sentences
stringlengths
1
18.1k
label
stringclasses
76 values
wa ra na sii grong mi gtso bo rnams kyi
T
dṛṣṭvā prārthayedanayā gāthayā vajracittadharaḥ śrīmāṁstrivajrābhedyabhāvitaḥ
K14
eka ko dūsare se alaga nahī kiyā jā sakatā yahāṃdūsarī bāta mahattvapūrṇa ho jātī hai
H
na hi kadācidapyayamapūrvaṃ paśyati laukikaḥ puruṣaḥ
GSP29
You see this in other people and it should remind you that youre going to have to face those same issues someday yourself
E
ṛṇatrayasambandhasyātyantāsambhavāt brahmacaryādeva pravrajet iti śrutiviruddhatvāt so ta eva brahmacaryātpravrajati yamicchettamāvaset ityādismṛteraviruddhatvācca arthavādānāṃ ca kāryaśeṣatvāt tataśca padārtho pyevaṃ grahītavyaḥgṛhastho jāyamānaḥ pūrvavāsanayā gārhasthyaṃ praviṣṭaḥ
GSD37
prakāṇḍapaṇḍita āsīditi yadā sa sūtreṣu kāmatyāgaṁ binā arthāt rāgasya vargīkaraṇaviṣaye likhitāni katipayasūtravacanāni apaśyat tathā tadavagantum utkaṭajijñāsayā praṇidhānamakarot tasmin kāle ḍākinībhirbhaviṣyavāṇī kṛtā yad etad aoḍiyānajñānaṁ ḍākinībhyaḥ prāptuṁ śakyate
T16
Keep an eye out for how to do things more efficiently
E
kuryātsamyak sandhilepaṃ tadūrdhvaṃ ca puṭellaghu
GS40
dvau dvau modakau dadāti dviśaḥ
GS24
śuddho ntar mama yo
GR14
yamadharmeṇa yatayaḥ prāpnuvanty uttamāṃ gatim
GE07
karuṇādbhutaśāntaiś ca navanāṭyarasair yutam
T02
jo bhī ho hamane jo kuchabhī kiyāhai isameṃ koī saṃdeha nahīṃ ki jo prathāeṃ ādateṃ aura prakriyāeṃvikasita huīhaiṃ unakā vikāsa mukhya rupa se āpake kuśala aura maiṃ to kahūṃgā ki barī sūjhabūjhase isa sabhā kā mārgadarśana karane ke kāraṇa huā hai
H
gamo dyūtaprabhede syādaparyālocitedhvani
T17
tadarthajñāpakatvajñānārthameva kvacidvarṇakramasvaraviśeṣāṇāmupayogaḥ ata eva varṇalopādau kuśamānayeti sakārasandehe lipāvuccāraṇe vā hastakarasandehe pi vākyārthabodhaḥ nanu kramikapadavattvaṃ vākyatvam na cātra padakramaḥ anuccāryamāṇatayoccāraṇādhīnasya yugapadanumīyamānatayā budyadhīnasya vā tasyābhāvāditi cet
GSP29
yasya jñāne rucistena śrotavyaṃ yogamuttamam
K08
kṛtvā svapāpaṃ nikhilaṃ vimokṣyāmo na saṃśayaḥ svadeśāṃśca gamiṣyāmo bhavacchāsanato vayam sūta uvāca ityevaṃ prārthitastaistu gautamena maharṣiṇā sthitosau śaṃkaraḥ prītyā sthitā sā ca saridvarā sā gaṃgā gautamī nāmnā liṃgaṃ tryaṃbakamīritam khyātā khyātaṃ babhūvātha mahāpātakanāśanam
GP12
If the community wants to carry out a transaction against the pupil censure guidance banishment reconciliation or suspension the mentor should make an effort How can the community not carry out that transaction against my pupil or else change it to a lighter one But if the transaction censure suspension is carried out against him the mentor should make an effort How can my pupil behave properly lower his hackles mend his ways so that the community will rescind that transaction
E
Once more monks we may have a goodly thoroughbred steed which is stirred neither at the sight of the goadsticks shade nor when his coat is pricked nor yet when his flesh is pierced by the goadstick but when he is pierced to the very bone he is stirred feels agitation What task I wonder will the trainer set me today
