sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
na subhūte tathatā dharmaṃ deśayati
|
K05
|
prāk
|
GS41
|
vartamāne tathā raudre tasmin vīravarakṣaye
|
GE07
|
Thus he assumes assuming in the immediate present a self inconstant entangled in pleasure and pain subject to arising and passing away he who says Feeling is my self Thus in this manner Ānanda one does not see fit to assume feeling to be the self
|
E
|
tataḥ praviśyate tatra kalpamātramasaddvayam
|
T06
|
su spyad nas me gsad par dod nas gsad par
|
T
|
manaḥsthām api vaidehīṃ cintayām āsa rāghavaḥ
|
GE09
|
tair vigṛhītam atisaṃdadhyāt
|
GS38
|
rājā ārya sarvam etan mahāsenasya prabhāvaḥ kutaḥ
|
GK20
|
idam adhyāpayen nityaṃ dhārayetśṛṇuteapi vā
|
GSD37
|
paṃjābī paṃjābī bhāṣā meṃ devanāgarī tathā gurumukhī ke rūpa dekhane komilate haiṃ
|
H
|
kuchauttaradātā aise bhī mile haiṃ jo ucca śikṣā hetu kalakattā āye the
|
H
|
ābhirdaśabhirdharmasamatābhiravatarati
|
K09
|
asmiñcakṣuṣi dvayamupalabhyate
|
T06
|
ye cāvīcau nimagnāste sarve mayā samuddhṛtāḥ
|
K08
|
And how is there lack of bondage
|
E
|
That lack of understanding shows that it cannot be considered the Noble Truth of Suffering for it is only concerned with the ordinary mundane truth of suffering It was during this period that our part of the country became infested with brigands and cattle rustlers
|
E
|
tadapi samatikramya viśvabhūrnāma tathāgato rhan samyaksaṃbuddho babhūva vidyācaraṇasaṃpannaḥ
|
K10
|
lokeṣu jyotiṣmantam agniṃ nidhatte tho prāṇānāṃ vidhṛtyai dvābhyāṃ sādayati dvipād
|
GV00
|
anayā rahitāhaṃ ca na jīvāmi kathaṃcana etasmātkāraṇāddevi prarodimi suduḥkhitā mṛgāvatyuvāca yadyevaṃ putri yatra tvaṃ prayāsyasi patergṛhe tasya rājñastu yo vipraḥ paurohitye vyavasthitaḥ tasya putrāya dāsyāmi sakhīmenāṃ tava priyām tatrāpi yena te saṃgo bhaviṣyatyanayā saha
|
GP12
|
indrāgnī viśve devās
|
GV00
|
sarvamevaṃ hi deveśa śrīmatkubjāvinirgatam kumārikākhaṇḍa
|
GSP30
|
isa para āyakaralagatā hai ataḥ bhārata sarakāra kī niyamāvalī ke ādhāra para yahāṃ bhī viśeṣa vetana kīgaṇanā peṃśana meṃ karane hetu sarakāra kā dhyāna ākṛṣṭa karate haiṃ śrī mo īsā viśeṣa vetana kī gaṇanā peṃśana niyamāvalī ke niyama ke anusārapeṃśana kī svīkṛti ke nimitta kī jātī hai
|
H
|
kṣeptuṃ cintāmaṇiṃ pāṇilabdhamabdhau yadīcchatha
|
GSP36
|
eka ṭukarā jamīna ke lie kānūnago aura amīnoṃ ke sātha subaha se tīsarā pahara ho jātā pake dhāna ke khetoṃ se jaṃjīra khīṃcate hue usa jamīna taka pahuṃcane meṃ cārapāṃca dina laga jāte
|
H
|
tshes grangs dang
|
T
|
tapañcakam
|
T17
|
