sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
avaśyaṃ mayā kālaḥ kartavyaḥ
|
K10
|
trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ
|
K08
|
tad ime vayam ātithyaṃ kriyatām ity udāhṛte sumeruṇā tathaivāgāt sa dūtaḥ svaṃ prabhuṃ prati athonnatapradeśasthās te tu sūryaprabhādayaḥ sainyāni dadṛśuḥ svāni niviṣṭāni pṛthak pṛthak tataḥ sunīthaḥ pitaraṃ svam uvāca mayāsuram
|
GK21
|
śrīmatkṛṣṇāṅkaparyaṅkanilayāṃ parameśvarīm ity ādi
|
GR14
|
bibheda rāmas taṃ bāṇair hṛdaye so bhavaj jaḍaḥ
|
GE09
|
rājā una maharṣi arjanānākeputrake kāryoṃko yajñameṃ dekha cukā thā ataḥ usane maharṣike prastāvakoapanā ahobhāgya samajhā vinayapūrvaka rājāne maharṣise kahā mahārāja merā yahabarā bhārī ahobhāgya hogā ki āpake vidvāna putrake sātha merī putrīkāvivāha ho parantu maiṃ isa kāryako karanese pūrva apanī rānīse bhī āpa kaheṃto svīkṛta le lū
|
H
|
Having rinsed out the bowl give it to him while it is still wet
|
E
|
atha kanyālakṣaṇasamuddeśaḥ
|
GS39
|
tathaiva darśayiṣyāmaḥ
|
GR13
|
tatraavaśyamkusumasamaye sa tvayā śīlanīyas
|
GK19
|
tadasyāmevaitatpratiṣṭhāyām pratitiṣṭhati
|
GV03
|
kutaḥ punaḥ paścimā koṭiḥ prajñapyate nedaṃ sthānaṃ vidyate api tu khalu subhūte ye te sattvā svalakṣaṇaśunyān dharmān na jānanti
|
K05
|
jaise eka sera dūdha meṃādhā sera dūdha to avaśya hai arthāt eka sera hone meṃ sandeha ho sakatā hai kintu usake ādhā sera hone meṃ to koī bhī sandeha nahīṃ ho sakatā
|
H
|
yāṃstatprajāpatirvayasāpnotsa vai paśum prathamamāhātha vayo tha cando vayasā ca hyenāṃścandasā ca parigatyātmannadhattātmannakuruta tathaivainānayametadvayasā caiva candasā ca parigatyātmandhatta ātmankurute sa eṣa paśuryadagniḥ so traiva sarvaḥ kṛtsnaḥ saṃskṛtastasya yāḥ purastādupadadhāti śiro sya tā atha yā dakṣiṇataścottarataśca sa ātmātha yāḥ paścāttatpucam
|
GV03
|
uccamivāvacamiva ca nigacchati mṛṣaiva mahārājatvādayo sya lokāḥ ivaśabdaprayogādvyabhicāradarśanācca tasmānna bandhuviyogādijanitaśokamohādibhiḥ svapne sambadhyata eva nanu ca yathā jāgarite jāgratkālāvyabhicāriṇo lokāḥ evaṃ svapne pi te sya mahārājatvādayo lokāḥ svapnakālabhāvinaḥ svapnakālāvyabhicāriṇa ātmabhūtā eva
|
GV05
|
tad apy abhīkṣṇaṃ pratyavekṣate
|
T06
|
tato dūraṅgamāṃ prāpto vaśavartīśvaro bhavet tatrasthaḥ pālayetsattvānabhisamayabodhanaiḥ bodhisattvaniyāmeṣu pratiṣṭhāya prabodhayet tatropāye svayaṃ sthitvā parāṃścāpi niyojayet sarvān bodhau pratiṣṭhāpya upāyapārago bhavet
|
T01
|
gyur to byang phyogs na rgyal po nor ldan zhes bya ba
|
T
|
triratnabhajanotsāhavighātābhyanurāginā
|
K14
|
kāye sarve pi saddharmāḥ saṃvidyante vyavasthitāḥ
|
K08
|
tatra na tāvat pratyakṣataḥ tathā hi pratyakṣābhimatena jñānena nirākāreṇa vārthasya grahaṇaṃ syāt sākāreṇa vā
|
T04
|
abhāvaśūnyatā prajñāyate
|
K02
|
Frequently weve heard and its constantly repeated that the antidote for anger is metta or goodwill In the Canon though the Buddha actually offers a wide range of approaches for dealing with anger In a few cases he advocates developing metta for people who are harming you but more generally he cites all four Sublime Attitudes as antidotes to anger
|
E
|
vaise pichale sāla disaṃbara meṃ una para patnī trizāenajerī para hamalā karane unheṃ jāna se mārane kī dhamakī dene aura avaidha rūpa se eke rāifala rakhane kā āropa lagā thā
