sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
aṣṭādaśasv āveṇikeṣu buddhadharmeṣu carati na ca śrāvakabhūmau patati na pratyekabuddhabhūmisākṣāt karoti
|
K02
|
agnes tanuḥ kanakenaiva kāryā raktaāKraktaṃ dhvajaṃ kusumaṃ candanaṃ ca
|
GS41
|
pūrvajñānopamardena vaidharmyeṇeṣṭasādhanam
|
GSP28
|
tādṛśe upaviśitavyaṃ
|
K01
|
bhavec ca kṛtakāryasya anujānīhi māṃ bhara
|
GP11
|
yady aham asmai prativacanaṃ dāsyāmi bhūyasyā mātrayā prakopam
|
T04
|
sā tairnimantritā tatra madanakṣībatām gatā
|
T09
|
gal te mi dod na
|
T
|
Rahula all those contemplatives and brahmans in the course of the past who purified their bodily actions verbal actions and mental actions did it through repeated reflection on their bodily actions verbal actions and mental actions in just this way
|
E
|
tad idaṃ mayoktam aupapatyena rāsakrīḍādi sukham evety arthaḥ vivāhena patitve rāsakrīḍādisukhaviśeṣo na sampadyata iti bhāvaḥ satīḥ he satya iti aupapatyepi yūyaṃ sarvathā sādhvya eva madeka mātraniṣṭhatvād iti bhāvaḥ tattvatonaupapayāt vivāhitābhyopy adhikapriyatvāt
|
GR14
|
kārīrīvākyānyadhīyānāḥ kecicchākhino bhūmau bhojanamācaranti
|
GSP28
|
subhagā subhagety anayā sakhi nikhilā mukharitā pallī
|
GK19
|
okasi
|
GV01
|
In the same way there remains only equanimity pure bright pliant malleable luminous He discerns that If I were to direct equanimity as pure bright as this toward the dimension of the infinitude of space I would develop the mind along those lines and thus this equanimity of mine thus supported thus sustained would last for a long time
|
E
|
snānasaṃdhyādikaṃ kurvanyaḥ spṛśedvātha bhāṣate sa karmapuṇyaṣaṣṭhāṃśaṃ dadyāttasmai viniścitam
|
GP12
|
yathā
|
GK16
|
karonti nityaṃ
|
K08
|
vyāvṛtte ā sādhanaṃ a bhede ā svarūpeṇe ā dhvanivad vā
|
T11
|
lakṣaṇājanyopasthitirevābhipretā uccairityādau luptavibhaktyarthasya karaṇatvasya prātipadikenaiva lakṣaṇānnāvyāptiḥ athavoccairityādau karaṇatvasya saṃsargavidhayaiva bhānopapatteḥ kalpanāpadenobhayaṃ vivakṣitam prayājaśeṣeṇetyādau tṛtīyayā karmatvasya dhātunā karaṇatvasya lakṣaṇātkalpanā sphuṭaiva
|
GSP28
|
yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi tasmān madrūpasaṃyuktā madvīryasamatejasaḥ utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ kiṃ tv idānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara
|
GE09
|
vicarati yadi mārgaṃ cauttaraṃ medinījaḥ
|
GS41
|
sarvasya tadbhavati mūlaniṣecanaṃ yat
|
GP10
|
ityādy anekavidhaṃ sādharmyaṃ vaidharmyaṃ ceti tattvajñānaṃ mokṣahetuḥ tadyathā duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarābhāvād apavargaḥ tatra tattvajñānān mithyājñānaṃ nivartate mithyājñānanivṛttau tajjanyarāgadveṣanivṛttiḥ taddoṣanivṛttau tajjanyakāyavāṅmanovyāpārarūpapravṛttinivṛttiḥ tatpravṛttinivṛttau tajjanyapuṇyapāpabandhalakṣaṇajanmanivṛttir ity āgāmikarmabandhanivṛttis tattvajñānād eva bhavati
|
GR12
|
bhūtānāṃ sattvānāṃ sthitaye nugrahāya ca
|
T07
|
tamsasukīrtināyonināpragigṛhṇātijātam
|
GV02
|
ye sūṃḍiyāṃ jaba eka phalī ke dānoṃ ko khā jātā haiṃ tosātha kī dūsarī svastha phaliyoṃ para ākramaṇa prārambha kara detī haiṃ
|
H
|
We keep our nose to the ground
|
E
|
