sentences
stringlengths
1
18.1k
label
stringclasses
76 values
aṣṭādaśasv āveṇikeṣu buddhadharmeṣu carati na ca śrāvakabhūmau patati na pratyekabuddhabhūmisākṣāt karoti
K02
agnes tanuḥ kanakenaiva kāryā raktaāKraktaṃ dhvajaṃ kusumaṃ candanaṃ ca
GS41
pūrvajñānopamardena vaidharmyeṇeṣṭasādhanam
GSP28
tādṛśe upaviśitavyaṃ
K01
bhavec ca kṛtakāryasya anujānīhi māṃ bhara
GP11
yady aham asmai prativacanaṃ dāsyāmi bhūyasyā mātrayā prakopam
T04
sā tairnimantritā tatra madanakṣībatām gatā
T09
gal te mi dod na
T
Rahula all those contemplatives and brahmans in the course of the past who purified their bodily actions verbal actions and mental actions did it through repeated reflection on their bodily actions verbal actions and mental actions in just this way
E
tad idaṃ mayoktam aupapatyena rāsakrīḍādi sukham evety arthaḥ vivāhena patitve rāsakrīḍādisukhaviśeṣo na sampadyata iti bhāvaḥ satīḥ he satya iti aupapatyepi yūyaṃ sarvathā sādhvya eva madeka mātraniṣṭhatvād iti bhāvaḥ tattvatonaupapayāt vivāhitābhyopy adhikapriyatvāt
GR14
kārīrīvākyānyadhīyānāḥ kecicchākhino bhūmau bhojanamācaranti
GSP28
subhagā subhagety anayā sakhi nikhilā mukharitā pallī
GK19
okasi
GV01
In the same way there remains only equanimity pure bright pliant malleable luminous He discerns that If I were to direct equanimity as pure bright as this toward the dimension of the infinitude of space I would develop the mind along those lines and thus this equanimity of mine thus supported thus sustained would last for a long time
E
snānasaṃdhyādikaṃ kurvanyaḥ spṛśedvātha bhāṣate sa karmapuṇyaṣaṣṭhāṃśaṃ dadyāttasmai viniścitam
GP12
yathā
GK16
karonti nityaṃ
K08
vyāvṛtte ā sādhanaṃ a bhede ā svarūpeṇe ā dhvanivad vā
T11
lakṣaṇājanyopasthitirevābhipretā uccairityādau luptavibhaktyarthasya karaṇatvasya prātipadikenaiva lakṣaṇānnāvyāptiḥ athavoccairityādau karaṇatvasya saṃsargavidhayaiva bhānopapatteḥ kalpanāpadenobhayaṃ vivakṣitam prayājaśeṣeṇetyādau tṛtīyayā karmatvasya dhātunā karaṇatvasya lakṣaṇātkalpanā sphuṭaiva
GSP28
yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi tasmān madrūpasaṃyuktā madvīryasamatejasaḥ utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ kiṃ tv idānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara
GE09
vicarati yadi mārgaṃ cauttaraṃ medinījaḥ
GS41
sarvasya tadbhavati mūlaniṣecanaṃ yat
GP10
ityādy anekavidhaṃ sādharmyaṃ vaidharmyaṃ ceti tattvajñānaṃ mokṣahetuḥ tadyathā duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarābhāvād apavargaḥ tatra tattvajñānān mithyājñānaṃ nivartate mithyājñānanivṛttau tajjanyarāgadveṣanivṛttiḥ taddoṣanivṛttau tajjanyakāyavāṅmanovyāpārarūpapravṛttinivṛttiḥ tatpravṛttinivṛttau tajjanyapuṇyapāpabandhalakṣaṇajanmanivṛttir ity āgāmikarmabandhanivṛttis tattvajñānād eva bhavati
GR12
bhūtānāṃ sattvānāṃ sthitaye nugrahāya ca
T07
tamsasukīrtināyonināpragigṛhṇātijātam
GV02
ye sūṃḍiyāṃ jaba eka phalī ke dānoṃ ko khā jātā haiṃ tosātha kī dūsarī svastha phaliyoṃ para ākramaṇa prārambha kara detī haiṃ
H
We keep our nose to the ground
