sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
atha śrījayasiṃhāntāṃ tatkīrtiṃ kalhaṇaḥ kaviḥ tato deśādidoṣeṇa tadabhāgyair athāpi vā kavir vāksudhayā kaścin nājijīvat parān nṛpān śrījainollābhadīne kṣmāṃ sampraty akṣati rakṣati jonarājābhidhas teṣāṃ udyato vṛttavarṇane
|
GK23
|
na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ
|
GP10
|
tasyāḥ pārśvāṅgulermadhye sthānamardhāṅgulaṃ matam
|
T14
|
apauruṣeyo vedaścaturvidhaḥ ṛgyajuḥsāmātharvabhedāt
|
GS26
|
yavanais sūhabhaṭṭo tha pratimānāṃ nirākṛtau
|
GK23
|
lam de nyid du zhugs par gyur to
|
T
|
ina bhutahā sthaloṃ para dekhe jāne vāle kathita bhūla prāyaḥ abhautika huā karatehaiṃ
|
H
|
When O monks an untaught worldling says that in the great ocean there is a pit he speaks about something unreal and not factual
|
E
|
dpa bo nyid kyi pho brang na
|
T
|
oṃ āḥ huṃ śrīvajrasattvagurave namaḥ
|
T02
|
pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha
|
GE09
|
abdhāturbījaṃ snehayati
|
GSP33
|
atha ṣaṭka svarūpeṇa nigraha
|
GSP30
|
manaḥ śubham ity aśubham iti ŚsP II
|
K02
|
isa taraha se logoṃ kā socanā hai lekina āja yaha masalā āja yahāṃ uṭhā hai usameṃ pīṭha ke nirdeśa hai aura sattāpakṣadvārā diyā gayā āśvāsana hai
|
H
|
kṣipram abhirucitaṃ bhojanaṃ brāhmaṇebhyo dīyatām iti
|
T09
|
mātram añjasaiva viśvasṛjo rūpam tattu na cakṣuṣā grāhyam manasā tvakalmaṣeṇa sādhanāntaravatā gṛhyate na cakṣuṣā gṛhyate nāpi vācā manasā tu viśuddhena iti śruteḥ na hyarūpāyā devatāyā rūpamupadiśyate na vā māyā The Vākyakāra also states thus The passage The
|
GSP33
|
tatsambandhādvodhaḥ
|
T03
|
caused by the impact was absorbed by the white scaives slipping
|
GK19
|
gnas nas phyung bai rjes su phyogs pai dge slong rnams dang gnas nas phyung bai rjes su phyogs pai yang rjes su phyogs pa rnams pho nyas bkug ste di skad ces bka stsal to dge slong dag khyed la ngas de skad ces bka stsal kyang thab krol dang
|
T
|
etatparaṃ brahmaṃ dhruvamamalamabhayamatra sarveṣāṃ guṇadharmāṇāṃ pratipralayaḥ etatprāpya sarvāyāsaiḥ sarvabandhanairanādikālapravṛttarāgadveṣaviyukto mukto bhavati etadarthaṃ brāhmaṇā dayitaputradāradhanasambandhamapahāya guruśuśrūṣāparāḥ śarīramaraṇyeṣu yātayanti
|
GSP31
|
da sarvajanaṃ me śabdo vaśam ānayāgnivāmalocaneti mahāgaṇapatividyā pratyūhaśamanī praṇavo namaḥ śivāyai praṇavo namaḥ śivāyeti dvādaśārṇā śivatattvavimarśinī vidyā praṇavaḥ kāṣṭamadakṣaśrutibindupiṇḍo bhṛguṣoḍaśo māṃ pālayadvandvam iti daśārṇā mṛtyor api mṛtyur eṣā vidyā
|
GR13
|
tathā hi nānyaḥ pṛthivīdhātur anyo nutpādaḥ
|
K02
|
samam anyat padakesarapuccheṣu jvalanadahanakaṇadhūmāḥ
|
GS41
|
saptajaptvā siddhārthakāṃ grāme vā nagare vā kṣipet ye tatra vasanti te mṛtā iva svapante yāvat sūryodayam striyaṃ puruṣaṃ vā vaśīkartukāmo yasya yato bhāge gṛham tāṃ diśābhimukhaṃ vikāleṣṭasahasraṃ japya svapet darśanaṃ deyam evaṃ divasāni sapta vaśo bhavati
