sentences
stringlengths
1
18.1k
label
stringclasses
76 values
na subhūte tathatā dharmaṃ deśayati
K05
prāk
GS41
vartamāne tathā raudre tasmin vīravarakṣaye
GE07
Thus he assumes assuming in the immediate present a self inconstant entangled in pleasure and pain subject to arising and passing away he who says Feeling is my self Thus in this manner Ānanda one does not see fit to assume feeling to be the self
E
tataḥ praviśyate tatra kalpamātramasaddvayam
T06
su spyad nas me gsad par dod nas gsad par
T
manaḥsthām api vaidehīṃ cintayām āsa rāghavaḥ
GE09
tair vigṛhītam atisaṃdadhyāt
GS38
rājā ārya sarvam etan mahāsenasya prabhāvaḥ kutaḥ
GK20
idam adhyāpayen nityaṃ dhārayetśṛṇuteapi vā
GSD37
paṃjābī paṃjābī bhāṣā meṃ devanāgarī tathā gurumukhī ke rūpa dekhane komilate haiṃ
H
kuchauttaradātā aise bhī mile haiṃ jo ucca śikṣā hetu kalakattā āye the
H
ābhirdaśabhirdharmasamatābhiravatarati
K09
asmiñcakṣuṣi dvayamupalabhyate
T06
ye cāvīcau nimagnāste sarve mayā samuddhṛtāḥ
K08
And how is there lack of bondage
E
That lack of understanding shows that it cannot be considered the Noble Truth of Suffering for it is only concerned with the ordinary mundane truth of suffering It was during this period that our part of the country became infested with brigands and cattle rustlers
E
tadapi samatikramya viśvabhūrnāma tathāgato rhan samyaksaṃbuddho babhūva vidyācaraṇasaṃpannaḥ
K10
lokeṣu jyotiṣmantam agniṃ nidhatte tho prāṇānāṃ vidhṛtyai dvābhyāṃ sādayati dvipād
GV00
anayā rahitāhaṃ ca na jīvāmi kathaṃcana etasmātkāraṇāddevi prarodimi suduḥkhitā mṛgāvatyuvāca yadyevaṃ putri yatra tvaṃ prayāsyasi patergṛhe tasya rājñastu yo vipraḥ paurohitye vyavasthitaḥ tasya putrāya dāsyāmi sakhīmenāṃ tava priyām tatrāpi yena te saṃgo bhaviṣyatyanayā saha
GP12
indrāgnī viśve devās
GV00
sarvamevaṃ hi deveśa śrīmatkubjāvinirgatam kumārikākhaṇḍa
GSP30
isa para āyakaralagatā hai ataḥ bhārata sarakāra kī niyamāvalī ke ādhāra para yahāṃ bhī viśeṣa vetana kīgaṇanā peṃśana meṃ karane hetu sarakāra kā dhyāna ākṛṣṭa karate haiṃ śrī mo īsā viśeṣa vetana kī gaṇanā peṃśana niyamāvalī ke niyama ke anusārapeṃśana kī svīkṛti ke nimitta kī jātī hai
H
kṣeptuṃ cintāmaṇiṃ pāṇilabdhamabdhau yadīcchatha
GSP36
eka ṭukarā jamīna ke lie kānūnago aura amīnoṃ ke sātha subaha se tīsarā pahara ho jātā pake dhāna ke khetoṃ se jaṃjīra khīṃcate hue usa jamīna taka pahuṃcane meṃ cārapāṃca dina laga jāte
H
tshes grangs dang
T
tapañcakam
T17
pratyekabodhir loke prajñāyate sarvajñatā loke prajñāyate mārgākārajñatā loke prajñāyate sarvākārajñatā loke prajñāyate bodhisattvam api kauśikāgamya daśa kuśalāḥ karmapathāḥ prabhāṣyante catvāri dhyānāni prabhāvyante catasra arūpyasamāpattayaḥ prabhāvyante
K02
Siṃha
T09
ye kiraṇāḥ saroruhāṇāṃ pajhānāṃ śriyaṃ kāntiṃ puṣṇanti ye caraṇāḥ
GK16
jñānavṛddhāḥ kule jātā nyāyajñāḥ pāpabhīravaḥ
T10
Meanwhile King Dighiti had set out for Varanasi together with his consort and traveling by stages arrived there
E
tato ca te rājadhūtā mahāmātrā yaśasvino
XX
śete paramaduḥkhārtā patitā śokasāgare
GE09
viparyayāśaktituṣṭīnāṃ siddhe
GSP31
kāṅkṣākimarthagateḥ
T03
vandāmī tti
K01
purā bahutaraṃ dattaṃ velamena dvijanmanā
T09
zla ba sgra gcan gyis zin pa dang
T
sa dārukoṭakaḥ saṃlakṣayati
K01
nirbhayādibhir anyeṣu nihateṣv atha dasyuṣu sa cicchedaikabhallena bhillasenāpateḥ śiraḥ
GK21