E
rāśana bhatte kīucya dara para adāyagī aktūbara se roka dī gayī aura na imna dara para adāyagīśurū kara dī gayī
H
vaicitravīryaṃ viduro yad uvāca nibodha tat
GE07
bhānti te paramādarśe mahāvyomani bimbitāḥ
GSP35
śraddhābalasvabhāvā mahābhairavā
T02
tathā ca
T02
suṣṭhu praśaṁsanepi syādatyarthepi ca kathyate
T17
jisa rītise manuṣyaśarīra ko viśeṣa duḥkha ho aisī kriyāe use mārane ke kāma meṃ lāyījātī thīṃ
H
bu mo rnams khrid de lhags nas di skad ces
T
cintāmaṇisadṛśāśvatthavṛkṣādiḥ
T03
Let the pain have the other part Youre not going to drive it out but at the same time you dont have to move in with it Simply regard it as a fact of nature an event that is happening but not necessarily happening to you Another technique is to breathe through the pain
E
kula milākara madhu deśamukha matalaba barā tikaramī iśka kī kalā meṃ pahalā naṃbara māra gayāthā isalie iśka meṃ usase jūniyara larakoṃpara vaha kāphī roba jamātā kahatā abhī calane do beṭā āge merī taraha gaṃje banogetaba patā calegā lekina vaha mujhase udhāra paise lekara iśka kī śarte pūrī karatā yahaburā thā
H
But there are the gods of the retinue of Brahma who are higher and more sublime than They should know where the four great elements cease without remainder Then the monk attained to such a state of concentration that the way leading to the gods of the retinue of Brahma appeared in his centered mind
E
putradārātmadāne tu saṃkalpo hyatisāhasaḥ
T09
viruddhe numānavirodhādiḥ tannirākaraṇaṃ ca atha kadācid evaṃ brūyāt parihāravidhānāt sādhanaṃ sādhanātmanā vyavatiṣṭhata iti atrāpi parihāramārgaḥ pradarśyate tatra viruddhe tāvad anumānavirodhaḥ parihāratvenocyate na paropanyastaviruddhasādhanasādhyadharmādhikaraṇo dharmī dharmadharmivyatiriktāśeṣabhāvavinirmuktatvāt sādhyadharmavat na prakṛtadharmiviṣayavivādarūḍhaviśeṣābhāvasādhako yaṃ hetudharmadharmiṇor anyatratvāt dharmivat
GSP29
khyod kyis sngon khas blangs shing dam bcas pa bzhin gal te byed na
T
citrākāragrahitayāvabhāsyamānatvāt
T03
The first monk dissatisfied with this monks answer to his question then went to the Blessed One and on arrival having bowed down to him sat to one side
E
śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā yadanudhyāsinā yuktāḥ karmagranthinibandhanam chindanti kovidāstasya ko na kuryāt kathāratim śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt
GP10
ityācakṣate paro kṣam paro kṣakāmā hi devā uru me karaditi tasmādurukaramurukaraṃ ha vai tadulūkhalamityācakṣate paro kṣam paro kṣakāmā hi devāḥ saiṣā sarveṣām prāṇānāṃ yoniryadulūkhalaṃ śiro vai prāṇānāṃ yoniḥ tatprādeśamātram bhavati prādeśamātramiva hi śiraścatuḥsrakti bhavati
GV03
janmabālyapaugaṇḍakaiśorātmakalaukikalīlāḥ prakaṭayan tadarthaṃ
GR14
kathāvastūni kovidaiḥ
GK21
athātmāpadeśotra kimasti neti
GR13
yathāgadaṃ vīryatamamupayuktaṃ yadṛcchayā
GP10
svāmino dānamānābhyāṃ vaiśadyaguṇavattayā
GK23
draṣṭuṃ jagāma sarvajñaṃ bhagavantam prasenajit
T09