pratyekabodhir loke prajñāyate sarvajñatā loke prajñāyate mārgākārajñatā loke prajñāyate sarvākārajñatā loke prajñāyate bodhisattvam api kauśikāgamya daśa kuśalāḥ karmapathāḥ prabhāṣyante catvāri dhyānāni prabhāvyante catasra arūpyasamāpattayaḥ prabhāvyante
|
K02
|
Siṃha
|
T09
|
ye kiraṇāḥ saroruhāṇāṃ pajhānāṃ śriyaṃ kāntiṃ puṣṇanti ye caraṇāḥ
|
GK16
|
jñānavṛddhāḥ kule jātā nyāyajñāḥ pāpabhīravaḥ
|
T10
|
Meanwhile King Dighiti had set out for Varanasi together with his consort and traveling by stages arrived there
|
E
|
tato ca te rājadhūtā mahāmātrā yaśasvino
|
XX
|
śete paramaduḥkhārtā patitā śokasāgare
|
GE09
|
viparyayāśaktituṣṭīnāṃ siddhe
|
GSP31
|
kāṅkṣākimarthagateḥ
|
T03
|
vandāmī tti
|
K01
|
purā bahutaraṃ dattaṃ velamena dvijanmanā
|
T09
|
zla ba sgra gcan gyis zin pa dang
|
T
|
sa dārukoṭakaḥ saṃlakṣayati
|
K01
|
nirbhayādibhir anyeṣu nihateṣv atha dasyuṣu sa cicchedaikabhallena bhillasenāpateḥ śiraḥ
|
GK21
|
syāt putro nyatra kanyakā namaskāraparāyās tu śūdrāyā mantravarjitam avandhya evaṃ saṃyogaḥ syād apatyaṃ ca kāmataḥ santo hy āhur apatyārthaṃ dampatyoḥ saṃgatiṃ rahaḥ durapatyaṃ kulāṅgāro gotre jātaṃ mahaty api dampatyoḥ saṃgataṃ rahaḥ durapatyaṃ kulāṅgāraṃ
|
GS40
|
yataḥ kutaś caabhyudyataṃ bhoktavyam
|
GSD37
|
madhyameva madhyamā citirmadhyamasya varṣāśaradāvṛtū tadyadetā atropadadhāti yadevāsyaitā ātmanastadasminnetatpratidadhāti tasmādetā atropadadhāti tā vā etāḥ catasra ṛtavyā madhyamāyāṃ citā upadadhāti dvedve itarāsu citiṣu catuṣpādā vai paśavo ntarikṣam madhyamā citirantarikṣe tatpaśūndadhāti
|
GV03
|
dhanyastvaṃ kulaputrāsi yadīdṛgcchrīguṇākaram
|
K08
|
bhagnaprakramatā yathā
|
GK16
|
sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet
|
GS40
|
The Blessed Ones heart is completely liberated
|
E
|
atra ślokaḥ
|
GK18
|
vyānavāyau kṣīṇe satiaṁgapratyaṅgānyacetanāni jāyante
|
T16
|
udyaccheta kathaṃ jaḍadyutir aho dūrollasallāñchano gacched dīptakaro na ced dinakaro lokāntaraṃ svecchayā
|
GK23
|
jambukhaṇḍaḥ
|
T17
|
What did he know or see or hear that Master Ratthapala went forth from the home life into homelessness
|
E
|
vibhajya mūlam
|
GSP28
|
The more steadily and consistently you can stay with the breath then the more you see in terms of all the subtle politics going on in the mind the part of the mind that wants to be heedful and the parts of the mind that dont
|
E
|
madanamahotsave muditakokilakāntarave na bhajati yā priyaṃ praṇayasundaramindumukhi dhruvamiha sābalā svayamaharniśameva bhṛśaṃ sakhi paritapyate gurumanobhavatāpavatī dhṛtau syādbāṇartvaśvaiḥ kusumitalatāvellitā mtau nayau yau
|
GK17
|
hā prāṇa mātāri snehaḥ kathaṃ te vidyate na hi
|
K08
|
atastānstat
|
GR14
|
nāsti ityatra ghaṭābhāvāṃśe bhūtalasya viśeṣyatvaṃ saṃmbandhaḥ bhūtalaṃ
