sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
karṇaṃ karṇānugāṃś caiva raṇe hantāsmi patribhiḥ ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ tān sma sarvāñ śitair bāṇair netāsmi yamasādanam caled dhi himavān sthānān niṣprabhaḥ syād divākaraḥ
|
GE07
|
tathā kukkuṭasūkaram
|
GSD37
|
hareta
|
T02
|
prajñāpāramitāṃ nopalabhate prajñāvantam api nopalabhate prajñayam api nopalabhate
|
K03
|
sarvatraiva tāvat
|
GSP28
|
atha vā ṣaḍāyatanapratyayaḥ sparśa indriyasya sukhādivedanānukūlaṃ trividhaṃ vikāraṃ prasūte
|
T06
|
yang khyim bdag mgon med zas sbyin gyis gzhon nu rgyal byed la di skad ces smras so gzhon nus kun dga ra bai rin bcad zin gyi gser dang dbyig longs shig kun dga ra ba ni bdag gi lags so sus rin bcad khyod kyis rin bcad mod de gnyis rin bcad do
|
T
|
It starts with our willingness to help other people and goes on with our willingness to practice the precepts
|
E
|
ugrāyudhasya rājendra dūto bhyetya vayo bravīt adya tvaṃ jananīṃ bhīṣma gandhakālīṃ yaśasvinīṃ strīratnaṃ mama bhāryārthe prayaccha kurupuṃgava evaṃ rājyaṃ ca te sphītaṃ balāni ca na saṃśayaḥ tvayā rājye ca te sthitim caturaṅgayutāny adya pradāsyāmi yathākāmam ahaṃ vai ratnabhāg bhuvi
|
GE07
|
suvarṇāni sugandhīni mṛdūni kācalindikasukhasaṃsparśāni tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharman deśayaṃti sma yad utemām eva ṣaṭpāramitāpratisaṃyuktān dharmadeśanāṃ te pūrvasyān diśi gaṃgānadīvālukopamāl lokadhātūn gacchanti sma tatra gatvā dharman deśayaṃti sma
|
K07
|
kucha vyaya evaṃ prāyojanāyeṃ aisī hotī haiṃ jojanakalyāṇa rāṣṭrīya surakṣā ārthika sthiratā va janasvāsthya kedṛṣṭikoṇa se bahuta hī mahatvapūrṇa hotī hai
|
H
|
adhikatama gaṇanāṃka
|
H
|
isase hameṃ yaha vidita hotā hai ki anya darśanoṃ ke samāna hī yogadarśana para bhī bahuta prācīna kāla se vicāra kiyā jāne lagā thā aura usako eka svataṃtra śāstra kī pratiṣṭhā prāpta ho cukī thī phira bhī pataṃjali kā yogasūtra hī hamāre samakṣa āja aisī kṛti hai jisako yoga darśana kā stambha kahā jātā hai
|
H
|
taddehasaṃskārabharo bhasmatvenātha yaḥ sthitaḥ
|
GSP30
|
answer isThe Great Principle and the
|
GSP31
|
caturtharṇanirākāre pratyakṣaṃ nṛpaterbhayam
|
GK22
|
svayaṃ nirāśa ho jāte haiṃ aura unakā apane vātāvaraṇa se hī viśvāsa uṭhajātā hai
|
H
|
tasya tasyāṃ ca bhāryāyāṃ
|
GK21
|
yadi pratipādaṃ mau gurūca syuḥ
|
T12
|
Sh rūpādiskandhasambandhitvena kṛtakatvaṃ viśeṣanīyam tadanyeṣāṃ kṛtakatvena naśbaratvaṃ na sādhyate yathā prayatnāntarīyakatvena vidhyudvanakusumādīnām yadi nāma kālo nāma mahābhūtādivyatirikto nāsti tathāpi taireva vyavahāro bhaviṣyati
|
T16
|
vaktemukarrarā parahumāyū alī śāha barāmada hote
|
H
|
agnīparjanyāv avataṃ dhiyam me smin have suhavā suṣṭutiṃ naḥ
|
GV01
|
ābhyāṁ pañcabhyā bhyasot syāt
|
T02
|
