sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
prajñāpāramitāyāṃ śikṣitavyaṃ tat kasya hetor
|
K05
|
dillī kā cauthā vikeṭa rana ke skora para gira gayā lekina namanaojhā aura veṇugopāla ne pāṃcaveṃ vikeṭa kī sājhīdārī meṃ rana jorakara sthiti ko saṃbhālane kī kośiśa kī lephṭa ārma spinara alīmurtajā ne jaise hī ojhā ko maliṃgā ke hāthoṃ kaica karāyā dillī kī pārī ko simaṭane meṃ jyādā samaya nahīṃ lagā
|
H
|
savarṇaḥ sarujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ kaṭutailanibhaṃ pakvaḥ sravet kṛcchreṇa rohati saṃkocayati rūḍhā ca sā dhruvaṃ karṇaśaṣkulīm sravan kṛcchreṇa rohati sirāsthaḥ kurute vāyuḥ pālīśoṣaṃ tadāhvayam kṛśā dṛḍhā ca tantrīvat pālī vātena tantrikā
|
GS40
|
evaṃ mayā śrutam
|
K12
|
kṣipejjambīragarbhe taṃ vastre baddhvā tryahaṃ pacet
|
GS40
|
yadi kahīṃ khanana karanā bhī hai to jarūrī nahīṃ ki yaha kāma vahāṃ kī kṛṣi va hariyālī ko ujāra kara hī kiyā jāe
|
H
|
cet tiṣṭhetsthā
|
GSD37
|
niṣedhakābhāvāt
|
GSP29
|
na ca pūrvam evāpatter āyatyām anadhyāpattaye tīvram autsukyam āpadyate
|
T06
|
tad etad aśūnyaṃ iṣṭe ca sviṣṭakṛty ānuyājānāṃ prasavād etad vai yajñasya dvitīyaṃ tad evaitad aśūnyaṃ karoti yat paridhayaḥ paridhīyante yajñasya gopīthāya paridhīn paridhatte yajñasya sātmatvāya
|
GV02
|
vadhādṛte brāhmaṇasya daṇḍo bhavati karhi cit
|
GSD36
|
anupāttamahābhūtahetukastadyathā vṛkṣaśabdaḥ tadubhayastadyathā hastamṛdaṅgaśabdaḥ lokaprasiddho laukikabhāṣāsaṃgṛhītaḥ siddhopanīta āryerdeśitaḥ parikalpitastīrthyerdeśitaḥ āryānāryavyāvahārikau tudṛṣṭādīnaṣṭau vyavahārānadhikṛtya veditavyau
|
T06
|
samacittamanunayābhāvāt na viṣamacittaṃ dveṣavirahāt
|
T03
|
RV ahelan
|
GR14
|
bhoganiṣpattaye karma vyāparasahakāraṇam
|
GR13
|
śuktikāsannikṛṣṭaṃ duṣyamindriyaṃ tāmevātyantāsadrajatātmanāvagāhamānaṃ jñānaṃ janayatītyaṅgīkārāt
|
GSP33
|
yo naḥ śaśvat purāvithāmṛdhro vājasātaye sa tvaṃ na indra mṛḷaya kim aṅga radhracodanaḥ sunvānasyāvited asi kuvit sv indra ṇaḥ śakaḥ indra pra ṇo ratham ava paścāc cit santam adrivaḥ
|
GV01
|
pitryaṃ siṃhāsanaṃ tena na tu sajjanamānasam
|
GK23
|
atyantenātiśayenātmanaḥ śūnyatāmupādāya śūnyākāro guṇābāhakatvena vivekaḥ
|
T03
|
śarīrako hī saba dharmoṃkā mūla batalāyā jātā hai sāre viśvako rogoṃsebacākara ye loga kitanā barā upakāra kara rahe haiṃ phira bhī āpa inake kāryakosvārthavaśa ghṛṇita siddha karanekā dussāhasa karake isa vidyākā apamāna kara rahehaiṃ
|
H
|
utpannaśca kathaṃ dakṣo abhiśāpādbhavasya tu cākṣuṣasyāṃtare pūrvaṃ manoḥ prabrūhi māruta
|
GP12
|
tathāpi āṃkareekatrita karate samaya phaikṭariyāṃ vāstavika utpādana śailī ke anusāra aṃtima aṃkastara para vargīkṛta kī gaī
|
H
|
