sentences
stringlengths
1
18.1k
label
stringclasses
76 values
This is why as the mind begins to settle down one of the big issues youve got to deal with is the range of different voices in the mind that get in the way
E
tatratyā grāmīṇās tām eva bheḍadevīṃ manyamānā bheḍadevīśabdenākārayantaḥ pūjayanti
GK23
mahāmudrāhṛdayam
T16
soma prātaḥsavana
GV02
Suppose theres a pain in your hip or in your knee Think of the breath going through the hip through the knee all the way out through the toes as you breathe in and out into the air as you breathe out
E
akṣamāvān paraṃ doṣair ātmānaṃ caiva yojayet atṛṇe satṛṇā yasmin satṛṇe tṛṇavarjitā mahī yatra tasmiñśirā pradiṣṭā vaktavyaṃ vā dhanaṃ tatra atogarīyaḥ kiṃ nusyād aśarma narakeṣvapi yat priyasya priyaṃ kartum adhamena na śakyate
GK22
śaśinam uditaṃ lekhāmātraṃ namanti na cetaraṃ gaganasaritaṃ dhatte mūrdhnā haro na nagātmajām
GK22
atra hyutprekṣāyāstadbhāvādhyāroparūpāyā anuprāṇakaṃ sādṛśyaṃ yathopakrāntaṃ tathā nirvāhitamapi vipralambharasapoṣakameva jātam tattu lakṣyaṃ na darśitamiti sambandhaḥ pratyudāharaṇe hyadarśite pyudāharaṇānuśīlanadiśā kṛtakṛtyateti darśayatikiṃ tviti
GK16
stobs kyis bsgyur bai rgyal gyur cing
T
R MY explains it as naśyanti kṣīyante K also MY says pratisāriteti
GK19
jālādivat samūhasyetyarthaḥ
GR13
dhyānasukhavihārair vihariṣyāmaḥ nirmitakāv avocatā saṃgāyiṣyāma vayam āyuṣmanto na vivadiṣyāmaḥ avivādaparamo
K08
i anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ ii kiṃ pratyayasya cittaṃ smaraty āhosvid viṣayasyeti grāhyoparaktaḥ pratyayo grāhyagrahaṇobhayākāranirbhāsas tajjātīyakaṃ saṃskāram ārabhate sa saṃskāraḥ svavyañjakāñjanas tadākārām eva grāhyagrahaṇobhayātmikāṃ smṛtiṃ janayati
GSP34
And the fact that he is one who desires the Dhamma endearing in his conversation greatly rejoicing in the higher Dhamma higher Discipline is a quality creating a protector Then again the monk keeps his persistence aroused for abandoning unskillful qualities and for taking on skillful qualities
E
isabīca jāpāna ne aṭamika reḍieśana ke saṃkaṭa kā mukābalā karane ke lie amerikā aura aṃtarrāṣṭrīyaurjāejeṃsī āīeie se madada māṃgī
H
yat api ucyate aṇmayaṭoḥ ca vipratiṣedhānupapattiḥ mayaḍutsargāt iti mā bhūt vipratiṣedhaḥ purastāt apavādāḥ anantarān vidhīn bādhante iti evam aṇañam bādhiṣyate mayaṭam na bādhiṣyate kimartham vikārāvayavayoḥ yugapadadhikāraḥ vikārāvayavayoḥ uktam kim
GS24
vividhā ratnamālebhyo vividhā ratnasambhavā
K12
atāpaṃ
T05
mitrābahumitrā sakhī vā
GV06
But what is your teachers teaching
E
vaśirājamaṇiratnamayapadmagarbhe anekadivyaratnavastrasuprajñapte
K09
bahuparijanāḍhyāya cintāmaṇisarupiṇe
K08
pṛṣṭīr me rāṣṭram udaram aṃsau grīvāś ca śroṇyau ūrū aratnī jānunī viśo me ṅgāni sarvataḥ nābhir me cittaṃ vijñānaṃ pāyur me pacitir bhasat ānandanandā āṇḍau me bhagaḥ saubhāgyaṃ pasaḥ lomāni prayatir mama tvaṅ mā ānatir āgatiḥ māṃsaṃ mā upanatir vasv asthi majjā mā ānatiḥ