|
H
|
atighnīmatiśayena duḥkhaṃ hantītyatighnī ānandasyāvasthā sukhāvasthā tāṃ prāpya gatvā
|
GV05
|
pakṣaviśeṣaṇānupādāne jalamadhyasthapītarūpāśrayadravadravyaviśeṣe
|
GSP29
|
tatkarṇamūle tāḍyamānāyāmetameva sṛṣṭyādikartṛtvena prakṛtaṃ puruṣaṃ puri śayānamātmānaṃ
|
GV05
|
The story is told by the Buddha of a great war between devas and asuras that took place in ancient times
|
E
|
pravartayaṃścordhvamadho dinamekaṃ punaḥ priye
|
GS40
|
yato me pratibhāyāt yaṃ me ārabhya pratibhāyāditi āryaprajñāpāramitāyāṃ subhūtiparivartaḥ pañcamaḥ START Svp Vaidya caryāparivartaḥ ṣaṣṭhaḥ atha khalu bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvametadavocat iha khalu suvikrāntavikrāmin bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ
|
K06
|
agnināgniḥ saṃsṛjyate RV
|
GV06
|
tatas ta ūrdhvaṃ vakṣyāmīti
|
GV05
|
niṣedho vyaṅgya eveti
|
GK16
|
Its not there any more
|
E
|
distajjanitaṃ ca kāyavākukarma dharmastadviparītañca jalasaṃśleṣamātralakṣaṇaṃ snāna
|
T11
|
tasya karmaṇo vipākena bahūni varṣakoṭīniyutaśatasahasrāṇi narakeṣūpapannaḥ
|
XX
|
bhāvavikalpavirahāt prārthayitavyavastūpalambhenābhisambudhyata iti matiḥ
|
T03
|
ekatra prathama ntavaditi padāt tadantātmakam
|
T12
|
viruddhaṃ tat parityājyamanyathā vā prakalpayet
|
GK18
|
yā ca teṣāṃ buddhānāṃ bhagavatāṃ dharmadeśanā
|
K09
|
sarvatathāgatānurāgaṇajñānamudraḥ
|
K12
|
Sometimes when youre tired you want good long inbreaths to energize the body
|
E
|
yaśodhara pramāṇakālabhāvebhyo ratāvasthāpanaṃ nāma ṣaṣṭhaṃ prakaraṇam
|
GS39
|
rgyun du nga mi gtang phyir srung bar byed
|
T
|
the tshom thams cad gcod pa sangs rgyas bcom ldan das la zhus pa btsun pa rgyal po gzugs can snying pos las ci zhig bgyis na las dei rnam par smin pas phyug cing nor mang la longs spyod che bai rigs su skyes par gyur cing bcom ldan das kyis spyan snga nas bden pa mthong bar
|
T
|
In the same way although I have seen properly with right discernment as it actually is present that The cessation of becoming is Unbinding still I am not an arahant whose fermentations are ended
|
E
|
akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ
|
GE07
|
atikośavān bahubhāṇḍāgārayuktaḥ
|
GSP35
|
bhikṣur api saṃvidito upasamkramati vinayātikramam āsādayati tena bhagavān āha yā puna bhikṣuṇī jānantī saṃbhojanīye kule divā upasaṃkrameya pūrve apratisaṃviditā anāhūtā pācattikaṃ pācattikadharma saṃsargo bhagavān vaiśālīyam viharati yā dāni sā kālīyan triyantarā licchavidhītā pravrājitā
|
K01
|
vidyādharī svahastena sā madyapiśitādibhiḥ
|
GK21
|
tumburuḥ sārthavāha evamāha atheṣāṃ sāmānyataḥ agadābhidhānaṃ bhavati
|
XX
|
Because they fabricate fabricated things they are called fabrications
|
E
|
anyathāpi vyatiriktaśaktimantareṇa kāryasyopapatteḥ
|
T04
|
dyutāno vājibhirhitaḥ agnināgniḥ samidhyate kavirgṛhapatiryuvā havyavāḍjuhvāsyaḥ yastvāmagne haviṣpatirdūtaṃ deva saparyati tasya sma prāvitā bhava yo agniṃ devavītaye haviṣmāṃ āvivāsati
|
GV00
|
nisspandapavanākāraśarīrā bhūtajātayaḥ
|
GSP35
|
agent of the Spirit and brings about all his worldly enjoyment
|
GSP31
|
svaḍā svaḍī iti bahvajartham iti cet svāṅgagrahaṇāt siddham svāṅgagrahaṇam kriyate