|
XX
|
nānabhrakā devāḥ prajānanti
|
K03
|
Ap
|
GS40
|
mṛtyuṃ pāśadharaṃ dṛṣṭvā daṇḍī provāca vismitaḥ daṇḍy uvāca kim atra vīkṣase mṛtyo daṇḍinaṃ mṛtyur abravīt mṛtyur uvāca śvetaṃ netum ihāyātas tasmād vīkṣe dvijottamam brahmovāca tvaṃ gacchety abravīd daṇḍī mṛtyuḥ pāśān athākṣipat
|
GP11
|
uttarakurūṇāṃ niyatāmāyurvarṣasahasram
|
T07
|
mahāsudarśano GBM dharmyāt prāsādād avatīrya sauvarṇe bhadrāsane niṣaṇṇo tha strīratnaṃ yena rajā mahāsudarśanas tenopasaṃkrāntam upasaṃkramya rājño GBM mahāsudarśanasya pādayor nipatya rājānaṃ mahāsudarśanam idam avocat etāni devasya caturaśītiḥ strīsahasrāṇi
|
K14
|
nandini krandate śiśuḥ
|
GK21
|
te vā ete ulmuke udūhanti
|
GV03
|
And it was not long before King Brahmadatta placed the prince close to him in a position of trust
|
E
|
dei tshe mu stegs can gyi dge sbyong dang
|
T
|
sarakāra ne lībiyā ke nāgarikoṃ ko rokane ke lie bhāre ke sainikoṃ kā istemāla kiyā hai bhārata meṃ lībiyā ke rājadūta alīalaissāvī mīḍiyā meṃ bhī aisī khabareṃ āīṃ thīṃ ki karnala gaddāfī venejuelā jā rahe haiṃ venezuelā ke netā hyūgocāveza se karnala gaddāfī ke dostānā saṃbaṃdha haiṃ aura ve donoṃ milate julate rahate haiṃ
|
H
|
alpam alpam api hy etad dīyamānaṃ vivardhate
|
GE07
|
cakṣurādiḥ ātmaguṇaḥ
|
T05
|
These are the five kinds of loss There are these five ways of being consummate Which five Being consummate in terms of relatives being consummate in terms of wealth being consummate in terms of freedom from disease being consummate in terms of virtue being consummate in terms of views
|
E
|
vīryam ānandāsevitaṃ bhāvitaṃ bahulīkṛtam anuttarasamyaksaṃbodhaye saṃvartate
|
K14
|
cānādikālābhyāsāt doṣasātmanaḥ puṃsaḥ vipakṣotpattinairātmyadarśanotpatiḥ
|
T11
|
tamālamvya sthairyalābhāt sītāvāppavighātaḥ vihanyate aneneti vighātaḥ
|
GK19
|
tathaiva pratirūpatvāduttarasya kathaṃ na sā
|
T16
|
tadvipratipattinirāsārthaṃ parārthamuktam
|
T16
|
kāmasya puṣpavyatiriktamastraṃ bālyāt paraṃ sātha vayaḥ prapede
|
GK22
|
iti sammantrya viśvastajihmago mahmadaṃ tataḥ
|
GK23
|
पचय वभवमइ
|
GK16
|
sdom la
|
T
|
na śraddhatte janaḥ prāyaḥ prītipreṅkholitāśayaḥ
|
T09
|
dakavijanena
|
K01
|
Vaidya RP
|
K08
|
gandhatvādyavyatirekāt gandhādīnāmapratiṣedhaḥ
|
GSP29
|
sannihitapratyo na bādhito bhavati
|
GSP28
|
ṣidhu gatyām
|
T02
|
sarvatrisāhastrāṇi
|
T04
|
prātipadikasñjñāyām vakṣyati a i uṇ ṛ ḷk e oṅ ai auc pratyāhāre anubandhānām katham ajgrahaṇeṣu na ye ete akṣu pratyāhārārthāḥ anubandhāḥ kriyante eteṣām ajgrahaṇeṣu grahaṇam kasmāt na bhavati kim ca syāt
|
GS24
|
dvitīyo ṅkaḥ
|
GK20
|
kimarthaṃ no naravyāghra na rociṣyati rāghava
|
GE09
|
Very well then brahman in that case I will crossquestion you
|
E
|
atha yaṃ tṛtīyamuttarato juhoti
|
GV03
|
