriyākārīti karma vineyajanapratibhāsabhāk tadādhipatyāśrayeṇāyātaṃ dharmakāya eveti
|
T03
|
hālāṃki janamata saṃgraha ke bāda bhī donoṃ kṣetroṃ ke bīcakaī aura mahatvapūrṇa muddoṃ kā nipaṭārā honā bāqī hai sīmā ṛṇa aura tela saṃsādhana jaise mudde kāfī jaṭila haiṃ aura duniyā ke sabase nae deśa kā nirmāṇa bahuta āsāna nahīṃ hogā uttarīsūḍāna meṃ māhaula ġamagīna dikhatā hai yahāṃ na to loga sarakoṃ para haiṃ aura na hī koī gīta gātā dikhatā hai isa ilāqe meṃ loga maṃhagāī ko lekara ciṃtita dikhate haiṃ aura loga ḍare hue haiṃ kyoṃki sūḍāna ke adhikatara tela saṃsādhana dakṣiṇīsūḍāna meṃ haiṃ
|
H
|
āyuṣmān subhūtirāha evam api bhagavan saṃjñāsyate bodhisattvo mahāsattvo riñciṣyatīmāṃ prajñāpāramitāṃ dūrīkariṣyatīmāṃ prajñāpāramitām
|
K05
|
anāhatā nadaty antar yā gaur dhāmni pare parā
|
GR13
|
nārada uvāca bhagavantaṃ paraṃ brahma sākṣātkṛṣṇamahaṃ prabhum draṣṭumutkosmi bhaktendrāstaṃ darśayata tatpriyāḥ
|
GP12
|
m eva mṛgaśatānām u
|
T17
|
prapatitaparṇaḥ
|
T02
|
rātrimadhye samutpannau bhujau saṃjātavismayā
|
GK21
|
imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi
|
GV01
|
saprabhāṇy avasajjantāṃ tavāṅge bhūṣaṇāni ca
|
GE09
|
sūktasya pāraṃ gatvā prayachati
|
GV06
|
unnataṃ yad avadhīrya bhūdharaṃ nīcam abdhim abhiyāti jāhnavī sarasi bahuśas tārācchāyāṃ daśan parivañcitaḥ kumudaviṭapānveṣī haṃso niśāsu vicakṣaṇaḥ na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhakacakito lokaḥ satye py apāyam avekṣate
|
GK22
|
yadyayamabhiprāya utpādadvā tathāgatānāmanutpādādvā nityamavidyādīn pratītya saṃskārādīnāmanutpādo na kadācidapratītyānyadvā pratītyāto nitya iti evametaditi pratigrāhyam athāyamabhiprāyaḥ pratītyasamutpādo nāma kiñcit bhāvāntaraṃ nityamastīti
|
T07
|
vaha khuda hī ūba gaye
|
H
|
kāma saṃkalpa bṛ sū
|
GSP33
|
nūnam asmatkṛte svaptuṃ sugrīvāya na dīyate
|
GK20
|
raktadoṣaharā bhrāntikrimikopapraṇāśinī
|
GS40
|
aba isī tarīke se hāthiyoṃ ke ekadūsare ko sahayoga dene kī kṣamatā jāṃcī jā rahī hai vaijñānikoṃ ne jo kārya praṇālī taiyāra kī usameṃ do totoṃ ko eka rassī ekasātha khīṃcanī thī tāki usase baṃdhī taśtarī unake nazadīka ā jāe aura vo usapara rakhā khānā khā sakeṃ
|
H
|
chandomayaṃ yadajayārpitaṣoḍaśāraṃ saṃsāracakramaja ko titaret tvadanyaḥ sa tvaṃ hi nityavijitātmaguṇaḥ svadhāmnā kālo vaśīkṛtavisṛjyavisargaśaktiḥ cakre visṛṣṭamajayeśvara ṣoḍaśāre
|
GP10
|
guptacaroṃ kī asaphalatā para rāvaṇa krodhita ho uṭhā aura aneka guptacara adhikāriyoṃke sātha svayaṃ parvata śikhara ādhunika ābjarveśana posṭa para jākara usane śatrusenā ko dekhā
|
H
|
Thus monks the Tathāgata being suchlike with regard to all phenomena that can be seen heard sensed cognized is Such And I tell you There is no other Such higher or more sublime A view is true or false only when one is judging how accurately it refers to something else
|
E
|
bram ze dbang pos bsam pa
|
T
|
avinābhāvaniyamāt ity asya nirdeśāt anantaroktās trayo rthā imau ca dvikāraṇalakṣaṇau dvāv arthāpattayaś caka iti ṣaḍarthā bhavanti asminn eva śloke pūrvavyākhyānāparityāgenāvṛttyaivāparam api vyākhyānam abhyuccinvann āha kiñceti nanu prathama eva vyākhyāne trividhaivatridhaiva
|
GSP28
|
abhigṛham ajitasya yā nivṛtya pratigatir atra ca kautukaṃ vibhāti
|
GK19
|