syāt putro nyatra kanyakā namaskāraparāyās tu śūdrāyā mantravarjitam avandhya evaṃ saṃyogaḥ syād apatyaṃ ca kāmataḥ santo hy āhur apatyārthaṃ dampatyoḥ saṃgatiṃ rahaḥ durapatyaṃ kulāṅgāro gotre jātaṃ mahaty api dampatyoḥ saṃgataṃ rahaḥ durapatyaṃ kulāṅgāraṃ
GS40
yataḥ kutaś caabhyudyataṃ bhoktavyam
GSD37
madhyameva madhyamā citirmadhyamasya varṣāśaradāvṛtū tadyadetā atropadadhāti yadevāsyaitā ātmanastadasminnetatpratidadhāti tasmādetā atropadadhāti tā vā etāḥ catasra ṛtavyā madhyamāyāṃ citā upadadhāti dvedve itarāsu citiṣu catuṣpādā vai paśavo ntarikṣam madhyamā citirantarikṣe tatpaśūndadhāti
GV03
dhanyastvaṃ kulaputrāsi yadīdṛgcchrīguṇākaram
K08
bhagnaprakramatā yathā
GK16
sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet
GS40
The Blessed Ones heart is completely liberated
E
atra ślokaḥ
GK18
vyānavāyau kṣīṇe satiaṁgapratyaṅgānyacetanāni jāyante
T16
udyaccheta kathaṃ jaḍadyutir aho dūrollasallāñchano gacched dīptakaro na ced dinakaro lokāntaraṃ svecchayā
GK23
jambukhaṇḍaḥ
T17
What did he know or see or hear that Master Ratthapala went forth from the home life into homelessness
E
vibhajya mūlam
GSP28
The more steadily and consistently you can stay with the breath then the more you see in terms of all the subtle politics going on in the mind the part of the mind that wants to be heedful and the parts of the mind that dont
E
madanamahotsave muditakokilakāntarave na bhajati yā priyaṃ praṇayasundaramindumukhi dhruvamiha sābalā svayamaharniśameva bhṛśaṃ sakhi paritapyate gurumanobhavatāpavatī dhṛtau syādbāṇartvaśvaiḥ kusumitalatāvellitā mtau nayau yau
GK17
hā prāṇa mātāri snehaḥ kathaṃ te vidyate na hi
K08
atastānstat
GR14
nāsti ityatra ghaṭābhāvāṃśe bhūtalasya viśeṣyatvaṃ saṃmbandhaḥ bhūtalaṃ
GSP29
tac chiṣyaiḥ sārito bhikṣuṃ taṃ mumocāśu vaṃdhanāt aho grāvāgralikhitā niścalā karmasaṃtatiḥ prāptabhijño pi yat prāpa krūrakleśadaśāṃ tathā taṃ yatiṃ nirgataṃ dṛṣṭvā sa rājābhyānutāpitaḥ ninindā mandapuṇyatvaṃ pramādād dhatam ātmanaḥ
K14
satpuruṣaḥ paṇḍitaliṅgaṃ ca kṣāntiḥ sauratyapeśalā
T06
nānirodhaṃ śīlapāramiteti vikalpayiṣyanti
K02
atha khalu sudhanaḥ śreṣṭhidārakaḥ tatpuṇyatoyaṃ saṃbhāvayan
K09
Govindalīlāmṛtam
GR14
i kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam ii yatra kāyas tatrākāśaṃ tasyāvakāśadānāt kāyasya tena saṃbandhaḥ prāptis tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati laghutvāc ca jale pādābhyāṃ viharati tatas tūrṇanābhitantumātre vihṛtya raśmiṣu viharati tato yatheṣṭam ākāśagatir asya bhavatīti
GSP34
anantāś ca mahāntaś ca
GK21
de nas rgyal po bram ze me sbyin gyis bsam pa gal te de lta na de bya sla bas dril sgrog tu gzhug go snyam nas des yul thams cad du dril sgrog tu bcug pa nga la zla ba gsum du blta zhing nye bar su yang ma ong zhig gang zhig ongs na de ni chad par gsad do
T
tadā tad eva paramānandāmṛtāsvādamayam adeśakālakalitam anuttaraṃ dhruvaṃ visargarūpaṃ satatoditaṃ tad uktaṃ śrīvādyatantre Q saṃrudhya raśmicakraṃ svaṃ pītvāmṛtam anuttamam Q kālobhayāparicchinnaṃ vartamāne sukhī bhavet Śrīvādyatantra cit Mālinīvijayavārttika attrib to Ḍāmaratantra
GSP30
Mahaka came out of his dwelling and said Is that enough householder
E
paṅktipāvano vā śamayet
GSD37
asaṃstutādhvagāloke manasy anyatra saṃsthite
GSP35
patibhaktimatī caiva dharmaśīlā tathaiva ca I
GE07
pramāṇād ūrdhaṃ karaṇakāraṇe
K01
pratyakṣavyatiriktatadavagamopāyaparikalpane cānavasthādūṣaṇam asakṛdabhihitam iti pratyakṣasyaiva tadupāyatvam