|
GSP29
|
tac chiṣyaiḥ sārito bhikṣuṃ taṃ mumocāśu vaṃdhanāt aho grāvāgralikhitā niścalā karmasaṃtatiḥ prāptabhijño pi yat prāpa krūrakleśadaśāṃ tathā taṃ yatiṃ nirgataṃ dṛṣṭvā sa rājābhyānutāpitaḥ ninindā mandapuṇyatvaṃ pramādād dhatam ātmanaḥ
|
K14
|
satpuruṣaḥ paṇḍitaliṅgaṃ ca kṣāntiḥ sauratyapeśalā
|
T06
|
nānirodhaṃ śīlapāramiteti vikalpayiṣyanti
|
K02
|
atha khalu sudhanaḥ śreṣṭhidārakaḥ tatpuṇyatoyaṃ saṃbhāvayan
|
K09
|
Govindalīlāmṛtam
|
GR14
|
i kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam ii yatra kāyas tatrākāśaṃ tasyāvakāśadānāt kāyasya tena saṃbandhaḥ prāptis tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati laghutvāc ca jale pādābhyāṃ viharati tatas tūrṇanābhitantumātre vihṛtya raśmiṣu viharati tato yatheṣṭam ākāśagatir asya bhavatīti
|
GSP34
|
anantāś ca mahāntaś ca
|
GK21
|
de nas rgyal po bram ze me sbyin gyis bsam pa gal te de lta na de bya sla bas dril sgrog tu gzhug go snyam nas des yul thams cad du dril sgrog tu bcug pa nga la zla ba gsum du blta zhing nye bar su yang ma ong zhig gang zhig ongs na de ni chad par gsad do
|
T
|
tadā tad eva paramānandāmṛtāsvādamayam adeśakālakalitam anuttaraṃ dhruvaṃ visargarūpaṃ satatoditaṃ tad uktaṃ śrīvādyatantre Q saṃrudhya raśmicakraṃ svaṃ pītvāmṛtam anuttamam Q kālobhayāparicchinnaṃ vartamāne sukhī bhavet Śrīvādyatantra cit Mālinīvijayavārttika attrib to Ḍāmaratantra
|
GSP30
|
Mahaka came out of his dwelling and said Is that enough householder
|
E
|
paṅktipāvano vā śamayet
|
GSD37
|
asaṃstutādhvagāloke manasy anyatra saṃsthite
|
GSP35
|
patibhaktimatī caiva dharmaśīlā tathaiva ca I
|
GE07
|
pramāṇād ūrdhaṃ karaṇakāraṇe
|
K01
|
pratyakṣavyatiriktatadavagamopāyaparikalpane cānavasthādūṣaṇam asakṛdabhihitam iti pratyakṣasyaiva tadupāyatvam
|
GSP29
|
m anusmarati
|
K03
|
ātmany adhikṛtya pravartante tāś catasras tuṣṭayaḥ prakṛtituṣṭir upādānatuṣṭiḥ kālatuṣṭiḥ bhāgyatuṣṭiś ceti yathā kaścit prakṛtimātraṃ vetti na tu jānīte saguṇāguṇatvanityānityatvacetanācetanatvasarvagatatvadharmān asyāḥ kevalaṃ prakṛtyastitvamātrajñānenāhaṃ jānāmīti tuṣṭaḥ pravrajitas
|
GSP31
|
sahasravarṇāḥ
|
K07
|
kardamaṛṣi apanī putriyoṃ komarīci aṃgirasa vakhiṣṭha atri ādi ṛṣiyoṃ ko byāhakaratapaścaryā karane ko cale gaye
|
H
|
jaba vahāṃ para aneka govadhakendra khola diye gaye to logoṃ meṃ asantoṣa vyāpta ho gayā
|
H
|
jaisāki bhāga ī meṃ darśāyā gayā hai aktūbara meṃ udhārakartāoṃ kī katipayaśreṇiyoṃ ke ṛṇoṃ kī byāja dareṃ kama kī gayī thīṃ tāki naye sūtrīkāryakrama meṃ nirdhārita lakṣyoṃ para sārthaka bala diyā jā sake aura ṛṇa nītike punavitaraṇakārī prabhāva ko majabūta kiyā jā sake
|
H
|