GV00
pichale ekasāla meṃ cāṃdī kī kīmata carha cukī hai aura yaha abataka ke uccatama stara lara prati auṃsa ke āsapāsa pahuṃca cukī hai isase pahale meṃ cāṃdī kī kīmata lara prati auṃsa para pahuṃcī thī cūṃki sone kī kīmata uccatama stara para pahuṃca cukī hai isalie cāṃdī meṃ bhī bhārī uchāla jārī hai vaiśvika aniścitatā kebīca cāṃdī ko tulanātmaka taura para eka surakṣita niveśa mānā jātā hai
H
cīna meṃ rājanītika krāṃtikī hī bhāṃti sāṃskṛtika krāṃti meṃ bhī eka saṃyukta morcā hai
H
tathāpi ghaṭasya prāgabhāva iti kalpitasyaivābhāvasya ghaṭena vyapadeśo na ghaṭasvarūpasyaiva athārthāntaraṃ ghaṭād ghaṭasyābhāva iti uktottarametat kiñcānyatprāgutpatteḥ śaśaviṣāṇavadabhāvabhūtasya ghaṭasya svakāraṇasattāsambandhānupapattiḥ dviniṣṭhatvātsambandhasya ayutasiddhānāmadoṣa iti cenna
GV05
evaṃ caran suvikrāntavikrāmin bodhisattvo rūpārambaṇapariśuddhāvapi na carati evaṃ vedanāsaṃjñāsaṃskāravijñānārambaṇapariśuddhāvapi na carati tatkasmāddhetoḥ prakṛtipariśuddhaṃ hi tena rūpārambaṇaṃ parijñātam evaṃ vedanāsaṃjñāsaṃskāravijñānārambaṇaṃ parijñātam
K06
sāsravakāyavākkarmāṇi sāsravā vedanāsaṃjñāsaṃskāraskandhā iti sāsravo dharmaḥ
T07
ma yar moi dpyad gyis shig
T
bhagasyāstām anūvṛjau
GV00
mānavā ye mahātmānas tasmiṃs tretāyuge yuge
GE09
asminnantare yāvatīrbuddhakṣetrasāgaraparaṃparā avatīrṇastato nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamaguṇāḥ Gv samantabhadrabodhisattvasyaikasmin romavivare buddhakṣetrasāgaraparaṃparāḥ praticittakṣaṇamavataranti sma yathā caikasmin romavivare
K09
prasahya vṛttā mukhyāśca strīpuṃsāścāpuṃsakāḥ sarve maharddhikāścāpi uttamādhamamadhyamāḥ sarve laukikā cāpi ye mantrā lokapūjitā taiścāpyatha manaiśca mantraiścāpi mantrajāḥ bhāṣitā munimukhyaiśca sarve siddhyanti yogine
K12
kyi grong khyer stongs te ming lus par gyur ro zhes gsol cig lha bka bzhin tshal zhes mi des ma ga dhai rgyal po ma skyes dgrai ltar mnyan nas chas te rim gyis mnyan yod du phyin nas bcom ldan das gang na ba der song ste phyin pa dang bcom ldan das kyi zhabs gnyis la mgo bos phyag
T
kuṭhārikas taruskandham ivādhogamanonmukhaḥ ūrdhvārdhe lakṣaṇaṃ yasya nādhordhe lakṣaṇaṃ bhavet taṃ khaḍgaṃ madhyamaṃ prāhuḥ pravīṇamatayo budhāḥ ūrdhvīkṛtagrīvamaho mudhaiva kiṃ yācase cātakapota megham
GK22
gatayo vividhā hi cetasāṃ bahuguhyāni mahākulāni ca
T13
bya ba nas sems can dmyal ba rnams su btsos
T
sati iti tu satisaptamyaiva gatārthatvād anarthakam
GSP29
sataluja kī ghāṭī meṃ eka purānā pera thā jisakī ūṃcāī mīṭara se bhī adhikathī
H
bāhyādhyātmikayaśobhedātkīrtiḥ śloka iti dvayamuktam
T03
deveṣu bhoti marupati pūjanīyo
K14
sems can thams cad rab dga de
T