GSP29
m anusmarati
K03
ātmany adhikṛtya pravartante tāś catasras tuṣṭayaḥ prakṛtituṣṭir upādānatuṣṭiḥ kālatuṣṭiḥ bhāgyatuṣṭiś ceti yathā kaścit prakṛtimātraṃ vetti na tu jānīte saguṇāguṇatvanityānityatvacetanācetanatvasarvagatatvadharmān asyāḥ kevalaṃ prakṛtyastitvamātrajñānenāhaṃ jānāmīti tuṣṭaḥ pravrajitas
GSP31
sahasravarṇāḥ
K07
kardamaṛṣi apanī putriyoṃ komarīci aṃgirasa vakhiṣṭha atri ādi ṛṣiyoṃ ko byāhakaratapaścaryā karane ko cale gaye
H
jaba vahāṃ para aneka govadhakendra khola diye gaye to logoṃ meṃ asantoṣa vyāpta ho gayā
H
jaisāki bhāga ī meṃ darśāyā gayā hai aktūbara meṃ udhārakartāoṃ kī katipayaśreṇiyoṃ ke ṛṇoṃ kī byāja dareṃ kama kī gayī thīṃ tāki naye sūtrīkāryakrama meṃ nirdhārita lakṣyoṃ para sārthaka bala diyā jā sake aura ṛṇa nītike punavitaraṇakārī prabhāva ko majabūta kiyā jā sake
H
śaradvasantayoryogo dīkṣākarmavidhau smṛtaḥ
GSD36
de dra ba dang kun tu phrad gyur cing
T
tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā avaivartikā anuttarāyāṃ samyaksaṃbodhau
K02
saṃhṛtya ca bhujau śrīmāṃs tathaiva ca śirodharām
GE09
navakān bhikṣūn sūtradharān vinayadharān mātṛkādharān
K01
But if the results werent like that ie just the opposite then without delay use your powers of observation in the way already mentioned to make adjustments and corrections In observing how the mind behaves under training some people will be able to observe their state of mind while the mind is still in that state others only after the mind has withdrawn from that state and stopped still for a moment
E
atra rājño vallabhāvirahavaidhuryadaśāveśavivaśavṛttestadasaṃprāptinimittamanadhi
GK16
kuśalamūlacaryāyāḥ parihīṇā bhavanti sarvakuśalamūlasaṃpattibhiḥ yadidaṃ vicikitsāpatitaiḥ saṃjñāmanasikāraiḥ tadyathāpi nāma ajita rājñaḥ kṣatriyasya mūrdhābhiṣiktasya bandhanāgāraṃ bhavetsarvasauvarṇavaiḍūryapratyuptamavasaktapaṭṭamālyadāmakalāpaṃ nānāraṅgavibhavavitānaṃ dūṣyapaṭṭasaṃchannaṃ nānāpuṣpakusumābhikīrṇamudāradhūpanirdhūpitaṃ
K07
khāsa kara savere hamaumralarakoṃ ko khelate hue dekhakara usake mana meṃ tanāva paidā ho jātā hai
H
tataḥ pariṇataṃ rūpaṃ yaddevatopalambhikam
T02
sūnṛtā
GV01
anv enaṃ prajāpatir anu prajā budhyante ya evaṃ veda
GV00
tathā hi caramatvam eva na saṃbhavati pratibimbotpattau kṣaṇikatvaṃ cittānuvṛttito veditavyaṃ pratikṣaṇaṃ cittavaśena tadutpādāt ekāntāt sādhitam ādhyātmikaṃ sarvasaṃskṛtam kṣaṇikam iti bāhyasyedānīṃ kṣaṇikatvaṃ tribhiḥ ślokaiḥ sādhayati bhūtānāṃ ṣaḍvidhārthasya kṣaṇikatvaṃ vidhīyate
T06
putrāś ca dārāś ca dhanaṃ ca buddhyā prakalpyate tāta rasāyanaṃ va sarvaṃ tu tan nopakaroty athānte yatrātiramyā viṣamūrchanaiva viṣādayukto viṣamām avasthām upāgataḥ kāyavayovasāne bhāvān smaran svān abhidharmariktāñ jano jarāvān abhidahyate ntaḥ
GSP27
tasmādbhojanapakṣa evaite mantradravyadevatāsaṃyogātpañca homā nirvartayitavyāḥ
GSP33
If a householder who observes conduct is accordance with the Dhamma righteous conduct should wish Oh that on the dissolution of the body after death I might reappear in the company of the brahmans of great property it is possible
E
prayojanoddeśyarahitasya sarvānubhavasiddhatvāt
T04
yang dang yang du rab byung ba
T
Thus with the destruction of old actions through asceticism and with the nondoing of new actions there will be no flow into the future
E
buddhakoṭiniyutāna gocarastaṃ samādhi bhagavān prabhāṣate
K10