tataḥ pravṛtte vīrāṇāṃ samare prāṇahāriṇi dhanuṣāṃ kūjatāṃ śabde chādite tūryaniḥsvanaiḥ uvāca śalyo rādheyaṃ dhanaṃjayaraṇotsukam paśya gāṇḍīvadhanvānaṃ bhindānaṃ kuruvāhinīm ete saṃśaptakāḥ pārthaśaraśreṇīśatārditāḥ
GK19
śaivādipurāṇānāmetatpratibandhakatvādyasāmarthyādityaperarthaḥ teṣāṃ nāprāmāṇyamiti śeṣaḥ nanu vaiṣṇaveṣvapi purāṇādiṣu śivādīnāṃ jagatkāraṇatvādikaṃ viṣṇunā tadīyastutyādikāraṇaṃ ca pratīyata eva tatkathaṃ niyama ucyata ityata āha mohārthamiti mohārthamuktitaścaiva
GSP33
PB etābhir vai devāḥ svarge loke samasīdan svarge loke sīdāmety etāḥ PB etā vāva bradhnasya viṣṭapo yad ete trayastiṃśā madhyataḥ saṃdhīyante tena bradhnasya viṣṭapaṃ rohanti PB madhyataḥ pṛṣṭhāny upayanty annaṃ vai pṛṣṭhāny annam eva tan madhyato dhīyate tasmān madhye sad annaṃ dhinoti
GV02
ityutkarṣaṃ bhavatyeṣām astitvena samanvitam
GR14
karīma dūsare dina aspatāla se ghara vāpasa ā gayā thā ḍākṭara ne ṭhīka hī samajhā hogātabhī to aspatāla se chuṭṭī de dī ghāva ṭhīka ho gayā hai lekina ḍhera sā khūnanikala jāne ke kāraṇa jo kamajorī ā gayī thī vaha kucha aura samaya legī apanā purānādarjīgīrī vālā kāma phira śurū karanā cāhatā hai kyoṃki lambī baiṭhakī ne useārthika svara para pūrī taraha tora diyā hai
H
parokṣapriyā iva hi devā bhavanti ed dviṣo ya eṣa brāhmaṇo gāyano nartano vā bhavati tam āglāgṛdha ity ācakṣate tasmād brāhmaṇo naiva gāyen na nṛtyen māglāgṛdhaḥ syāt tasmād brāhmyaṃ pūrvaṃ havir aparaṃ prājāpatyaṃ
GV02
śabdārthānāditāṃ muktvā sambandhānādikāraṇam
T04
śvetadvīpeti vikhyātā maṇivikrāṃtabhūmikā yatra puṇyāśca vai vṛkṣāḥ puṣpitāścaiva sarvaśaḥ haṃsakāraṃḍakākādi pikakokilasārasāḥ padmakhaṃḍagaṇāstatra nṛtyaṃti ca śikhaṃḍinaḥ nidhireṣa mahāpadmo nīlotpalasugaṃdhinā vāsito vāyunā śubhraḥ kinnarodgāranāditaḥ
GP12
sa dhīraḥ pāragaḥ śreṣṭhaḥ sukhī nirvāṇamāśritaḥ
K14
sde dpon ji snyam du sems
T
śyāparṇaḥ sāyakāyano ntamo tha ha smaitānevāntareṇālabhante thaitarhīmau
GV03
jīryamāṇaḥ sadā ghaṭaḥ
GSP34
ṣaḍāyatanāny eva māyā māyaiva ṣaḍāyatanāni
K03
bho śāstuśās
GSD37
ayam arthaḥ paṇyasya krītadravyasya yan mūlyaṃ dattam bhṛtir vetanaṃ kṛtakarmaṇe dattam tuṣṭyā bandicāraṇādibhyo dattam snehād duhitṛputrādibhyo dattam pratyupakārata upakṛtavate pratyupakārarūpeṇa dattam strīśulkaṃ pariṇayanārthaṃ kanyājñātibhyo yad dattam yac cānugrahārtham adṛṣṭārthaṃ dattaṃ tad etat saptavidham api dattam eva na pratyāharaṇīyam
GSD36
xi
T11
samudācārā ālambananimittāni pravartante na bhavanti na samudācaranti na prakhyāntīti caryāgāmbhīryam nimitte caratīti dvayanimitte dvayanimitte vā no hīti na dvayanimitte nādvayanimitte nimittamiti dvayādvayanimittam avibhāvitamaprahīṇam no hīti nāprahīṇam
T03
prañcavakro daśabāhurvṛṣadhvajaḥ yathāyudhastathā gaurī caṇḍikā ca sarasvatī
GP12
avakrītādirityādi
T08
This is one with a sense of Dhamma a sense of meaning a sense of himself a sense of moderation a sense of time a sense of social gatherings And how is a monk one with a sense of distinctions among individuals There is the case where people are known to a monk in terms of two categories
E
su ston pa la brgya byin drug shi phos pa
T
