sentences
stringlengths
1
18.1k
label
stringclasses
76 values
isa sambandha meṃ maiṃ maṃtrī jī se kahanā cāhatā hūṃhamāre yahāṃ abhī bhī samasyā hai sattā pakṣa ke loga jaba bolane ke lie kharehote haiṃ to pahale to ve mukhya maṃtrī jī kī tarīpha karate hai aura bāta meṃ apanīsamasyā ko rakhate haiṃ ve mukhya maṃtrī jī ko khuśa karane ke lie unako badhāīdene ke lie aisā karate haiṃ ki śāyada merā bhī kahīṃ nambara ā jāya lekina apanebhāṣaṇa ke anta meṃ ve apane kṣetra kī samasyā kī bhī śikāyata isī taraha serakhate haiṃ
H
ubhayaṃ samanantaraniruddhaṃ vijñānam
T07
gurū goṣpatipitrādyau dvāparau yugasaṃśayau
GS25
kin tāvad imāye pravrajitāye puruṣeṇa sārdhaṃ ekāya ekena raho niṣīdituṃ
K01
jalālayā ratnaśikhānivāsinastadātivelāsalilairlalaṅghire
K10
ucyamānasya nāyakasya sānnidhyātsaṅketasthalapradarśanaṃ sāmājikairvyañjanayāvagamyate ityarthaḥ
GK16
vāmabāhukṛtavāmakapolo valgitabhrur adharārpitaveṇum
GP10
dāsye ham eṣa doṣo me tasmād yāhi surān prati
GP11
moṭe taura para yaha ālocanā una sahāyaka sarakoṃ tathā gāvoṃ ko jorane vālī sarakoṃpara lāgū hotī thī jo choṭechoṭe gāvoṃ ko joratī thīṃ
H
tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ
GE07
kalyāṇamitrānuśāsanīsamudgatāmalavicitradharmakūṭaḥ tridaśalokopaśobhita iva citrakūṭaḥ kalyāṇamitrānuśāsanyudbhūtavimalaguṇagaṇaparivṛtaḥ abhibhūḥ anabhibhūtaḥ tridaśagaṇaparivṛtaḥ śakra iva asurendragaṇapramardanaḥ anupūrveṇa yena samudrapratiṣṭhānaṃ nagaraṃ tenopasaṃkrāntaḥ prabhūtāmupāsikāṃ parimārgamāṇaḥ
K09
prathamaṃ dhyānaṃ yāvaccaturtham
T07
tato pi pravarttanam tataḥ prāptiḥ tataḥsukhamiti pūrvaṃ pūrvaṃ jñānam pramāṇam uttarottaraṃ phalam bodhapramāṇatāpakṣe taiti mūlapāṭhaḥ jaḍapramāṇatāpakṣe tu Sh
T16
evam eva kāśyapa āśayaśuddho bodhisatvaḥ sarvasatvāni
K08
śuśugdhi ā
GV01
śalāṭur agnimanthaś ca kṣudrāgnimathanaṃ tathā
GS40
When she admitted her ignorance Venerable Ajahn Thate smiled and remarked that it was a shame that such knowledge was disappearing so fast and that future generations would be completely ignorant of it Just a few days later Venerable Ajahn Thate kindly gave her the translation beautifully typed out
E
abhraṃlihajalādrīndrapātotpātavighaṭṭitāḥ kṣaṇaṃ pātālamājagmuḥ kṣaṇamarkāspadaṃ yayuḥ
GSP27
bībhatsur vijayaḥ kṛṣṇaḥ savyasācī dhanaṃjayaḥ etāni mama nāmāni sthāpitāni surottamaiḥ uttara uvāca guṇato daśa nāmāni samavetāni pāṇḍave caranti loke khyātāni viditāni mamānagha
GE07
kapāhī kī bāta kauna nahīṃ jānatā gāṃva meṃsaphīyata ke bāre meṃ bahutasī bātoṃ kī carcā hotī hai
H
He cleanses his mind of uncertainty Suppose that a man taking a loan invests it in his business affairs His business affairs succeed He repays his old debts and there is extra left over for maintaining his wife The thought would occur to him Before taking a loan I invested it in my business affairs
E
tathāgatānāṃ sarveṣāṃ hṛdayaṃ parikīrtitaḥ āryamahāpratisarāmantraikalakṣajāpataḥ dūrvādaśāṃśahomena dhruvaṃ syān mṛtyuvañcanam oṃ uktvā padaṃ vimale jaya vare nu cāmṛte hūṃ hūṃ phaṭ phaṭ tataḥ svāhāpadaṃ brūyād anantaram