Then on realizing the significance of that the Blessed One on that occasion exclaimed
|
E
|
mahākaruṇāpraṇihitā na ca kasyacid vigamena
|
K02
|
baṃgāla sarakāra ne hajāra rupaye kāanudāna pustakālaya ke punargaṭhana evaṃ vyavasthāpana hetu diyā
|
H
|
PB athaitāv udbhidbalabhidāv etābhyāṃ vai bṛhaspatir devebhyaḥ paśūn udasṛjat paśūn evaitābhyām utsṛjante
|
GV02
|
amūḍhavinayasyānte
|
K01
|
sred pa zad pa
|
T
|
prāyeṇa yācanakāyācanakaṃ na dattaṃ klībesu bhāgyarahiteṣu vimohitābhyāṃ
|
T08
|
riktasya pūrṇena vṛthā vināśaḥ pūrṇasya bhaṅge bahu hīyate tu kliṣṭātmabhṛtyaḥ parimṛgyasampan mānī yatetā pi sasaṃśaye rthe saṃdehamārohati yaḥ kṛtārtho nūnaṃ ratiṃ tasya karoti na śrīḥ śakyānyadoṣāṇi mahāphalāni samārabhetopanayan samāptim
|
GK19
|
yatra vai somaḥ svam purohitam bṛhaspatiṃ jijyau tasmai punardadau tena saṃśaśāma tasminpunardaduṣyāsaivātiśiṣṭameno yadīnnūnam brahma jyānāyābhidadhyau
|
GV03
|
B
|
E
|
pa phab ste zhabs kyi steng du zhabs bzhag nas snang bai du shes dang dran pa dang shes bzhin dang ldang bai du shes kho na yid la mdzad pas mnal to de nas tshe dang ldan pa mou gal gyis bu chen po di snyam du sems te ma la bdag gis sems ji ltar mnyam par bzhag na
|
T
|
ba dang bca pa dag rang gi lag nas bstabs shing tshim par byas so bcom ldan das kyis gsol zin nas phyag bcabs te lhung bzed gyu bar rig nas stan ches dma ba zhig blangs te bcom ldan das kyi spyan sngar chos mnyan pai phyir dug go de nas bcom ldan das kyis de la yon bsngo ba dang
|
T
|
asarvajñapraṇītāttu vacanānmūlavarjitāt
|
GSP36
|
isa avasthāmeṃ bhāṣāprayoga meṃ ākrāmaka vyavahāra karane kā tarīkā bhī bālaka sīkha letā hai isaliye śabdabhaṇḍāra meṃ gālī ke śabda bhī saṃgṛhīta hote haiṃ ina gāliyoṃ keartha bālaka samajhatā hai tote kī taraha usakā prayoga bālaka nahīṃ karatā
|
H
|
ataḥ sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ
|
K03
|
uttamādhamamadhyābhistathā prakṛtibhiryutaḥ
|
GK18
|
atastatparihṛtya niḥśreyasapadābhilāṣiṇāṃ sarvadharmaniḥsvabhāvatāvyutpādanārthamidamārabhyate
|
T04
|
Thinking Ill free both of my paws he grabs it with his foot He gets stuck there Thinking Ill free both of my paws and my foot he grabs it with his other foot He gets stuck there Thinking Ill free both of my paws and my feet as well he grabs it with his mouth
|
E
|
utāhitamātreṣv agniṣv iti kiṃ prāptam
|
GSP28
|
divāsvapno divā nidrāsevanaṃ
|
GSD37
|
sānītā viṣṇunā devī suvarṇā lokasundarī
|
GP11
|
phirastriyoṃ ko yaha roga kyoṃ nahīṃ hotā prācīna vidvānoṃ ne prameha ke sambandhameṃ likhā hai ki pratimāsa striyoṃ ke rajaḥsrāvadvārā doṣa nikala jāne ke kāraṇaunheṃ prameha nahīṃ hotā śāyada prameha se unakā tātparya pitta prameha rahā ho lekina striyoṃ kī sandhiyoṃ meṃ bhī to rakta strāya nahīṃ hotā
|
H
|
bahuṣv eva sambhavati
|
GR14
|
syonā pṛthivi no bhavānṛkṣarā niveśanī yacchā naḥ śarma saprathāḥ
|
GV
|
kainebisa iṃḍikā yā dina meṃ bāraapane ko mānasika va śarīrika rūpa se bahuta barā va bākī saba ko bahuta choṭā samajhe
|
H
|
yasmāt pāpataraṃ karma tvayā pāpa madāt kṛtam
|
GP11
|
sabhāgamālaṃbanaṃ tadyathā kuśalādīnāṃ kuśalādīni svabhūmikānāṃ ca svabhūmikaṃ sāsravāṇāṃ ca sāsravamanāsravāṇāṃ cānāsravam
|
T06
|
oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau
|
GSD36
|
yathā ca
|
GR14
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.