E
khedayaty api sānandaṃ tṛṣṇā kṛṣṇeva śarvarī kuṭilā komalasparśā viṣavaiṣamyaśaṃsinī dahaty api manāk spṛṣṭā tṛṣṇā kṛṣṇeva bhoginī bhinatti hṛdayaṃ puṃsāṃ māyāmayavidhāyinī daurbhāgyadāyinī dīnā tṛṣṇā kṛṣṇeva rākṣasī
GSP35
dṛṣṭvā taṃ dārakaṃ saumyaṃ naiva tṛptiṃ samāyayau
K14
sūryādibhir anukūlais tad udayavargaiś ca tatsiddhiḥ nīcasthā grahavijitā ravyabhibhūtā viraśmayo hrasvāḥ bhujagā iva mantrahatā bhavanty akāryakṣamā lagne yeṣāṃ game navamapañcamakaṇṭakasthāḥ saumyās trītīyaripulābhagatāś ca pāpāḥ
GS41
proktā lakṣaṇataḥ samyagbhiṣak tāśca vibhāvayet
GS40
Any consciousness whatsoever that is past future or present internal or external blatant or subtle common or sublime far or near every consciousness is to be seen as it actually is with right discernment as This is not mine
E
The German Romantics may be dead and almost forgotten but their ideas are still very much alive
E
bus pa de gnyis jig rten thar pai don du btang
T
taṃ namāmi daśabalavaravaktram
T01
anājñātamājñāsyāmīndriyam
K05
kathaṃ saraṇaṃ kati saraṇāni kimarthaṃ saraṇaparīkṣā yadrūpān rāgadveṣamohānāgamya śastrādānadaṇḍādānakalahabhaṇḍanavigrahavivādāḥ saṃbhavanti tadātmatopi tatsambandhatopi tadbandhatopi tadanubandhatopi tadānukūlyatopi tadanvayatopi saraṇaṃ draṣṭavyam
XX
muṣṇāmy anyāsāṃ bhagaṃ
GV00
mucyate janavādebhyastasmāt pāpān na mucyate
GR13
I go to Venerable Gotama as refuge and to the Dhamma and to the assembly of monks
E
hrasvadīrghavyavahārayoranyathānupapattiśca pramāṇam
GSP32
iv
T11
isa sambandha meṃ ullekhanīya hai ki dhāna upaja ko prāmāṇika bīja unnatainapuṭsa kā upayoga bhūmi kī urvarā śakti aura phasala kī caukasī prabhāvita karatīhai
H
tasya bhāvasyānurūpavastuno nāśamādiśet
GS41
duryodhanaḥ
GK20
satrāgāratathānityaṃ śobhāpayati medinīm
XX
pārṭī pravaktā raviśaṃkaraprasāda ne kahā jisataraha se kāṃgresapoṣita bhraṣṭācāra deśa para prabhāvī hai aura deśa ke lie nirṇāyaka varṣa sābita hoṃgeṃ agara ye sthiti banī rahī to meṃ bhājapā ke aguvāī meṃ enaḍīe sarakāra keṃdra meṃ vāpasa āegī
H
taddhvajaṃ tu samādāya prādakṣiṇyakrameṇa vai parītya mandiraṃ paścātpraviśyābhyantaraṃ punaḥ devasya pādamūle tu nyasya puṣpāñjaliṃ dadet kṣamāmantraṃ samuccārya daṇḍavatpraṇamedbhuvi phalaśrutiḥ evaṃ yaḥ kurute bhaktvā viṣṇorutsavamādarāt
GR14
triratnabhajanotsāhaṃ dhṛtvā yāyuḥ sukhāvatīm
K08
ataḥ svato bhinnasyopādānakāraṇasyātrāpekṣā
GSP35
yuganaddhakāyaḥ
T17
dei tshe dei dus kyi rgyal po thams cad sgrol zhes bya bar gyur pa gang gis dge sbyong dang bram ze dang bkren pa dang phongs pa dang mdza bo dang nye du dang gnyen bshes dang zho shas tsho ba rnams la sbyin pa rnam pa du ma dag byin bsod nams dag byas pa de
T
tatra yuktā adhyetāsmahe
GS24
bāvajūda isake yaha akelā lekhakathā jisane itane bare paimānepara bhāratīya saṃsqati kā mahābhārata likhā aurayaha nayā mahābhārata premacaṃda ekaekakahānī ekaeka upanyāsa dvārā racarahe the isalie premacaṃda para carcā karate samayaunake viśvavyāpī mahatvaaura bhāratīya sāhitya ko dhyāna meṃ rakhate hue premacaṃdake antarvirodha kī carcā kī jānī cāhie