When a bhikkhu is having a new bed or bench made it is to have legs eight fingerbreadths long using sugata fingerbreadths not counting the lower edge of the frame
E
itiśabdo hetau
T04
vindādityetadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo mutrājāyataivamatha yaḥ so gnirasṛjyataiṣa sa yo ta ūrdhvamagniścīyate tānyetānyaṣṭau sāvitrāṇi
GV03
upalabhase tvaṃ tasmin samaye saṃskāranimittaṃ vastu yatredam āgantukanāmadheyaṃ prakṣiptaṃ yad
K03
bhogavaty uvāca
GP11
asamarthāmetāṃ saptamīṃ paśyāmaḥ
T07
peśalaṃ cānurūpaṃ ca vyavahāram akṛtrimam
GSP35
nṛgasya vaṃśaḥ sumatirbhūtajyotistato vasuḥ
GP10
samyaksamādhino bhāvo mantrā lokasupūjitām
K12
parvatīya kṣetroṃ meṃ jo phala aura ālū ādi utpanna hote hai unakī maṃḍīkī koī vyavasthā nahīṃ hai
H
bāhū caiva navāṅgulam
T14
nyāsas eṣām yathāuktakaraṇena jātās vargās atha vā navānām khaṇḍe anayos āhatis dvighnī tadkhaṇḍavargaaikyena yutā jātā sā eva kṛtis atha vā caturdaśānām khaṇḍe anayos āhatis
GS41
hatvā madrādhipaṃ pārtho bhokṣyate dya vasuṃdharām
GE07
rjei sras
T
kvacidāsannapatitaiḥ vikṛṣṭapatitaiḥ kvacit
GK18
kāntām uddāmamadanāṃ lolāṃ vanalatām api
GSP27
putramiccati putrīyati
T02
na punaḥ kalpate rājan saṃsāro jñānasambhavaḥ
GP10
dillī rājasthāna madhya pradeśa aura uttarapradeśa ke andara jaba va sīṭa pablika kairiyara ṭrāṃsaporṭa ke taura para calarahī hai to hariyāṇā ke andara bhī unakī ājñā honī cāhie parivahana kī suvidhāke lie yaha parama āvaśyaka hai ki savārī taka yātrī parivahana ḍinaiśenelāīja kījāye aura choṭe kasboṃ va gāṃvoṃ ke rūṭoṃ para pablika kairiyara ke paramiṭa diejāeṃ jisase hajāroṃ bekāra naujavānoṃ ko kāma bhī mila sakegā
H
He being accused of an offense by the monks says this Why do you venerable ones persecute me so much
E
la yang dag par mthong bai dge sbyong gi tshul gyi bras bu gdags pa thob lags sam dul ba gzhi bam po brgya drug pa rgyal po chen po khyod kyis di dra bai zhu ba di las sngon dge sbyong dang bram ze gzhan rnams la dris pa dran nam btsun pa dran lags te
T
tasmiṃśca sati lope kṛte sāmarthyācchiṣṭasyāntyasyetvamiti na doṣaḥ na ca yena nāprāpti nyāyenāpavādatvamapyasya suvacam tasya caritārthaviṣayatāyā uktatvāt iko jhalityatra bhāṣyepi dhvanitametat tatra hi ajjhana iti dīrdheṇa guṇottaraṃ phalābhāvenānavakāśatvād guṇo bādhite dīrghottaraṃ guṇaḥ syāt
GS24
eṣāṃ madhye tu kiñjalke vidyate parameśvaraḥ aṣṭābhirvargakaiścaiva veṣṭitaḥ parameśvaraḥ akāraḥ sarvavarṇāgryo mahārtho varganāyakaḥ ata eva samudbhūtāḥ sarvamantrāstu dehinām va ti pṛ vargāṣṭakasahitālikālimadhyavartī bhagavānakāro niḥśeṣavarṇapadavākyamahāvākyādirūpeṇāvasthitaḥ
T17
jugupsitaṃ ca sarvatra aupapatyaṃ kulastriyāḥ ity anena tasyaivāsvargyādikam uktam śrīvrajadevībhir api niḥsvaṃ tyajanti gaṇikā jārā bhuktvā ratāṃ striyam iti tasyaivollekhaḥ kṛtaḥ śrīkṛṣṇe tu śāstravirodhābhāvena pāpāsambhavān na dharmaviruddhatvam
GR14
What distinguishes undirected meditation from directed meditation is simply the role of intention in the process
E
sauviṣṭakṛtamcaturtham
GV06
punatha me yavāḥ
GSD37