nirdoṣaṃ bahiḥsīmnā nayā bhītyā nayanam bhikṣūṇāṃ gaṇanam upadhivārikeṇa poṣadhe śalākācāraṇe supravṛttasyārdhvapade pyas khalantāyām uddeśaḥ saṃghasthāvirasya apratibalatve dvitīyasya
K01
viṣayasukhalavāśāpāśam āmucya citte tṛṇalavam iva jīrṇaṃ projjhya sadvṛttavantam pariṇativirasānāṃ karmaṇām ātmanaiva kṣitidhara iva tuṅgā rāśayaḥ saṃcitā bhūyo pi māṃ dhakṣyati proddhūtākulalolapiṅgalaśikho vahniḥ kathaṃ nārakaḥ
T09
kim utājñaḥ tato bhūtāni sarve janāḥ prakṛtiṃ puruṣārthavibhraṃśahetubhūtām api tāṃ yānty anusaranti tatra nigrahaḥ śāstrajñāno pi daṇḍaḥ satprasaṅgaśūnyasya kiṃ kariṣyati durvāsanāyāḥ prābalyatāṃ nivartayituṃ na śakṣyatīty arthaḥ satprasaṅgasahitasya tu tāṃ prabalām api nihanti santa evāsya chindanti manovyasanam uktibhiḥ BhP ity ādi smṛtibhyaḥ
GE07
It points out that the root of the problem lies not in the pleasures but in the passion for passion involves attachment and any attachment for pleasures based on conditions leads inevitably to stress and suffering in that all conditioned phenomena are subject to change
E
And the way of practice leading to the cessation of feeling is just this very noble eightfold path right view right resolve right speech right action right livelihood right effort right mindfulness right concentration
E
stable support like yourselves even as the earth sinks when
GK19
catvāri etāni yugani bhonti
T16
svābhāvikī paramāviṣṭatā kāyikī vācikī mānasī ceṣṭā
GR14
digvidikṣu cāsya udāraḥ kalyāṇakīrtiśabdaśloko bhyudgacchati tasyānyatareṇa bhūmyantareṇa rājñā guṇamāhātmyaṃ śrutvā duhitā dattā rājñā mahatā śrīsamudāyena pratīṣṭā kalyāṇakārī kathayati na tāvad ahaṃ bhāryopādānaṃ karomi yāvan na dhanopārjanaṃ kṛtaṃ
K01
śokopahataniśceṣṭā babhūvur hatacetasaḥ
GE09
tato nau savaṇiksārthā svasti ratnākaraṃ vrajet
K08
Rote therefore gave me permission to leave and arranged a car to take me to stay at Mrs
E
ekadā sa pitṛvyastaṃ rahaḥ śrīdattamabhyadhāt putra rājñaḥ sutāstyasya śūrasenasya kanyakā mayā cāvantideśe sā neyā dātuṃ tadājñayā tattenaivāpadeśena hṛtvā tubhyaṃ dadāmi tām tatastadanuge prāpte bale sati ca māmake yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi
GK21
subhūtirāha no hīdaṃ bhagavan
K06
catvāri yugma ekasminnekaṃ ca puramaṅgule sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule krodheśapuramekasmindvaye cāṇḍamiyaṃ ca vit saṃvartajyotiṣorevaṃ kalātattvagayoḥ kramāt śūrapañcāntapurayorniyatau caikayugmatā
GSP30
anena saptapañcāśanmātrāḥ syuḥ
T12
yatpunarityādi kena kāraṇena kena prayojanena bodhisattvaḥ sanmahāsatva ityucyate
T03
taṃ śaṅgaro bhyetya kare nigṛhya provāca vākyaṃ prahasan maharṣe
GP12
That is what the Blessed One said
E
teṣāṃ tīṣkṇabhadramandavaśena sāmnāhyam aupavāhyakaṃ vā karma prayojayet caturaśraṃ karmaaśvasya sāmnāhyam valgano nīcair gato laṅghano ghoraṇo nāroṣṭraś caaupavāhyāḥ tatraaupaveṇuko vardhamānako yamaka ālīḍhaplutaḥ pṛthugastrikacālī ca valganaḥ