iti hi kulaputra etān maitreyapramukhānanāgatāṃstathāgatān pramukhān kṛtvā sarveṣāṃ bhadrakalpikānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmahameva jananī bhaviṣyāmi asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yathā ca iha lokadhātau tathā daśasu dikṣu aparimāṇeṣu lokadhātuṣu anantamadhyān dharmadhātunayānavataramāṇā yathā ca maitreyasya tathāgatasya anabhilāpyairguṇaviśeṣairjananī
|
K09
|
ṭhā
|
H
|
ceṭī
|
GK20
|
anyathā ca pratyabhijñānaṃ dattajalāñjali syāt
|
GSP29
|
usakī dṛṣṭi pustaka se apaneāpa uṭhī aura usa ora gaī jahā vaha dūsarā baiṭhā huāthā
|
H
|
vyaktayo nānuyantyanyadanuyāyi na bhāsate
|
T04
|
prāthamyaṃ tvaprāptamiti tadevātra vidhiyate iti cet
|
GSP28
|
tathaiva sā prasiddhirhi svayūthyaparayūthyagā
|
GSP30
|
pravartanāmukhyaviśeṣyatvakhaṇḍanam
|
GSP28
|
saiva nairātmikā devī vajravairocanī ca sā
|
T02
|
barhiṣadaḥ pitara
|
GV06
|
manifold etc Svet VI Vikaraṇatvanneti cet taduktam It is not so on account of His being devoid of organs This question has been answered before Brahman is not the cause of the creation etc of the world as He does not possess organs This is stated
|
GSP33
|
There is the case where some people are pure in their bodily behavior their verbal behavior and who periodically experience mental clarity calm Hatred for a person of this sort should also be subdued Now as for a person who is impure in his bodily behavior but pure in his verbal behavior how should one subdue hatred for him
|
E
|
tacca na mūlakāraṇapratipādanaparam
|
GSP33
|
ravir yāty evāntaṃ pratidinam apārasya nabhasaḥ kriyāsiddhiḥ sattve bhavati mahatāṃ nopakaraṇe vāgīśvarasya paulastyaḥ katham anyadāraharaṇe doṣaṃ na vijñātavān kākutsthena kathaṃ na hemahariṇasyāsambhavo lakṣitaḥ akṣāṇāṃ ca yudhiṣṭhireṇa mahatā jñāto na doṣaḥ kathaṃ pratyāsannavipattimūḍhamanasāṃ prāyo matiḥ kṣīyate
|
GK22
|
duḥśāsana na
|
GK20
|
ayaṃ pañcamo vimokṣaḥ
|
K03
|
nyon mongs pai byung po gso bai byang chub sems
|
T
|
brahmaṇe brāhmaṇaṃ kṣatrāya rājanyaṃ marudbhyo vaiśyaṃ tapase śūdraṃ tamase taskaraṃ nārakāya vīrahaṇaṃ pāpmane klībam ākrayāyā ayogūṃ kāmāya pumścalūm atikruṣṭāya māgadham
|
GV
|
pratyakṣaṃ ciñciṇīnātha māyārūpeṇa mānavaḥ
|
GSP30
|
uccacāla tato vindhyapārśvaṃ taṃ dakṣiṇaṃ prati tasya durgapiśācasya mātaṅgendrasya ketanām
|
GK21
|
dvipādyajamāno yajamāno gniryāvānagniryāvatyasya mātrā tāvataivainametatkhanatyatho dvayaṃ hyevaitadrūpam mṛccāpaśca sa vai khanāmi khanāma iti khanati khanāmīti vā eta prajāpatirakhanatkhanāma iti devāstasmātkhanāmi khanāma iti sa vā abhryā khanan
|
GV03
|
sarvamaṇirājapatrapaṅktivairocanamaṇirājakarkaṭikāṃ sarvaratnavarṇagandhamaṇirājakesaramasaṃkhyeyaratnajālasaṃchāditam
|
K09
|
pratiśata ko tulanā meṃ sakala gharelū utpāda meṃ vāstavika arthoṃ meṃ meṃ pratiśata se adhika vṛddhi huī kendrīya aura uttarī kṣetroṃ meṃ varṣā ke dera se śurū hone aura adhikāṃśarājyoṃ meṃ isake ekasama nahīṃ rahane ke kāraṇa una kṣetroṃ meṃ jahāṃ kevalavarṣā ke ādhāra para hī khetī hotī hai varṣa meṃ kharīpha kī phasala para asaraparā lekina jahāṃ sicāṃī hotī hai