rāśana bhatte kīucya dara para adāyagī aktūbara se roka dī gayī aura na imna dara para adāyagīśurū kara dī gayī
|
H
|
vaicitravīryaṃ viduro yad uvāca nibodha tat
|
GE07
|
bhānti te paramādarśe mahāvyomani bimbitāḥ
|
GSP35
|
śraddhābalasvabhāvā mahābhairavā
|
T02
|
tathā ca
|
T02
|
suṣṭhu praśaṁsanepi syādatyarthepi ca kathyate
|
T17
|
jisa rītise manuṣyaśarīra ko viśeṣa duḥkha ho aisī kriyāe use mārane ke kāma meṃ lāyījātī thīṃ
|
H
|
bu mo rnams khrid de lhags nas di skad ces
|
T
|
cintāmaṇisadṛśāśvatthavṛkṣādiḥ
|
T03
|
Let the pain have the other part Youre not going to drive it out but at the same time you dont have to move in with it Simply regard it as a fact of nature an event that is happening but not necessarily happening to you Another technique is to breathe through the pain
|
E
|
kula milākara madhu deśamukha matalaba barā tikaramī iśka kī kalā meṃ pahalā naṃbara māra gayāthā isalie iśka meṃ usase jūniyara larakoṃpara vaha kāphī roba jamātā kahatā abhī calane do beṭā āge merī taraha gaṃje banogetaba patā calegā lekina vaha mujhase udhāra paise lekara iśka kī śarte pūrī karatā yahaburā thā
|
H
|
But there are the gods of the retinue of Brahma who are higher and more sublime than They should know where the four great elements cease without remainder Then the monk attained to such a state of concentration that the way leading to the gods of the retinue of Brahma appeared in his centered mind
|
E
|
putradārātmadāne tu saṃkalpo hyatisāhasaḥ
|
T09
|
viruddhe numānavirodhādiḥ tannirākaraṇaṃ ca atha kadācid evaṃ brūyāt parihāravidhānāt sādhanaṃ sādhanātmanā vyavatiṣṭhata iti atrāpi parihāramārgaḥ pradarśyate tatra viruddhe tāvad anumānavirodhaḥ parihāratvenocyate na paropanyastaviruddhasādhanasādhyadharmādhikaraṇo dharmī dharmadharmivyatiriktāśeṣabhāvavinirmuktatvāt sādhyadharmavat na prakṛtadharmiviṣayavivādarūḍhaviśeṣābhāvasādhako yaṃ hetudharmadharmiṇor anyatratvāt dharmivat
|
GSP29
|
khyod kyis sngon khas blangs shing dam bcas pa bzhin gal te byed na
|
T
|
citrākāragrahitayāvabhāsyamānatvāt
|
T03
|
The first monk dissatisfied with this monks answer to his question then went to the Blessed One and on arrival having bowed down to him sat to one side
|
E
|
śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā yadanudhyāsinā yuktāḥ karmagranthinibandhanam chindanti kovidāstasya ko na kuryāt kathāratim śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt
|
GP10
|
ityācakṣate paro kṣam paro kṣakāmā hi devā uru me karaditi tasmādurukaramurukaraṃ ha vai tadulūkhalamityācakṣate paro kṣam paro kṣakāmā hi devāḥ saiṣā sarveṣām prāṇānāṃ yoniryadulūkhalaṃ śiro vai prāṇānāṃ yoniḥ tatprādeśamātram bhavati prādeśamātramiva hi śiraścatuḥsrakti bhavati
|
GV03
|
janmabālyapaugaṇḍakaiśorātmakalaukikalīlāḥ prakaṭayan tadarthaṃ
|
GR14
|
kathāvastūni kovidaiḥ
|
GK21
|
athātmāpadeśotra kimasti neti
|
GR13
|
yathāgadaṃ vīryatamamupayuktaṃ yadṛcchayā
|
GP10
|
svāmino dānamānābhyāṃ vaiśadyaguṇavattayā
|
GK23
|
draṣṭuṃ jagāma sarvajñaṃ bhagavantam prasenajit
|
T09
|