H
śuklā raktā pītā kṛṣṇā caulkā dvijaādivarṇaghnī
GS41
homānte ca baliṃ dattvā trailokyamākarṣayet kṣaṇāt
T02
aṅga tāvat sārathe kṣipraṃ bhadraṃ yānaṃ yojaya
K01
saṃskārā anātmīyato manasikartavyāḥ saṃskārā anāśvāsikato manasikartavyāḥ saṃskārā vyābādhato manasikartavyāḥ tac cānupalambhayogena sarvākārajñatāpratisaṃyuktena cittotpādena vijñānam anityato manasikartavyaṃ vijñānaṃ duḥkhato manasikartavyaṃ vijñānam anātmato manasikartavyaṃ
K02
dhātā vidhātā paramota saṃdṛk prajāpatiḥ parameṣṭhī suvarccāḥ stomāṃś chandāṃsi nivido ma āhur etasmai rāṣṭram abhi saṃ namantām abhy ā vartadhvam upa sevatāgnim ayaṃ śāstādhipatir no astu asya vijñānam anu saṃ rabhadhvam imaṃ paścād anu jīvātha sarve
GV04
madhvapāyayata svacchaṃ sotpalaṃ dayitāntike
GK19
bu thon bu btsas pa gang
T
Yet once these ideas were introduced into the Buddhist tradition they gained the stamp of authority and have affected Buddhist practice ever since
E
baniyā maulavī sāhaba āpa jāte kahā haiṃ calie hamārā phaisalā thāne meṃ hogā maiṃ eka na mānūgā kahalāne ko maulavī dīnadāra aise banate haiṃ ki devatā hīhaiṃ para ghara meṃ cīja rakha kara dūsaroṃ ko beīmāna banāte haiṃ yaha lambī dārhīdhokhā dene ke lie barhāyī hai magara maulavī sāhaba na rūke
H
saṃnipāte tathā vāte tridoṣe viṣamajvare
GS40
lekina eka bāta hai merā larakā javāhararājī ho jāe taba hai vaha larakā barā akkhara hai aura gāya ko pyāra bhī bahutakaratā hai seṭha ne samajhā yaha kucha aura paise pāne kā bahānā hai bole acchā do sau pācalenā calo do sau sāta sahī para gāya lāo to dūdha pandraha sera pakke kī śartahai
H
sīmaṃ
T17
tasyaiṣa vyabhicārasya nihnavaḥ samyag ucyate
GSD36
gomārī gomārīnāmikā vallī veṇupatrasamacchadā tasyā mūlaṃ samāsādya śastaḥ sūto nibadhyate triśūlī triśūlākārapatrā yā śamyākaphalavatphalā triśūlīti samākhyātā vikhyātā rasabandhane rutasī rutasīpatravatpatraphalā sā kṣīrakandayuk
GS40
tat kutaḥ punar bhagavan nirdiśyate ayaṃ srotaāpanno yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho yan tathāgato rhan samyaksaṃbuddhaḥ bhagavān āha na khalu subhūte asaṃskṛtaṃ bhāvayati api tu lokavyavahāraṃ pramāṇīkṛtyocyate na punaḥ paramārthena śakyā prabhāvanā tat kasya hetoḥ
K03
aparaḥ keśavasyāyaṃ prādurbhāvo mahātmanaḥ vikhyāto māthure kalpe sarvalokahitāya vai yatra śālvaṃ ca caidyaṃ ca kaṃsaṃ dvividam eva ca ariṣṭaṃ vṛṣabhaṃ keśiṃ pūtanāṃ daityadārikām nāgaṃ kuvalayāpīḍaṃ cāṇūraṃ muṣṭikaṃ tathā
GP11
uttaramārge spaṣṭamayūkhāḥ śāntikarās te tan nṛpatīnām hrasvaśarīrā bhasmasavarṇā doṣakarāḥ syur deśanṛpāṇām nakṣatrāṇāṃ tārakāḥ sagrahāṇām dhūmajvālāvisphuliṅgānvitāś cet ālokaṃ vā nirnimittaṃ na yānti yāti dhvaṃsaṃ sarvalokaḥ sabhūpaḥ
GS41
gal te grub na de lta na legs
T
tathāca vasiṣṭho piucchiṣṭamagurorabhojyam ityādi prasādhanaṃ alaṃkāraḥ śeṣaṃ prasiddham upasaṃgrahaṇasyedānīṃ pratiprasavamāha viproṣyopasaṃgrahaṇaṃ gurabhāryāṇām viproṣya pratyāgatena gurubhāryāṇāmupasaṃgrahaṇaṃ kāryam nānyadā
GSD37
lha
T
adhastāt tu kṣālanam
GSD36