T02
upalabhyata iti hetuphalabhāvasiddhau kuto vipakṣavyāvṛttisandehaḥ satyamatra pakṣavipakṣa
T11
Comments for these books are drawn entirely from other sources The Study Guides below are anthologies of readings compiled and explained by Ṭhānissaro Bhikkhu that focus on a particular topic or theme and are designed as aids for individual or group study
E
bhikṣuromasahasrāṇi bhikṣurakṣāya te namaḥ
T01
śārīraṃ vātapittaśleṣmaṇāṃ vaiṣamyanimittam mānasaṃ kāmakrodhalobhamohabhayerṣyā viṣādaviṣayaviśeṣādarśananibandhanam sarvañcaitadāntarikopāyasādhyatvādādhyā tmikaṃ duḥkham bāhyopāyasādhyaṃ duḥkhaṃ dvedhā ādhibhautikam ādhidaivikañca tatrādhibhautikaṃ mānuṣapaśumṛgapakṣisarīsṛpasthāvaranimittam ādhidaivikaṃ tu
GSP31
tad dhāsurāḥ pāpmanā vividhuḥ tasmāt tenobhayaṃ śṛṇoti śravaṇīyaṃ cāśravaṇīyaṃ ca pāpmanā hy etad viddham atha ha mana udgītham upāsāṃ cakrire tad dhāsurāḥ pāpmanā vividhuḥ tasmāt tenobhayaṃ saṃkalpayate saṃkalpanīyaṃ ca pāpmanā hy etad viddham
GV05
caturaśītiṃ varṣasahasrāṇi yauvarājyaṃ kāritavāṃ GBM
K14
na cānyābhijñāsattānyābhijñāśūnyatānyābhijñāviviktatānyābhijñāsvabhāvatānyo bodhisattvo
K02
kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam
K10
dge slong dge dun mdun dug nas
T
sarve ca vajraratnamahāprākārā asaṃkhyeyamaṇiratnapratyarpitā jāmbūnadakanakakṣoḍakaruciradantamālāracitā
K09
yaś ca vyayo yāni ca balāni yac cādvaidhīkāraṃ yaś ca vyayo yāni ca bodhyaṅgāni yac cādvaidhīkāraṃ yaś ca vyayo yaś cāryāṣṭāṅgamārgo yac cādvaidhīkāraṃ yaś ca vyayo yāni cāryasatyāni yac cādvaidhīkāraṃ yaś ca vyayo yāni ca dhyānāni yac cādvaidhīkāraṃ ŚsP II
K02
tasyaiva pūrvadigbhāge kuṇḍikā pāpanāśinī vaḍavānalasaṃyuktā yatrāyātā sarasvatī
GP12
cīvarakrayaṃ caitaiścaturbhiśca śabdairyo lābhaḥ samupajāyate
T08
de na rgod ma rteu smad byung nas ring po
T
As he was sitting there the Blessed One said to him Is it true Nanda that you have told a large number of monks I dont enjoy leading the holy life my friends
E
ya saṃvīkṣya
GSP30
ke ropa
K14
evaṃ buddhvā parārtheṣu bhavet satatamutthitaḥ
K08
yadyaprāpya vijānanti atītamanāgataṃ rūpamapi vijānīyuḥ
XX
te ca tā nityaṃ pūjanti dharmastūpamacintiyam
K12
tato yathā ghaṭaviṣayaṃ pratyakṣaṃ rūpaikadeśapravṛttamapyavyabhicārāt samudāyopasthāpakam tathā dehagrāhakameva pratyakṣaṃ dehāvinirbhāgavarti svaparasantānasādhāraṇaṃ cinmātraṃ kampādervyāpakamadhigacchati tadevaṃ dṛśyātmano dṛśyāvinirbhāgavartino vā padārthasya vyāvahārikapaṭupratyakṣataḥ siddhirvyāptigrahaśca
T11
naḥ tanūṣu
GV01
yadvā uttarārdhe tacchadbaḥ prasiddhaparāmarśī na tu yacchabdanirdiṣṭapratinirdeśarūpaḥ
GSP33
pārisekapustakeṣu kecid ayaṃ vijayeśvarākhyaḥ pradeśo rājñā surendreṇa yo śokād rājño py atipūrvakālīno bhūt tenaiva sampādito sty iti anye tu īśānadevīti khyātayā surendrāśokayo rājñor uttarakālabhāvino bhuvo bhartur jalaukasya rājñyā nirmito stīti kathayanti
GK23
vayaṃ tadasya sambhṛtaṃ vasvindreṇa vi bhajemahi nabhantāmanyake same
GV01