tataḥ pravṛtte vīrāṇāṃ samare prāṇahāriṇi dhanuṣāṃ kūjatāṃ śabde chādite tūryaniḥsvanaiḥ uvāca śalyo rādheyaṃ dhanaṃjayaraṇotsukam paśya gāṇḍīvadhanvānaṃ bhindānaṃ kuruvāhinīm ete saṃśaptakāḥ pārthaśaraśreṇīśatārditāḥ
|
GK19
|
śaivādipurāṇānāmetatpratibandhakatvādyasāmarthyādityaperarthaḥ teṣāṃ nāprāmāṇyamiti śeṣaḥ nanu vaiṣṇaveṣvapi purāṇādiṣu śivādīnāṃ jagatkāraṇatvādikaṃ viṣṇunā tadīyastutyādikāraṇaṃ ca pratīyata eva tatkathaṃ niyama ucyata ityata āha mohārthamiti mohārthamuktitaścaiva
|
GSP33
|
PB etābhir vai devāḥ svarge loke samasīdan svarge loke sīdāmety etāḥ PB etā vāva bradhnasya viṣṭapo yad ete trayastiṃśā madhyataḥ saṃdhīyante tena bradhnasya viṣṭapaṃ rohanti PB madhyataḥ pṛṣṭhāny upayanty annaṃ vai pṛṣṭhāny annam eva tan madhyato dhīyate tasmān madhye sad annaṃ dhinoti
|
GV02
|
ityutkarṣaṃ bhavatyeṣām astitvena samanvitam
|
GR14
|
karīma dūsare dina aspatāla se ghara vāpasa ā gayā thā ḍākṭara ne ṭhīka hī samajhā hogātabhī to aspatāla se chuṭṭī de dī ghāva ṭhīka ho gayā hai lekina ḍhera sā khūnanikala jāne ke kāraṇa jo kamajorī ā gayī thī vaha kucha aura samaya legī apanā purānādarjīgīrī vālā kāma phira śurū karanā cāhatā hai kyoṃki lambī baiṭhakī ne useārthika svara para pūrī taraha tora diyā hai
|
H
|
parokṣapriyā iva hi devā bhavanti ed dviṣo ya eṣa brāhmaṇo gāyano nartano vā bhavati tam āglāgṛdha ity ācakṣate tasmād brāhmaṇo naiva gāyen na nṛtyen māglāgṛdhaḥ syāt tasmād brāhmyaṃ pūrvaṃ havir aparaṃ prājāpatyaṃ
|
GV02
|
śabdārthānāditāṃ muktvā sambandhānādikāraṇam
|
T04
|
śvetadvīpeti vikhyātā maṇivikrāṃtabhūmikā yatra puṇyāśca vai vṛkṣāḥ puṣpitāścaiva sarvaśaḥ haṃsakāraṃḍakākādi pikakokilasārasāḥ padmakhaṃḍagaṇāstatra nṛtyaṃti ca śikhaṃḍinaḥ nidhireṣa mahāpadmo nīlotpalasugaṃdhinā vāsito vāyunā śubhraḥ kinnarodgāranāditaḥ
|
GP12
|
sa dhīraḥ pāragaḥ śreṣṭhaḥ sukhī nirvāṇamāśritaḥ
|
K14
|
sde dpon ji snyam du sems
|
T
|
śyāparṇaḥ sāyakāyano ntamo tha ha smaitānevāntareṇālabhante thaitarhīmau
|
GV03
|
jīryamāṇaḥ sadā ghaṭaḥ
|
GSP34
|
ṣaḍāyatanāny eva māyā māyaiva ṣaḍāyatanāni
|
K03
|
bho śāstuśās
|
GSD37
|
ayam arthaḥ paṇyasya krītadravyasya yan mūlyaṃ dattam bhṛtir vetanaṃ kṛtakarmaṇe dattam tuṣṭyā bandicāraṇādibhyo dattam snehād duhitṛputrādibhyo dattam pratyupakārata upakṛtavate pratyupakārarūpeṇa dattam strīśulkaṃ pariṇayanārthaṃ kanyājñātibhyo yad dattam yac cānugrahārtham adṛṣṭārthaṃ dattaṃ tad etat saptavidham api dattam eva na pratyāharaṇīyam
|
GSD36
|
xi
|
T11
|
samudācārā ālambananimittāni pravartante na bhavanti na samudācaranti na prakhyāntīti caryāgāmbhīryam nimitte caratīti dvayanimitte dvayanimitte vā no hīti na dvayanimitte nādvayanimitte nimittamiti dvayādvayanimittam avibhāvitamaprahīṇam no hīti nāprahīṇam
|
T03
|
prañcavakro daśabāhurvṛṣadhvajaḥ yathāyudhastathā gaurī caṇḍikā ca sarasvatī
|
GP12
|
avakrītādirityādi
|
T08
|
This is one with a sense of Dhamma a sense of meaning a sense of himself a sense of moderation a sense of time a sense of social gatherings And how is a monk one with a sense of distinctions among individuals There is the case where people are known to a monk in terms of two categories
|
E
|
su ston pa la brgya byin drug shi phos pa
|
T
|