|
H
|
edaṃ salilaṃ
|
GK20
|
api ca samākhyāsambandhagrahopāyāścānyepi santi yathākaṃ pika iti pṛṣṭe kaścidāha
|
T16
|
bris pa de yang de nyid kyi nang par sngar langs te song na
|
T
|
de cii phyir zhe na di na snying rjei bdag nyid byams pai yid ldan pa gzhan gsod dga ba spangs pa rnams kyi rgyal mtshan te zla bas sim pa ba zhig byed kyis gdung min ltar di las jigs pa mi byung di las zhi ba thob de nas ban glang mo de dang byang chub sems
|
T
|
dge sbyong chen po yang me la yongs su spyod de
|
T
|
ataḥ sa eva gamakaḥ
|
T11
|
iti pramadanaṃ pramāyotthāpayati vi tiṣṭhantām ityṛcā kumārāya phalaṃ modakādi dattvā tata utthāpayati tena bhūtena tubhyamagre śumbhanī agnirjanavinmahyaṃ jāyāmimāmadāt somo vasuvinmahyaṃ jāyāmimāmadāt pūṣā jātivinmahyaṃ
|
GV06
|
usane arza kiyā agara itanī bhīra hoki maiṃ dabā jātā hūṃ to kyā karūṃ farmāyā istilāma jarūra karo maiṃnerukane yamānī ke pāsa se hujūra salla
|
H
|
When it hits hard it seems like an enormous mountain filling our awareness
|
E
|
āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam mātḥṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ
|
GE09
|
prāṇo vā ṛkprāṇena hyarcati ruce tvetīha prāṇo vai rukprāṇena hi rocate
|
GV03
|
adrākṣīd arjunau pūrvaṃ guhyakau dhanadātmajau
|
GP10
|
āhaṭamātra se cauṃkanevāle baṃdaroṃ para bhī isakāātaṃka chā gayā ve aba dūra haṭa kara apane dhaṃdhe meṃ vyasta ho gaye kyoṃki cupato baiṭha sakate nahīṃ jisa taraha rātri ke barhate prahara ke sātha mahaphila kā raṃga nikharatā jātā hai moroṃ ke rājakumāra ke āgamana se jalāśaya kī raṃgasthalī para nayī javānī kā ālama ubharauṭhā
|
H
|
rgyas pa dang
|
T
|
viśvāsa phala kara rahatā hai kyoṃki viśvāsa bala detā hai āpakī ākāṃkṣī ko
|
H
|
gandhārabhairavī tāla jhāpa harasira haraśira mukuṭa kiranti maṇi bhāśvara bhāsvara caraṇajuge dhrū svahiya vajrasatva parameśvara paramapadaṁ gāndhāsuni vahu pithanu kaṇṭha vekaṇṭha dehadharu cālitu phuraṇa saṁvāritu guhyakaṇṭha kalama juge
|
T02
|
Then as the night was ending the brahman Lohicca had choice staple nonstaple foods prepared in his own home and then said to Rosika the barber Come dear Rosika
|
E
|
bsti gnas logs su chas chas pa las
|
T
|
so pi ca lagnaṃ lagnamiti vadandattajhampo niryayau
|
GK21
|
So why isnt it called the heart
|
E
|
iti pratijñām āruhya carāmi vipulaṃ tapaḥ etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā vijñātas tvaṃ hi me rājan gaccha paulastyanandana jānāmi tapasā sarvaṃ trailokye yad dhi vartate
|
GE09
|
aśvaḥ śveto dhanaṃ tava
|
GV00
|
manomananamāninyāḥ satāpābhuvanatraye
|
GSP35
|
di gnyis kyi od dag nyams su mi myong bai mun pa mun nag mun par byed pas
|
T
|