adhikastāvaccharīrādātmano saṃsārīśvaraḥ kartṛtvādisaṃsāridharmarahito pahatapāpmatvādiviśeṣaṇaḥ paramātmā vedyatvenopadiśyate vedānteṣu
GSP33
viparivartate vaiparītyam bhajati
GSP35
sa svairakāmukaṃ putryā jñātvā hṛdayanandanam
GK19
paridhes ṣaṣṭhaaṃśas
GS41
tyaktvābhimānamātsarya ḍambhavyasanasantatim kaṇṭhaprāvṛtiniṣṭhīva kāsahāsādi sannidhau gurorna kuryānno vādaṃ kaiścinnotkṛṣṭaveṣavān udvartanāṅgasaṃskāra jṛmbhaṇāsanasaṃsthitīḥ samānālāpaparyaṅga bandhadhyānārcanādikam
GR13
kharīdadāroṃ ko eka mahīne ke aṃdara rakama kā bhugatānakaranā hogā
H
nimeṣadhyānamātreṇa vaśī vīraś śikhidhvajaḥ
GSP27
parantu dūsare hī kṣaṇa use ardha rātri kā dṛśya smaraṇa ho āyā usa damakatīhuī natha kā vimba raharaha kara māthe meṃ ubhara ātā thā tabīyata huī ki khūṭī para ṭagāhuā apanā maṃgola dhanuṣa aura śayyā ke sirahāne rakhī talavāra uṭhā kara turanta cala de
H
punarācamanaṃ datvā darpaṇaṃ darśayet kramāt
GR14
ādau tāvajjyeṣṭhaṃ paṭaṃ pañcānmukhaṃ pratiṣṭhāpya ātmanaśca pūrvābhimukhaṃ pratiṣṭhāpya valmīkāgramṛttikāṃ vā gaṅgānadīkūlamṛttikāṃ vā gṛhya uśīraśvetacandanakuṅkumaṃ vā karpūrādibhirvyatimiśrayitvā mayūrākāraṃ kuryāt
K12
tais tu dvādaśasāhasraiś caturyugam udāhṛtam caturyugasahasraṃ tu kathyate brahmaṇo dinam sa kalpas tatra manavaś caturdaśa dvijottamāḥ tadante caiva bho viprā brahmanaimittiko layaḥ tasya svarūpam atyugraṃ dvijendrā gadato mama
GP11
athaataḥ śaucaadhiṣṭhānam adbhiḥ śudhyanti gātrāṇi buddhir jñānena śudhyati ahiṃsayā ca bhūtātmā manaḥ satyena śudhyati iti manaḥśuddhir antaḥśaucam bahiḥśaucaṃ vyākhyāsyāmaḥ
GSD37
idīnīmiva sarvatra nātyantocchedaḥ
GSP31
anyathā hi yadi śaktisambaddhaṃ jñānam anityaṃ bhavet tadā śakter nityatvaṃ na prāpnoti
T04
And what is wrong resolve
E
middhopagamād rātriḥ prajñāyate
T07
sa cāhaṃ vittalobhena pratyācakṣe kathaṃ dvijam
GP10
saṃvidhāna kī sarvoparitā ke kāraṇa kucha loga yaha samajhate haiṃ ki isa dastā veja kosampūrṇa prabhutvasampanna ke rūpa meṃ mānā jānā cāhie
H
Which four
E
rāno khuśī se jhūma uṭhī
H
iyamihaiva bhagavato vairocanasya pādamūle sarvavṛkṣapraphullanasukhasaṃvāsā nāma rātridevatā saṃnipatitā
XX
sa tena saṃprajanyena samanvāgataḥ sa cet saṃmiñjayamānaḥ prasārayamāno jānāti saṃmiñjayāmi prasārayāmīti yac ca saṃmiñjayitavyaṃ prasārayitavyaṃ saṃmiñjayati prasārayati yadā ca saṃmiñjayitavyaṃ prasārayitavyaṃ tadā saṃmiñjayati prasārayati yathā Śbh I ca saṃmiñjayitavyaṃ prasārayitavyaṃ tathā saṃmiñjayati prasārayati
T06
parāṃś ca tṛtīye dhyāne samādāpayiṣyati
K02
kramād bodhiṃ samāsādya saṃbuddhapadam āpnuyāḥ
K14
raicarlīyakulāvataṃsa nṛpate haṃsāḥ praśaṃsānidhe śliṣṭadravyavivekino vijahati prāvīṇyagarvaṃ nijam
GK16
PB yan nv ity āhur anyāni cchandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyac chandaḥ kiṃ cana yāni sapta caturuttarāṇi cchandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate PB yan nv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kasmād bṛhatyā madhyandine stuvantīti
GV02