PB yad evāsāv udeti tan mukhaṃ ye abhito hanī tau pakṣau yan madhyamam ahaḥ sa ātmāgniḥ puccham
|
GV02
|
triṃśas sargaḥ
|
GSP35
|
gate siṃhagirau rājā cintayan manasi kṣaṇam piṇḍayajñe ca dāneṣu mano dadhre punaḥ punaḥ yajñādīnāṃ phalaṃ dhyāyan mantriṇā ca purodhasā valadevena vipraiśca mantrayāmāśca pārthivaḥ mantrayitvā tato rājā tadānīṃ brāhmaṇaiḥ saha
|
GK19
|
kiṃ sattāyuktasya
|
GSP32
|
ataḥ māṃsa peśiyoṃ ko hī māṃsadhātu māna lene para inameṃ sthita dhātu jisameṃ ki poṣya aura poṣaṇa aṃśa rahatā hai kā bhī samāveśa ho jātā hai ataḥmāṃsa peśiyāṃ hī māṃsadhātu haiṃ
|
H
|
na hyanyadīyajñānam aparo paradarśanaḥ saṃvedayate jñānād avyatiriktaś ca paramārthataḥ pratibimbātmakalakṣaṇāpohaḥ tataś ca vaktṛśrotror dvayor api kasyacid ekasya saṅketaviṣayasyārthasyāsiddheḥ kutra saṅketaḥ kriyate gṛhyate vā na hyasiddhe vastuni vaktā saṅketaṃ kartumīśāno pi śrotā gṛhītumatiprasaṅgāt
|
T04
|
glang po che ni
|
T
|
Aromas disintegrate
|
E
|
sa tatra bhavati brahmā mahābrahmā tasyaikākina utkaṇṭhotpadyate aratiḥ sañjāyate aho vatānyepi sattvā ihopapadyeran tasya ca cittābhisaṃskārādanye pi sattvā āyuḥkṣayādyāvatpuṇyakṣayād dvitīyād dhyānāccyuttvā prathama eva dhyāna upapadyante evametāni trīṇi dhyānāni vivṛttāni bhavanti
|
T06
|
aci ity etat tv anuvartata eva
|
GS24
|
And what is nutriment what is the origin of nutriment what is the cessation of nutriment what is the way leading to the cessation of nutriment There are these four kinds of nutriment for the maintenance of beings that already have come to be and for the support of those seeking a new existence
|
E
|
The distress that arises when one regards as a nonacquisition the nonacquisition of forms cognizable by the eye agreeable pleasing charming endearing connected with worldly baits or when one recalls the previous nonacquisition of such forms after they have passed ceased changed That is called household distress
|
E
|
cakṣuṣeti kena śabdān iti śrotreṇeti kenānnarasān iti jihvayeti kena karmāṇīti hastābhyām iti kena sukhaduḥkhe iti śarīreṇeti kenānandaṃ ratiṃ prajātim iti upastheneti kenetyā iti pādābhyām iti kena dhiyo vijnātavyaṃ kāmān iti prajñayaiveti brūyāt
|
GV04
|
turaṅgagaruḍau tārkṣyau nilayāpacayau kṣayau
|
GS25
|
agara mānyavara maṃtripariṣad ke phaisaleṃ kī una śartoṃ ko pūrā nahīṃ karatī hai to merā sujhāva hainetā sadana ke mādhyama se ki vālṭaragaṃja aura bastī kī jo mile haiṃ jinhoṃnebaiṃka se lona liyā hai ḍerha karora to yaha paisā sarakāra kā hai usako ṭeka ovara karaliyā jāya to niścita taura se bastī aura vālṭaragaṃja kī mileṃ vaha calāne keliye taiyāra ho jāyeṃgeṃ
|
H
|
tathā cedakṣīṇapuṇyaḥ syāt
|
T07
|
tathā hi sa ṣaḍāyatanaṃ na samanupaśyati yatra śikṣate sparśe na śikṣate tat kasya hetoḥ
|
K02
|
tasya sarpirāsecanaṃ kṛtvā
|
GV03
|