|
GS24
|
kalyāṇaṃ maṅgalaṃ siddhaṃ śreya ityādayaḥ siddhāḥ śabdāḥ prayoktavyāḥ
|
GSD36
|
tasmāddhavirajuṣatahavirajuṣataityevabrūyāt athoyāevaetaddevatāḥpurastādyajati DpM tābhirevaetadantataḥpratitiṣṭhati athayatsūktavākeyajamānasyanāmagṛhṇāti DpM eṣahavaidaivaātmāyajamānasyayamṛtvijaḥsaṃskurvanti
|
GV02
|
so imāṁ catvāri mahādvīpāṁ sāgaragiriparyantāṁ akhilāṁ akaṇṭakāṁ adaṇḍenāśāstreṇānutpīḍena dharmeṇemāṁ abhinirjiṇitvā adhyāvasi
|
K14
|
isa kāraka dvārā utpanna mṛtyudara kā sīdhā saṃbaṃdha pīrhī dara pīḍhī se cale ā rahe kīṭa saṃkhyā ke ghanatva meṃ ho rahe pari vartanoṃ se hotā hai yaha prāguktaka preḍicṭive mūlya kā hotā hai tathā jaivika athavā ajaivika ho sakatī hai isa kāraka ke adhyayana meṃ vayasāraṇiyoṃ liṅe ṭables kā banānā sammilita hai jinameṃ kīṭa kī vibhinna avasthāoṃ para varṣa bhara kriyā kara rahe jaivika athavā ajaivika kārakoṃ kī vistṛta jānakārī kā samāveśa hotā hai yadi varṣa bhara prāpta kiye hue āṃkaroṃ kā viśleṣaṇa kiyā jāye to eka janasaṃkhyā māḍala banāyā jā sakatā hai isa prakāra ke māḍala nāśaka kīṭoṃ ke saṃbaṃdha meṃ pūrvānumānoṃ meṃ sahāyaka siddha hoṃge udāharaṇa ke lie rīaikṭīyonā vyoliānā ṣhyacṭion buoliana ke nirgamana kā samaya jūna ke anta athavā julāī ke ārambha meṃ hotā hai isakā pūrvānumāna mārca se maī taka tāpakrama ke adhyayana se kiyā jā sakatā hai mārca se maī taka lie gae tāpakramoṃ ke ausata se seṃ ūpara athavā nīce hone se nirgamana meṃ kramaśaḥ dina kā samaya kama athavā adhika hojātā hai
|
H
|
upādiyāmi tava adya bhāryāṃ
|
K14
|
yid gnyis kyis bzhi yang de bzhin no rnam grangs dis bzhi tshan gzhan dag ste on kyang bsgre bai khyad par yod do ji ltar gang zag gzhan zhig bya ba de bzhin du spo ba zhes brjod par byao spo ba ji lta ba de bzhin du spo ba spyad pa dang mgu bar bya ba spyod pa dang
|
T
|
tasmāt kāmarūpāptā eva nārūpyāptā iti vaibhāṣikāḥ
|
T07
|
prasaṃkhyāne py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ
|
GSP34
|
caṇḍālyāliṅgaṇaṃ vīraṃ śikhādeśe sthitaṃ name
|
T01
|
duradhimokṣā gambhīratvāt
|
T03
|
de nas bcom ldan das kyis
|
T
|
vettā navagaṇasyāsya saṃskartā gurur ucyate evaṃ cānuṣṭhānābhiniveśāsamartho pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti
|
GSP31
|
iti hi bhikṣavaḥ ṣaḍvarṣavratatapaḥsamuttīrṇo bodhisattvosmādāsanādutthāyaudārikamāhāramāhariṣyāmīti vācaṃ niścārayati sma
|
XX
|
cūṃki premacaṃda akele hindī ke lekhaka hī nahīṃ the urdū ke lekhakabhīthe
|
H
|
kecidvadanti ekakṣaṇeneti
|
T07
|
samidhaḥ śubhāḥ
|
GR13
|
tad etat tejo nnādyam ity upāsīta
|
GV05
|
syād etat nahi saṃjñāsambandhaḥ sādharmyadvāreṇa kvacit kriyate kiṃ tarhisākṣāt saṃjñinam upadarśyāyaṃ gaurityevaṃ kriyamāṇo dṛṣṭaḥ natu parokṣaviṣaya ity āha anantetyādi anantopāyajanyāś ca samākhyāyogasaṃvidaḥ sādharmyamanapekṣyāpi jāyante narapādiṣu
|
T04
|
dhikriyate vacaḥ
|
T04
|
rūpadarśakasya sthitāṃ paṇayātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśapaṇo daṇḍaḥ vyājīpariśuddhau paṇayātrā paṇān māṣakam upajīvato dvādaśapaṇo daṇḍaḥ tenauttaraṃ vyākhyātam kūṭarūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ
|
GS38
|
vṛddhatare ca sabrahmacāriṇi
|
GSD37
|