When a bhikkhu is having a new bed or bench made it is to have legs eight fingerbreadths long using sugata fingerbreadths not counting the lower edge of the frame
|
E
|
itiśabdo hetau
|
T04
|
vindādityetadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo mutrājāyataivamatha yaḥ so gnirasṛjyataiṣa sa yo ta ūrdhvamagniścīyate tānyetānyaṣṭau sāvitrāṇi
|
GV03
|
upalabhase tvaṃ tasmin samaye saṃskāranimittaṃ vastu yatredam āgantukanāmadheyaṃ prakṣiptaṃ yad
|
K03
|
bhogavaty uvāca
|
GP11
|
asamarthāmetāṃ saptamīṃ paśyāmaḥ
|
T07
|
peśalaṃ cānurūpaṃ ca vyavahāram akṛtrimam
|
GSP35
|
nṛgasya vaṃśaḥ sumatirbhūtajyotistato vasuḥ
|
GP10
|
samyaksamādhino bhāvo mantrā lokasupūjitām
|
K12
|
parvatīya kṣetroṃ meṃ jo phala aura ālū ādi utpanna hote hai unakī maṃḍīkī koī vyavasthā nahīṃ hai
|
H
|
bāhū caiva navāṅgulam
|
T14
|
nyāsas eṣām yathāuktakaraṇena jātās vargās atha vā navānām khaṇḍe anayos āhatis dvighnī tadkhaṇḍavargaaikyena yutā jātā sā eva kṛtis atha vā caturdaśānām khaṇḍe anayos āhatis
|
GS41
|
hatvā madrādhipaṃ pārtho bhokṣyate dya vasuṃdharām
|
GE07
|
rjei sras
|
T
|
kvacidāsannapatitaiḥ vikṛṣṭapatitaiḥ kvacit
|
GK18
|
kāntām uddāmamadanāṃ lolāṃ vanalatām api
|
GSP27
|
putramiccati putrīyati
|
T02
|
na punaḥ kalpate rājan saṃsāro jñānasambhavaḥ
|
GP10
|
dillī rājasthāna madhya pradeśa aura uttarapradeśa ke andara jaba va sīṭa pablika kairiyara ṭrāṃsaporṭa ke taura para calarahī hai to hariyāṇā ke andara bhī unakī ājñā honī cāhie parivahana kī suvidhāke lie yaha parama āvaśyaka hai ki savārī taka yātrī parivahana ḍinaiśenelāīja kījāye aura choṭe kasboṃ va gāṃvoṃ ke rūṭoṃ para pablika kairiyara ke paramiṭa diejāeṃ jisase hajāroṃ bekāra naujavānoṃ ko kāma bhī mila sakegā
|
H
|
He being accused of an offense by the monks says this Why do you venerable ones persecute me so much
|
E
|
la yang dag par mthong bai dge sbyong gi tshul gyi bras bu gdags pa thob lags sam dul ba gzhi bam po brgya drug pa rgyal po chen po khyod kyis di dra bai zhu ba di las sngon dge sbyong dang bram ze gzhan rnams la dris pa dran nam btsun pa dran lags te
|
T
|
tasmiṃśca sati lope kṛte sāmarthyācchiṣṭasyāntyasyetvamiti na doṣaḥ na ca yena nāprāpti nyāyenāpavādatvamapyasya suvacam tasya caritārthaviṣayatāyā uktatvāt iko jhalityatra bhāṣyepi dhvanitametat tatra hi ajjhana iti dīrdheṇa guṇottaraṃ phalābhāvenānavakāśatvād guṇo bādhite dīrghottaraṃ guṇaḥ syāt
|
GS24
|
eṣāṃ madhye tu kiñjalke vidyate parameśvaraḥ aṣṭābhirvargakaiścaiva veṣṭitaḥ parameśvaraḥ akāraḥ sarvavarṇāgryo mahārtho varganāyakaḥ ata eva samudbhūtāḥ sarvamantrāstu dehinām va ti pṛ vargāṣṭakasahitālikālimadhyavartī bhagavānakāro niḥśeṣavarṇapadavākyamahāvākyādirūpeṇāvasthitaḥ
|
T17
|
jugupsitaṃ ca sarvatra aupapatyaṃ kulastriyāḥ ity anena tasyaivāsvargyādikam uktam śrīvrajadevībhir api niḥsvaṃ tyajanti gaṇikā jārā bhuktvā ratāṃ striyam iti tasyaivollekhaḥ kṛtaḥ śrīkṛṣṇe tu śāstravirodhābhāvena pāpāsambhavān na dharmaviruddhatvam
|
GR14
|
What distinguishes undirected meditation from directed meditation is simply the role of intention in the process
|
E
|
sauviṣṭakṛtamcaturtham
|
GV06
|
punatha me yavāḥ
|
GSD37
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.