te saṃlakṣayantiadyāyuṣmatā panthakena mahājanakāyaḥ prasādito bhaviṣyati te na ṣaknuvantyāyuṣmantaṃ panthakaṃ saṃmukhamapriyaṃ praṣṭum taiḥ paścācchramaṇaḥ pṛṣṭaḥ āyuṣman adya āyuṣmatā panthakena kiṃ mahājanakāyo na prasādito vā prasāditah
|
K10
|
jānukau kurpare yojya vikṣepo guhyamadhyataḥ
|
GR13
|
dvādaśyāṃ vāsudevāya pavitrāropaṇaṃ smṛtam
|
GSD36
|
iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānaṃ dadāty annam annārthikebhyaḥ pānaṃ pānārthikebhyo mālyaṃ mālyārthikebhyaḥ gandhaṃ gandhārthikebhyo vilepanaṃ vilepanārthikebhyo vastraṃ vastrārthikebhyaḥ śayyāsanaṃ śayyāsanārthikebhyo yāvad anyatarānyatarāṃ manuṣyakāṃ
|
K05
|
tathā śalyasamo nāsti hayayāne ha kaś cana vīryataḥ sārataś caiva yogataḥ karmato rthataḥ so yam abhyadhikaḥ pārthād bhaviṣyati ratho mama samudyātuṃ na śakṣyanti devā api savāsavāḥ evaṃ kṛte rathastho haṃ guṇair abhyadhiko rjunāt
|
GE07
|
guravaḥ laghavaḥ guravaḥ ādau gurūn dviguṇīkṛtya nyastavyāḥ madhye varṇāḥ dviguṇitavyāḥ laghavaḥ ghaṭitavyāḥ ante miśritavyāḥ anena saptapañcāśanmātrāḥ syuḥ mātrāsaṃkhyā puṇyamajāyata yanme jinasya vidyāmimāṃ prasādayataḥ tatparamārtheḥ paramaṃ jagato vidyāṃ prasādayantu
|
T12
|
idam ucyate asaṃskṛtam asaṃskṛtena śūnyam akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā iyam ucyate asaṃskṛtaśūnyatā tatra katamā atyantaśūnyatā yasyānto nopalabhyate tad atyantam atyantena śūnyam akūṭasthāvināśitām upādāya tat kasya hetoḥ
|
K03
|
śastreṇa na kṣaṇyate
|
K09
|
shes ldan dag
|
T
|
evaṃ sa eva tasya saṃgrāmasya vijayo babhūva
|
T09
|
inakā kāraṇa ina pratīkoṃ kī vyāpakatā hī mānī jāegī uṣā rātri pṛthvī nadiyāṃ ādi aba taka hamāre sātha haiṃ tathā sṛṣṭi ke anta takaraheṃgeḥ ataḥ unake vilupta hone kī āśaṃkā nahīṃ hai vijñāna unakā tatvagataviśleṣaṇa kara sakatā hai parantu manuṣya se inakā jo bhāvagata sambandha hai isakotoḍanā vijñāna ke lie duṣkara hai
|
H
|
aninasmangrahaṇānyarthavatā cānarthakena ca tadantavidhiṁ prayojayanti
|
T02
|
SC has viśeṣeṇa śāsitānā dharṣitānām
|
GK19
|
pitṛmedhaḥ atha pitṛmedhaṃ vyākhyāsyāmaḥ atha anteṣṭipitṛmedhaṃ vyākhyāsyāmaḥ dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam vṛkṣavarjite deśe dahananidhānaṃ kartavyam iti brāhmaṇenoktam
|
GV06
|
slad du khyeui ming nyi mai mu khyud ces bgyi
|
T
|
prāptistvanayoḥ saṃyoga eva kasmānna bhavati tatrāsyā asaṃyogatvāyānyāyutasiddhirvaktavyā tathā ca saivocyatāṃ kimanayā paramparāśrayadoṣagrastayā na cānyā saṃbhavatītyuktam yadyucyetāprāptipūrvikā prāptiranyatarakarmajobhayakarmajā vā saṃyogaḥ yathā sthāṇuśyenayormallayorvā
|
GSP33
|
mya ngan dang
|
T
|
For harm lord
|
E
|
ākāśadhātur ākāśadhātunā śūnyaḥ
|
K02
|
How then Lord should the six quarters be worshipped in the discipline of the noble
|
E
|
idam avocad bhagavān
|
K10
|
ekameva baliṃ baddhvā jagāma harirunnatim
|
GK22
|
rang dbang med pa las
|
T
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.