anyonyānupraveśaścānupapattiśca bhūyasī tasmānna manmahe koyaṃ śaktipātavidheḥ kramaḥ itthaṃ bhrāntiviṣāveśamūrcchānirmokadāyinīm śrīśaṃbhuvadanodgīrṇāṃ vacmyāgamamahauṣadhīm devaḥ svatantraścidrūpaḥ prakāśātmā svabhāvataḥ
|
GSP30
|
yathānupūrvaṃ na ca cittagocaraṃ jñānena tāḥ pūrayatāṃ yathāśayam
|
K09
|
tān atītya mahāśailān kairātaṃ sthānam uttamam
|
GE07
|
ṛcā tvā chandasā sādayāmi vaṣaṭkāreṇa tvā chandasā sādayāmi hiṃkāreṇa tvā chandasā
|
GV00
|
evaṃ sattvena strībhūtena rajasas tamasaś ca vṛttir janitā evam anyeṣv api yojyam atrāha na khalu sattvarajastamāṃsi jātyantarāṇi kutaḥ svabhāveṣv avasthānāt iha khalu rūpayauvanadākṣiṇyamatisādhutvasmṛtyugrabhāvābhāvalīlāvilāsasampannā strī sattvasya rūpam upadiśyate
|
GSP31
|
pa le lai ras kyis gyogs pa dang glang po chei thab stan dang rtai thab stan dang ngos gcig bal las byas pa dang ngos gnyis ka bal las byas pa dang stod bal las byas pa dang rgyab bal las byas pa dang bal las byas pa dang ka lingkai gos kyis steng gyogs dang
|
T
|
tathaiva tatkasya hetorityāśaṅkyāha
|
T03
|
śītaṃ pittāsradoṣaghnaṃ pūrvoktam adhikaṃ guṇaiḥ
|
GS40
|
subaha asagū śivanārāyaṇa lāla mohana aura viśvanātha neātmasamarpaṇa kiyā
|
H
|
rgyal po zas gtsang yang chos mnyan pai phyir rgyal poi byor pa chen po dang
|
T
|
mahadbhirdeśādibhirapyaparimāpyatvād ākāśatopyadhikam athavā sarvāṇyapīmāni paryāyāntargatāni sarve te subhūte sattvāḥ samāṃśena bodhiṃ dhārayiṣyanti iti bodhibhārodvahanam aṃśodvahanasadṛśam anena tāvat sakalena dhyānasukhāsvādaṃ parityajya jñānasambhārapāripūrihetau dharmaparigrahaṇādau chandapraṇidhānābhyāṃ sthātavyamiti darśitam
|
T03
|
ityālambanākāravaccalakuśalamūlamūrdhatvānmūrdhagataṃ trividham
|
T03
|
subaha kisa maśīnī ḍhaṃga se sūṭapraisa kara rahī thī jaise mahaja eka aupacārikatā nibāha rahī ho
|
H
|
grīvayātmānusṛtayā dīrghīkurvad ivākṛtim mṛṇālikāpāṇḍurayā dhārāvadhutamāṃsayā nāsāsthilatayā vaktraṃ kṛtasīmākramaṃ dadhat dīrghakandharayā nūnam uttānīkṛtavaktrayā prekṣamāṇam iva prāṇān utkrāntān ambarodare
|
GSP27
|
sarvabodhisatvaśikṣādeśitā svākhyātā bhūmi sa rvaśrāvakapratyekabuddhānām kaḥ punar vādonyatīrthikānāṃ pratipattisāvāś ta vayaṃ bhagavan bhaviṣyāmo nape ikṣiṣyāmahe arthikā vayaṃ bhagavann anuttrāyā samyaksaṃbodhyāḥ dharṣayitukāmāś ca vayaṃ bhagavat māraṃ pāpīyāṃsaṃ mocayi
|
K10
|
isa vidheyaka ko anya niyamoṃ ke sabhī parisaṃpat kraya dvārā avāpta karalene kī pravṛtti para roka lagāne ke lie pārita kiyā gayā
|
H
|
vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ
|
GSP34
|
But the verse also seems to be saying that the goal is indescribable from the inside for the person experiencing it as well
|
E
|
Buddhists however saw that karma acts in multiple feedback loops with the present moment being shaped both by past and by present actions present actions shape not only the future but also the present
|
E
|
athotāpyāhuḥ svasaṃvedyaṃ sāma no smākaṃ batetyanukampayataḥ saṃvṛttamityāhuḥ etattairuktaṃ bhavati yatsādhu bhavati sādhu vatetyeva tadāhuḥ viparyaye jāte sāma no bateti yadasādhu bhavatyasādhu batetyeva tadāhuḥ tasmātsāmasādhuśabdayorekārthatvaṃ siddham
|
GV05
|
tvayā viśodhito vākyaistamaḥ sūryodaye yathā
|
K14
|
cing bzhugs so zhes bya bai bar gong ma bzhin duo
|
T
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.