res ga ni khar mchil mai thal ba blugs na de yang lhas byin mid par byed do
|
T
|
stobhaḥ
|
T17
|
GSP31
|
|
karmaphalaparigrāhakasyaikasya karturabhāvena kṛtanāśākṛtābhyāgamadoṣaprasaṅgāt
|
T04
|
agnikena samopetā kṣuradhārakarārpitām kāmakoṭṭe mokṣalakṣmīṃ namāmi śrīvivṛddhayekumārikākhaṇḍa asvarā tu mahādevīṃ nityamarbudavāsinīm arbudeśvarasaṃyuktāṃ naumi vighnārtihāriṇīm hiraṇyapurasaṃsthāṃ tu parāṃ śivasamāyutām jñānapustakahastāṃ tu paramārthaphalapradām
|
GSP30
|
Exactly what is it placing a burden on
|
E
|
na tasya vikramaḥ kāryo vikṣepaścaraṇasya ca
|
GK18
|
atrocyate yathā candraś ca sūryaś ca tathā tiṣyo bṛhaspatiḥ ekarāśau sameṣyanti tadā bhavati vai kṛtam atītā vartamānāś ca tathaivānāgatāś ca ye ete vaṃśeṣu bhūpālāḥ kathitā munisattama yāvatparīkṣito janma yāvannandābhiṣecanam
|
GP12
|
corī gae kārḍase kharīdārī karane ऑnalāina ṭrāṃjaikśana karane yā kloniṃga jaise durupayoga hone kī āśaṃkā rahatī hai baiṃka aura kārḍajārīkarane ālī kaṃpaniyoṃ ne aba isataraha ke nukasāna hone para kucha rāhata dene ke lie kadamauṭhāe haiṃ kaī baiṃka aise surakṣā upāya muhaiyā karāte haiṃ tāki grāhaka ke kreḍiṭa kārḍa yā ḍebiṭa kārḍa kā durupayoga na ho sake amūmana yaha sevā kevala prīmiyama kaiṭegarī vāle kārḍa holḍaroṃ ko hī dī jātī hai
|
H
|
tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām
|
GS40
|
sudarśanasamādhisadāsamāpannānām asaṅgakoṭīsarvadharmaprabhedajñānābhijñānāṃ sarvadharmaviśeṣavimokṣaviṣayajñānavikrīḍitānāṃ sarvārambaṇaśubhavyūhādhiṣṭhānānāṃ daśadigdharmadhātudiganuśaraṇapraviṣṭānāṃ sarvadigvibhaṅgadharmadhātusamavasaraṇānāṃ susūkṣmodāraparamāṇurajobodhiṃ vibudhyatāṃ suvarṇaprakṛtisarvavarṇasaṃdarśakānāṃ
|
K09
|
vedyardhamaṇḍalatryastra vṛttapadmākṛtīni tu
|
GR13
|
athavā bhūtāgnerantarbahiścāvatiṣṭhamānasyaiṣa nirdeśo bhaviṣyati tasyāpi hi dyulokādisaṃbandho mantravarṇādavagamyate yo bhānunā pṛthivī dyāmutemāmātatāna rodasī antarikṣam ṛsa ityādau athavā taccharīrāyā devatāyā aiśvaryayogāddyulokādyavayavatvaṃ bhaviṣyati
|
GSP33
|
ahorātrāv amāvāsyāsu
|
GSD37
|
sku la skui gdung ba shin tu mi bzad pa skyes kyang de zhum pa ma yin gyi brtson grus brtsams pa yin lus ma sbyangs pa ma yin gyi sbyangs pa yin rmugs pa ma yin gyi dran pa nye bar bzhag pa yin te sems rtse gcig tu mnyam par bzhag pa yin no byang chub sems dpas sdug bsngal mi bzad pa rtsub
|
T
|
na kṣamante mahānto pi paunaḥpuṇyena duṣkriyām
|
GSP35
|
kṛśānāmabalānāṃ goyūthānnirākṛtyāpakṛṣya catuḥśatā catvāri śatāni gavāmuvācemā gāḥ
|
GV05
|
kaṅkaṭakarmaantāṃś ca tajjātakāruśilpibhiḥ kārayet
|
GS38
|
krameṇodāharaṇam
|
GK16
|
brahmarandhre lalāṭe ca vaktre hṛdayamaṇḍale
|
GSP30
|