eso kkhu Viaaseṇo Diḍhavammakañcuīsahido harisa samupphullaloaṇo piaṃ ṇivedidukāmo duvāre ciṭṭhai jayatu jayatu bhartā eṣa khalu Vijayaseno Dṛḍhavarmakañcukisahito harṣasamutphullalocanaḥ priyaṃ nivedayitukāmo dvāre tiṣṭhati Vāsavadattā sasmitam
GK20
darśayām āsa dharmātmā kaśyapaṃ dharmabhṛdvaram I uvāca cainaṃ deveśaḥ prasannenāntarātmanā I yena saṃstauṣi kāryeṇa tvaṃ taj jāne prajāpate I indropendrau mahātmānau devau prakṛtim eṣyataḥ I
GE07
dṛṣṭvā pariśramaṃ kṛṣṇaḥ kṛpayāsīt svabandhane sarvaśubhaṅkaraḥ sarveṣāṃ hitakārī yaḥ sa syāt sarvaśubhaṅkaraḥ yathā kṛtāḥ kṛtārthā munayo vinodaiḥ khalakṣayeṇākhiladhārmikāś ca vapurvimardena khalāś ca yuddhe
GR14
trayaḥ triṃśat ādiḥ iti saṅkhyā
GS41
tathā hi abhāvād anyadvastveva bhavati abhāvavyavacchedalakṣaṇatvād bhāvasya tadeva śabdāntareṇa hetutvenopāttam
T04
You should pay attention to death with every inandout breath What kind of death can you look at with every inandout breath
E
asapatnamimaṃ lokamanupabādhaṃ kurvīmahīti te bruvannupa tajjānīta yathemaṃ lokamasapatnamanupabādhaṃ karavāmahā iti te bruvaṃścetayadhvamiti citimicateti vāva tadabruvaṃstadicata yathemaṃ lokamasapatnamanupabādhaṃ karavāmahā iti
GV03
saṃśayaṃ vidhamanti
GSP34
upāyaṃsta bhāryām
GS24
kharjūraḥ ketakī tālī kharjurī ca tṛṇadrumāḥ iti vanauṣadhivargaḥ
GS25
śītāṅgī karṇikāgaurī jaṅgameva sarojinī latāvilāsakundaughahāsinī rasaśālinī pravālahastā puṣpāḍhyā madhuśrīr iva dehinī avadātatanuḥ puṇyā janatāhlādadāyinī gaṅgeva gāṃ gatā devanadī haṃsavilāsinī tasya bhūtalapuṣpeṣos sakalāhlādadāyinaḥ
GSP27
chaṭhī auraantima āisoṭonika kasarata hai kamara ghumāne kī ṭraṃka roṭeṭiṃga
H
tattvajñānātmakaṃ sādhyaṃ yatra yatraiva dṛśyate
GSP30
varṣakaḥ
T17
pratisaṃvidaḥ prajñāyante
K02
dhanārjanavihīnānāṃ puṅguvanmūlabhakṣaṇāt
T09
vyāpitaṃ tu samastaṃ hi rudraiḥ sūkṣmataraiḥ priye
GR13
atha vā ādṛtaḥ parituṣṭaḥ ucyate
GSD36
uktā guṇāḥ
GSP32
evaṃ prāpte bhidhīyate
GSP33
des smras pa
T
usa sthiti meṃ dhyāna kyoṃ kā saṃbhavataḥ praśna hī kharānahīṃ hotā yaha praśna karma kī anāvṛta sthiti meṃ kharā hotā hai anāvaraṇadaśā meṃ bhī barā tāratamya rahatā hai vaha avasthā bhī sarvathā moha se śānta nahīṃhotī moha śuddha avasthā kā bādhaka hai isalie dhyāna ko bhī aneka vyaktiśārīrika svāsthya aura mānasika śānti ke lie meḍiśana kī taraha istemāla karatehaiṃ
H
It may take a while for you to catch them because theyre subtle and quick The only way to see them is to stick with your original intention and keep yourself warned Okay the mind is going to leave so keep watch for how it does it At the same time work on ways to make the original intention a good one to stay with
E
kaletyādi
T12
tatsvabhāvaṃ hi bhajate dehāntaramupāśritaḥ
GK18
udyānanagarabodhimaṇḍarātridivasagaganadikpādagāminīśarīrakāyikadevatāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat
K09
asyāṃ hi paṭhyate aprameyākṣayāni cittānīti tadāha punaraparamityādinā kathaṃ ceti praśnaḥ uttaraṃ tasyetyādinā adhiṣṭhitamiti na kadācinna sthitamanādinidhanamityarthaḥ dharmatayeti bhāvaḥ ata eva saṃskṛtalakṣaṇābhāvād anirodhamanutpādamasthitam
T03