And on that occasion Ven Saṅgāmaji had arrived in Sāvatthī to see the Blessed One His former wife heard Master Saṅgāmaji they say has arrived in Sāvatthī Taking her small child she went to Jetas Grove On that occasion Ven Saṅgāmaji was sitting at the root of a tree for the days abiding
E
āṣṭrapati keabhibhāṣaṇa para carcā svataṃtratā aura svataṃtra bhāratake saṃvidhāna ke lāgū hone sepūrva gavarnara jaranala ke abhibhāṣaṇa para vidhānamaṃḍalake sadanoṃ dvārā carcā kiye jāneke viṣaya meṃ koī vyavasthā nahīṃ thī
H
etāḥ kiṃ vā hariṣye svayam atha pihitāḥ samyag anviṣya nīvīḥ
GK19
bhagavatāṃ buddhanetri
K05
tathā hi subhūte mārgo mārgeṇa śūnyaḥ
K03
sarvaupadhāśuddhān mantriṇaḥ kuryāt
GS38
saptaṣaṣṭikarā hyete nāmato bhihitā mayā
GK18
This is why the Buddha stressed the principle of heedfulness all the time
E
yatrotsahantīyo śrāddhāyo kulakuladhītāyo upasaṃpādīyanti
K01
pūjāṃ kuryāṃ
K10
tayor mahānāmā kṛṣikarmāntānuṣṭhāne atyartham abhiyuktaḥ
K01
blud do la blud do blud do
T
bdag ka tyai bu nog can gang na ba der mchis te mchis nas ka tyai bu nog can la di skad ces btsun pa ka tyai bu jig rten gyi las kyi gnas dang bzoi gnas tha dad pa gang dag yin pa di lta ste phreng rgyud pa dang smyug ma mkhan dang gdan pa dang
T
te ca viṃśatidhā
XX
tasmā prakāśana parośilakhā chādyagopanaṁ
K12
hārī kirīṭī hemābhaḥ sarvābharaṇabhūṣitaḥ
GE07
karmanāmadheyatve āghāre pṛthaksaṃkalpābhāvenollekhaviśeṣaprayojanāsaṃbhavāt vaiyarthyam kathañcidagnihotrapade tatsaṃbhave pi ubhayatrotpattivākye karmaṇaḥ karaṇatvāddvitīyānupapattirapi sarvathāpadena sūcitā somanāthamatakhaṇḍanapūrvakaṃ sānnāyyoddeśena saṃskāravidhānamitipakṣāntarasya nirūpaṇam
GSP28
śīlapāramitāyāṃ pratiṣṭhāpayati
K03
matsyakumbhīnakrādisaṃsāraṃ tadgirāmbhasi
T09
tatprayuktānāṃ tv abhiyogānām ānulomyena grahaṇam
GS39
suptvā bhuktvā kṣutvā snātvā pītvā ruditvā cācāntaḥ punarācāmeddvi iti
GSD37
Then its not proper for you to assert that Whatever a person experiences pleasure pain or neither pleasure nor pain all is caused by what was done in the past
E
tasmāttarhītyādi
T03
kāyena kurute pāpaṃ manasā sampradhārya ca anṛtaṃ jihvayā cāha trividhaṃ karma pātakam kāyena trividhaṃ caiva vācā caiva caturvidham manasā trividhaṃ nityaṃ daśādharmapathāṃs tyajet kāyena manasā buddhyā kevalairindriyairapi
GK22
phyogs gcig tu dug nas
T
di lta ste sdug bsngal dang
T
tathā ca vyarthaviśeṣaṇatvam
GSP32
yenetyādivṛttigranthaṃ vyācaṣṭeabhivyaktenetyādi abivyaktena ata eva sphuratā pratipattṝṇāṃ pratyakṣaviṣayeṇa nimittenetyantaṃ yenetyasya vyākhyānam mahākavitvagaṇaneti pratipattṝṇāmādau rasasyānubhavastataḥ pratibhāyāstato mahākavitvagaṇaneti bhāvaḥ
GK16
yathāśāstraṃ viharatas svakarmasu sa sajjanaḥ
GSP35
tatsaṃkṣobhāt kṣate sāsram āyāsāc cātirug bhavet
GS40
praśāsanika adhikāriyoṃ ne dabe svara meṃ carcā kī kipūrva sūcanā hone ke bāda bhī ve śahara kī kānūnavyavasthā kā durusta karane kekāma meṃ isalie pichara gaye kyoṃki ve maī kī dillī kī iṃkā railī ko saphalabanāne kekāma meṃ juṭe the
H
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna
GSP33