When you have developed this concentration in this way you should develop this concentration with directed thought evaluation you should develop it with no directed thought a modicum of evaluation you should develop it with no directed thought no evaluation you should develop it accompanied by rapture not accompanied by rapture endowed with a sense of enjoyment you should develop it endowed with equanimity
|
E
|
As he remains thus focused on mental qualities in of themselves his mind does not become concentrated his defilements are not abandoned
|
E
|
dakṣaśaunakagargādyaiḥ śāpabhraṣṭaiḥ samanvitaḥ ājagāma tataḥ śīghraṃ narmadācarusaṅgamam tatra snātvā sa rājarṣir dattvā caiva tilodakam pañcaliṅgāni cābhyarcya tasmin dāruvane tadā siddheśvaraṃ caruliṅgaṃ ṛṇamocanam eva ca
|
GP12
|
tatas tam atighorākṣam avekṣyātibhayāturāḥ gopā gopastriyaś caiva kṛṣṇa kṛṣṇeti cukruśuḥ siṃhanādaṃ tataś cakre talaśabdaṃ ca keśavaḥ tacchabdaśravaṇāc cāsau dāmodaramukhaṃ yayau agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ
|
GP11
|
katamasmād bhagavan buddhakṣetrāc cyutau vimalakīrtiḥ kulaputra idaṃ buddhakṣetram āgataḥ
|
K10
|
The idler who does not exert himself when he should who though young and strong is full of sloth with a mind full of vain thoughts such an indolent man does not find the path to wisdom Let a man be watchful of speech well controlled in mind and not commit evil in bodily action
|
E
|
saṃkalanacittaṃ tadyathā vicāritamarthaṃ mūlacitte saṃkṣipyaparipiṇḍitākāraṃ vartate āśāsticittaṃ yadarthaṃ prayukto bhavati samādhyarthaṃ vā tatparipūryarthaṃ vā śrāmaṇyaphalārthaṃ vā bhūmipraveśārthaṃ vā viśeṣagamanārthaṃ vā tacchandasahagataṃ vartate
|
T06
|
maraṇaprahīṇo na rūpārūpyadhātāvutpadyate
|
XX
|
What do you think Lohicca Dont you reign over Salavatika Yes Master Gotama Now suppose someone were to say The brahman Lohicca reigns over Salavatika He alone should consume the fruits revenues of Salavatika and not share them with others Would someone speaking in this way be a creator of obstacles for your subjects or would he not
|
E
|
upāparāhṇam
|
GS24
|
Weve got a lot to do in our lives so we want to get to the main point of this Buddhism thing and then go on to something else
|
E
|
This suggests that the Buddhists were free to reject the common customs of respect but made a conscious choice not to This choice is based on their insight into respect as a prerequisite for learning Its easier to learn from someone you respect than from someone you dont
|
E
|
nirdiśan yaśasā śubhrā diśo nṛpatir ādiśat
|
GK23
|
anyadūtaanupāte ca yaḥ syād ativiśāradaḥp
|
GS39