śaradvasantayoryogo dīkṣākarmavidhau smṛtaḥ
|
GSD36
|
de dra ba dang kun tu phrad gyur cing
|
T
|
tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā avaivartikā anuttarāyāṃ samyaksaṃbodhau
|
K02
|
saṃhṛtya ca bhujau śrīmāṃs tathaiva ca śirodharām
|
GE09
|
navakān bhikṣūn sūtradharān vinayadharān mātṛkādharān
|
K01
|
But if the results werent like that ie just the opposite then without delay use your powers of observation in the way already mentioned to make adjustments and corrections In observing how the mind behaves under training some people will be able to observe their state of mind while the mind is still in that state others only after the mind has withdrawn from that state and stopped still for a moment
|
E
|
atra rājño vallabhāvirahavaidhuryadaśāveśavivaśavṛttestadasaṃprāptinimittamanadhi
|
GK16
|
kuśalamūlacaryāyāḥ parihīṇā bhavanti sarvakuśalamūlasaṃpattibhiḥ yadidaṃ vicikitsāpatitaiḥ saṃjñāmanasikāraiḥ tadyathāpi nāma ajita rājñaḥ kṣatriyasya mūrdhābhiṣiktasya bandhanāgāraṃ bhavetsarvasauvarṇavaiḍūryapratyuptamavasaktapaṭṭamālyadāmakalāpaṃ nānāraṅgavibhavavitānaṃ dūṣyapaṭṭasaṃchannaṃ nānāpuṣpakusumābhikīrṇamudāradhūpanirdhūpitaṃ
|
K07
|
khāsa kara savere hamaumralarakoṃ ko khelate hue dekhakara usake mana meṃ tanāva paidā ho jātā hai
|
H
|
tataḥ pariṇataṃ rūpaṃ yaddevatopalambhikam
|
T02
|
sūnṛtā
|
GV01
|
anv enaṃ prajāpatir anu prajā budhyante ya evaṃ veda
|
GV00
|
tathā hi caramatvam eva na saṃbhavati pratibimbotpattau kṣaṇikatvaṃ cittānuvṛttito veditavyaṃ pratikṣaṇaṃ cittavaśena tadutpādāt ekāntāt sādhitam ādhyātmikaṃ sarvasaṃskṛtam kṣaṇikam iti bāhyasyedānīṃ kṣaṇikatvaṃ tribhiḥ ślokaiḥ sādhayati bhūtānāṃ ṣaḍvidhārthasya kṣaṇikatvaṃ vidhīyate
|
T06
|
putrāś ca dārāś ca dhanaṃ ca buddhyā prakalpyate tāta rasāyanaṃ va sarvaṃ tu tan nopakaroty athānte yatrātiramyā viṣamūrchanaiva viṣādayukto viṣamām avasthām upāgataḥ kāyavayovasāne bhāvān smaran svān abhidharmariktāñ jano jarāvān abhidahyate ntaḥ
|
GSP27
|
tasmādbhojanapakṣa evaite mantradravyadevatāsaṃyogātpañca homā nirvartayitavyāḥ
|
GSP33
|
If a householder who observes conduct is accordance with the Dhamma righteous conduct should wish Oh that on the dissolution of the body after death I might reappear in the company of the brahmans of great property it is possible
|
E
|
prayojanoddeśyarahitasya sarvānubhavasiddhatvāt
|
T04
|
yang dang yang du rab byung ba
|
T
|
Thus with the destruction of old actions through asceticism and with the nondoing of new actions there will be no flow into the future
|
E
|
buddhakoṭiniyutāna gocarastaṃ samādhi bhagavān prabhāṣate
|
K10
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.