GS38
kauna haiṃ yaha anāmikā anāmikā āpako pūcha rahī thī donoṃ hī bāra malayaja ṭāla gayā thā
H
tat sādhivāsetyādi
K10
zhes lung bstan to
T
tanvate saṃsṛtiṃ citrāṃ karmamāyāṇutāmayīm
GSP30
brahmovāca
GP11
na tathāgate vijñānadhātudharmatopalabhyate
K02
je proṣṭhapadānām
GS24
yaha bhṛṃga komala śākhāoṃ para aṇḍe detā hai jo ki bāda meṃśiśuavasthā ā jāne para paudhe ke tane ko andara se kutarakara nukasāna karatā hai
H
annam annārthibhyo dīyatāṃ pānaṃ pānārthibhyaḥ tatrācāmena parisravamāṇena gartaḥ kṛtaḥ yatrāsau taptaḥ śītībhavati anavataptaḥ anavatapta iti sajñā saṃvṛttā tasyācāmena taṇḍulāmbunā ca dvādaśavārṣikeṇa saṃpūryamāṇasya vṛddhiḥ saṃvṛttā tata iyaṃ mukhena nadī prasṛtā
K01
atriśreṣṭhāni gotrāṇi yaś cakāra mahātapāḥ
GP11
nar dei mig sngon ji lta ba bzhin du gyur to des smras pa dge byed de nyid nga yin te nu bo shos sdig byed kyis di lta bui gnas skabs su byas so des smras pa gzhon nu dge byed de kho na khyod yin par ci mngon des kyang bden pa gsol bar brtsams te
T
jāpinaḥ sarvakarmeṣu prayuktasyāpyamoghavām nāmnā buddhāsano nāma mahāmudrā prakatthyate vistaraḥ sarvatantreṣu paṭhyate tāṃ nibodhata yaṃ baddhvā jāpinaḥ sarve niyataṃ bodhiparāyaṇāḥ kaḥ punaḥ siddhikāmānāṃ bhogālipsaparāyaṇam pūrvava caukṣasamācāraḥ sthitvā ca prāṅmukhaḥ śuciḥ
XX
praṇamya śirasā hṛṣṭo guroḥ svapnānnivedayet śubhān svapnān pravakṣyāmi aśubhāṃśca varānane svapneṣu madirāpānam āmamāṃsasya bhakṣaṇam krimiviṣṭhānulepaṃ ca rudhireṇābhiṣecanam bhakṣaṇaṃ dadhibhaktasya śvetavastrānulepanam
GR13
vidvānoṃ meṃ isa viṣaya para matabheda haiṃ kucha vidvānoṃ kāmata hai ki sampattiyoṃ ko lekhāpustakoṃ meṃ aitihāsika lāgata para darśāyājānā cāhiye arthāt isa mata vāle lāgata saṃkalpanā ke pakṣadhara haiṃ jabaki kuchavidvānoṃ kā mata hai ki sampattiyoṃ ko lekhāpustakoṃ meṃ vartamāna lāgatamūlya para dikhāyā jānā cāhiye
H
yathā ca bodhisattvabhūmau varṇitam tatrādhāraḥ katamaḥ iha bodhipakṣasattvasya svagotraṁ prathamaścittotpādaḥ sarve ca bodhipakṣā dharmā ādhāra ityucyante tatkasya hetoḥ iha bodhisattvo gotraṁ niśritya pratiṣṭhāpayitavyo bhavati pratibalonuttarāṁ samyaksambodhimabhisaṁboddhum
T16
tuṅgḥ punnāganagayostuṅgaḥ syādunnatenyavat varvarāniśayostuṅgī taṅgaṁ sīsakaraṅgayoḥ vaṅgaḥ kārpāsavārttākadeśabhedeṣu bhāṣitaḥ laṅgaḥ saṅge ca ṣiṅge ca vyaṅgo hīnāṅgabhekayoḥ bhaṅgastaraṅge rugbhede bhede jayaviparyaye bhaṅgā śaṇākhyasasyepi bhṛṅgo dhūmyāṭaṣiṅgayo
T17
dṛṣṭvā ca punas taṃ satvam idam avocat kasmāt tvaṃ bhoḥ satva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvaṃ satva mā bhūya evaṃ kārṣiḥ dvir api trir sa satvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte adrākṣīt sa satvaḥ taṃ satvaṃ dvir api trir api tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ
K01
divyajñānavipulāyatanetram
T01
na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ
K03
anyatra vastuṃ gacched vā vased vā nityamānitaḥ utpattiḥ payasāṃ nidhervapurapi khyātaṃ sudhāmandiraṃ spardhante viśadā latābhasaralā hārāvalīmaṃśavaḥ kāntā kairaviṇī tava priyasakhaḥ śṛ gārasāraḥ smaro haṃ ho candra kimatra tāpajananaṃ tāpāya yan me bhavān
GK22
yaha bhī saṃbhava hai ki ina donoṃ kā mela samasyā ko aura barhā rahā ho sūraja kī sakriyatā kī vajaha ākhira kyā hai kyoṃ yaha soesoe acānaka jāga paratā hai khudabuda karatī isakī sataha ekāeka laṃbīlaṃbī jvālāeṃ kyoṃ chorane lagatī hai dharatī ke bāre meṃ hama jānate haiṃ ki yaha eka bahuta bare cuṃbaka jaisā vyavahāra karatī hai jisakā uttarī dhruva kamobeśa uttara meṃ aura dakṣiṇī dhruva lagabhaga dakṣiṇa meṃ huā karatā hai
H
tundibho gaṇarājas sa vighnaśāntiṃ karotu naḥ śrīgonandamukhair dharmasammukhair ā kaleḥ kila kaśmīrakāśyapī bhūpair apāli guṇaśālibhiḥ teṣām abhāgyahemantaniśātamasi tiṣṭhati naiva kaścid apaśyat tān kāvyārkānudayāc ciram
GK23
ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye
GE09
naiṣām ādiś ca saṃyogo viyogo copalabhyate itīti tasmād atra rajasosadbhāvād asṛjyatvaṃ tamasosadbhāvād anāśyatvaṃ prākṛtasattvābhāvāc ca saccidānandarūpatvaṃ tasya darśitam tatra hetur na ca kālavikramaḥ iti kālavikrameṇa hi prakṛtikṣobhāt sattvādayaḥ
GR14
sems bskyed pas ni thams cad grub
T
tasya mamaitad abhavat kasminn asati tṛṣṇā na bhavati kasya nirodhāc ca punas tṛṣṇānirodha iti tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva vedanāyām asatyāṃ tṛṣṇā na bhavati vedanānirodhāc ca punas tṛṣṇānirodha iti tasya mamaitad abhavat kasminn asati vedanā na bhavati
K01
isī kāraṇa kucha arthaśāstriyoṃ ne lābha ko jokhima kā purūskāra phroṅiṭis ṭhe retarḍ oṅ risk mānā hai sāhasī upakrama kī sthāpanā lābha prāptike uddeśya se karatā hai use upakrama kī sthāpanā evaṃ saṃcālana kā anya koīniścita pāriśramika prāpta nahīṃ hotā hai
H
saṃsthāpitāny atra vadasva yuktam
GP11
bhakṣyapānakhalinaabhinandinaḥ
GS41
na ca bhagavān rūpakāyena prabhāvitaḥ
T03
kena saṃbandhena tathābhūte ca vastuni samavāyam imam avacchinno cchinto yena tadviśeṣaṇaṃ syāt evam eva ca tathātve sarvaṃ sarvasya viśeṣaṇaṃ syād iti nanu viśeṣaṇaviśeṣyabhāva eva na ca sambandhena sambandhāntarānusaraṇaṃ śreyaṃ ity āśaṃkyāha niratiśayasyeti
GSP28
kva yauvanonmukhībhūtaḥ sukumāratanur hariḥ
GP11
yadi viśeṣalakṣaṇaṃ pratipādayituṃ śakyeta syād eva sāmānyalakṣaṇapratipattiḥ viśeṣalakṣaṇam eva tu na śakyaem ebhiḥ prapādayitum tasmād arthāpattyā sāmarthyena eṣāṃ nirākraṇaṃ dṛṣṭayam sādhyaniyataādhanapratītaye upāttāḥ tadasamarthā duṣṭāḥ
GSP28
sa enān brahma gamayati
GSP33
ye utane purānehaiṃ jitanā pūjīvāda svayaṃ
H
anāsthāmātram abhitaḥ sukhānāṃ kāraṇaṃ viduḥ
GSP35
tad yat samavatībhiḥ paridadhaty anto vai paryāso nta udarko ntaḥ sajāyā u ha vā
GV02
śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi
T01