|
sarakāra kī peṃśanoṃ kā bhī yahī hāla hogā isalie hama cāhesevānivṛta haiṃ yā nahīṃ sabako vartamāna bacata kī rakama ko barhā denā cāhie
|
H
|
kīdṛśaḥ kati cāṅgāni yatas tattvāvabodhanam tad etan me vijānīhi yathāhaṃ mandadhīr hare sukhaṃ buddhyeya durbodhaṃ yoṣā bhavadanugrahāt maitreya uvāca viditvārthaṃ kapilo mātur itthaṃ jātasneho yatra tanvābhijātaḥ
|
GP10
|
pratyānayat trapodrekān na punas snehagauravāt
|
GK23
|
hṛdi saṃsthāpya pādaikaṃ bāhubhyāṃ veṣṭayed yadi
|
GS39
|
ahetau hetvābhāse cāsaṃkliṣṭāsaktatvādbhavati
|
T07
|
lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārairupatiṣṭhan
|
K05
|
ro dei dri tshor nas wa zhig ongs te
|
T
|
athātotikramaṇasya vajreṇa ha vā anyodhvaryuryajamānasya paśūnvidhamati vajreṇa hāsmā anya upasamūhatyeṣa ha vā adhvaryurvajreṇa yajamānasya paśūnvidhamati ya āśrāvayiṣyandakṣiṇenātikrāmati savyenāśrāvyātha hāsmā eṣa upasamūhati ya āśrāvayiṣyantsavyenātikrāmati dakṣiṇenāśrāvyaiṣa hāsmā upasamūhati
|
GV03
|
anyo bhedadṛṣṭiviṣayo na vidyate yaṣāṃ te nanyāḥ sarvādvaitadarśinaḥ sarvabhoganiḥspṛhāḥ
|
GE07
|
tadviṃśatiśatam
|
GV06
|
cātakyaḥ cātakyau cātakāḥ agrāmaṇīpūrvāt iti kim devadatto grāmaṇīreṣāṃ ta ime devadattakāḥ yajñadattakāḥ vrātacphañor astriyām nānājātiyāḥ aniyatavṛttayaḥ utsedhajīvinaḥ saṅghāḥ vrātāḥ vrātavācibhyaḥ prātipadikebhyaḥ ca svārthe ñyaḥ pratyayo bhavaty astriyām
|
GS24
|
ḍipārṭameṃṭa ko amerikā aura briṭena donoṃ deśoṃ se puṇe ke isa bijanesamaina kī inavesṭameṃṭoṃ ke bāre meṃ jānakārī milī hai sūtroṃ ne kahā ki maujūdā deśoṃ ke sātha doharā karādhāna bacāva saṃdhi meṃ majabūtī lāne kī bhārata kī kośiśoṃ ke maddenajara ye jānakāriyāṃ bhārata ke lie kāphī ahama haiṃ
|
H
|
anena rambhoru bhavanmukhena tuṣārabhānos tulayā jitasya
|
GK22
|
And youre developing the skill so you dont have to come back and weigh the world down again This is why the Buddhas teachings are not selfish Theyre an act of kindness both for you and for the whole world around you When you stop to look at your mind you begin to realize that theres a whole committee in there lots of different opinions lots of different agendas
|
E
|
apūrvaivātimāyeyaṃ kila yatra khakuḍyayoḥ
|
GSP27
|
āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ
|
T13
|
ca sādṛśyasyopalakṣaṇatve nirṇīte tadeva vākyaṃ gavayapadasya gavayatvanimittatvaṃ bodhayati
|
GSP32
|
abhipralambate
|
T17
|
ho sakatā hai ki kucha logoṃ ko vaha svarūpa pasanda na ho unhoṃnekāṃgresa ke andara saṃgharṣa kī śurūāta kī lekina kāṃgresa ko majabūta banāyā usa samaya jinako janatā sinḍīkeṭa ke nāma se jānatī thī unako ukhāra pheṃkanā koīmāmūlī bāta nahīṃ thī unakī prathama rājanaitika mahatvapūrṇa upalabdhi sinḍīkeṭako ukhārakara pheṃkanā thā usake bāda unake barcasva saṃgaṭhana para ho gayā aura pradhānamantrī ke rūpa se unhoṃne aneka kāma kiye
|
H
|
katamo tau
|
T07
|
isī ke sātha bālakoṃ ko kucha khāsa bāteṃ batāyī jā sakatī haiṃ lekina pahale hī sāla inakā bojha baccoṃ para ḍālanā ṭhīka na hogā
|
H
|
bhājanaviṣamaḥ iti haraṇaupāyāḥ
|
GS38
|
e karība meṃ jaṭila māmaloṃ meṃ bhī ṭībī hone yā na hone kī puṣṭi ho jāegī
|
H
|
prati ketavaḥ prathamā adṛśrann ūrdhvā asyā añjayo vi śrayante
|
GV01
|
phyogs gzhan zhig na zhing pa lnga brgya tsam mgo
|
T
|
taetedharmalakṣaṇāvasthāpariṇāmādharmisvarūpamanatikrāntāityekaevapariṇāmaḥsarvānamūnviśeṣānabhiplavateabhiplu tatra śāntauditāvyapadeśyadharmānupātīdharmīanupāpa yogyatāvacchinnādharmiṇaḥśaktirevadharmaḥ
|
GSP34
|
tatsarvaṃ sudhanaḥ śreṣṭhidārakastata ekaikasmādromamukharaśmijālamaṇḍalādapaśyat kutaścidromamukharaśmijālamaṇḍalātsarvabalapāramitācaryāsaṃprayuktān pūrvayogasamudrānapaśyat kutaścidromamukharaśmijālamaṇḍalātsarvajñānacaryāvicārasaṃprayuktānajñānanidrāprasuptasattvaprabodhanaśarīrān pūrvayogasamudrānapaśyat
|
K09
|
saṃyamya prāpyatām ayam sabhāsadbhiḥ sabhāṃ sadbhiḥ kāśyapādyair adhiṣṭhitām vyavahāre vinirjitya labdhā surasamañjarīm vardhamānakamālāṃ vā nirjito yaṃ sarāsabhām aham apy āryuṣaṃ draṣṭuṃ kāśyapaṃ svaṃ ca mātulam āgantā svaḥ pratijñātaṃ
|
GK21
|
kṛtvā pāyasamadyamāṃsapalalair bhakṣyaiś ca nānāvidhair bālakṛīḍanakaiḥ sugandhakusumairKsugandhikusumair mūlaiḥ phalaiḥ svādubhiḥ
|
GS41
|
atha pūjāvyatiriktabhojanadoṣāḥ
|
GR14
|
pratiṣṭhāpya mahotsāhaiḥ saṃpūjya vidhinā mudā
|
K14
|
ādīpte sruveṇa yāmān
|
GV06
|
acchedyosāvadāhyosāvakledyośoṣya eva ca nityaḥ sarvagataḥ sthāṇuracalosau sanātanaḥ
|
GSP27
|
sarveṣāṃ ca samānajātibhir vivāhaḥ
|
GSD36
|
punareṣāṃ yathākramaṃ catuḥsatyāvatāraḥ phalam
|
T06
|
mitra āyeṃge tobare śiṣṭa ḍhaṃga se majāka urāyeṃge jaise ki aise bacce ko janma dekaraunhoṃ ne koī pāpa kiyā hai
|
H
|
Fabrications are clingable phenomena
|
E
|
adhimātraṃ vīryavān
|
K07
|
tasya prativyūhasthāpanaṃ iti sāṃgrāmikaṃ daśamam adhikaraṇam
|
GS38
|
yāmaḥ āyāmaḥ iti sarvāsāṃ
|
GSP35
|
agrataḥ pṛṣṭhato vāapi grahāḥ sūryāvalambinaḥ
|
GS41
|
ṛṇadātā ca daivajñaḥ śrotriyaḥ sujalā nadī yatra hyete na vidyante na tatra divasaṃ vaset ṛṇadaiḥ svajanaiḥ putrair labdhakṣāmapratigrahaḥ nityamāyāsyate yena kalidānena tena kim ṛṇapāpasamuddhārād ṛṇoddhāro varaḥ smṛtaḥ
|
GK22
|
tad yathā bhagavan yasya pādau tasya gamanaṃ evaṃ bhagavan yasyāśayas tasya buddhadharmāḥ
|
T04
|
brahma tvacaṃ ca loma ca
|
GV00
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.