sirāśca kaṇḍarā māṃsātṣaṭ tvacaśca vasā bhavet medasaḥ snāyusandhī ca śeṣaṃ naśyatyataḥ param rasasya kiṭṭaṃ śleṣmā syādasṛjaḥ pittameva ca māṃsasya kiṭṭaṃ khamalā medaso gharmavāri ca asthno romāṇi keśāḥ syurmajjāyāstvakṣiviṭtvacām
|
GS40
|
yathāyam antarīkṣe rudanaśabdaḥ śrūyate yathā vanavāsināṃ bhūtānāṃ vikrośanaśabdo vyaktam āśramapade akuśalaṃ bhaviṣyati iti āha ca yathā sphurati me netraṃ yathā rauti vihaṅgamaḥ dhruvaṃ tau bālakau tyaktau yathā me matir utsukā yathāyaṃ pṛthivīkampo vepate hṛdayaṃ ca me
|
K01
|
parantu ājakala aise rogī kama hī dekhane meṃ āte haiṃ isakeliye mālika se rogavṛta chase hisṭory pūchane para ora kucha lakṣaṇa dekha kara nidānakaranā cāhiye lakṣaṇa agara saṃkhiyā kā jahara dhīredhīre thorāthorā khāne se huā hai taba tobhukha kī kamī ūṃṭa kā susta rahanā vagairaha śurū meṃ hogā
|
H
|
dravyaṃ sarvatrāvyabhicaritarūpatvāt satyaṃ paryāyāḥ punar vyabhicāriṇa ity asatyāḥ tad ayuktam yadi nāma dravyam abhedarūpatvāt sarvatrānuvartate paryāyās tu bhedarūpatvād vyavacchidyante tathāpi tat satyam itare līkā iti vaktuṃ na pāryate na hi nīlaṃ pītarūpatāṃ na bibhartītyetāvatā tad asatyam
|
GSP29
|
ji tsam dus gzhan zhig na mnyan yod kyi tshong pa rnams kyis nor bsgrub pai phyir rgya mtshoi gru bo che bsgrubs te rgya mtsho chen por zhugs pa dang de rnams gru bo che phan phun med par rlung gi shugs kyis singga lai gling du phyin to de nas snod rnams mkhos su phab ste rgyal poi
|
T
|
vismayākrāntacittāste paśyan tastasthurunmukhāḥ
|
K08
|
atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat tena hi yathāhamāyuṣmataḥ subhūterbhāṣitasyārthamājānāmi
|
K05
|
jāpāna ke vittamaṃtrī yāśīhikonoḍā ne yena ko saṃbhālane ke lie kisī taraha ke sarakārī prayāsoṃ para ṭippaṇī se phlihāla inakāra kiyālekina yaha jarūra kahā ki yena aura jāpānī śeyarabājāra meṃ ho rahī uthalaputhala ke pīche vāstavika hālāta se jyādā aṭakalabājī barī bhūmikā nibhā rahī hai
|
H
|
śūnyatānimittāpraṇihitābhijñāparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti samādhidhāraṇīmukhaparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaparipūrṇāś ca te kulaputrāḥ kuladuhitaraś
|
K03
|
I would like to ask you about a certain point if you would give me leave to pose a question
|
E
|
With reference to what was it said There is the case where a monk when living in seclusion is visited by monks nuns lay men lay women kings royal ministers sectarians their disciples With his mind bent on seclusion tending toward seclusion inclined toward seclusion aiming at seclusion relishing renunciation he converses with them only as much as is necessary for them to take their leave
|
E
|
atha vajraviśvo bodhisattvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ vajrakarmottama
|
K12
|
to sam ci na da gzod tshangs pa nog can gyis sbran
|
T
|
asminn eva pṛthivīpradeśe kuṭikaṃ kāraya atha jyeṣṭhāmātyo rājānam evam āha kīdṛśaṃ mahārāja kuṭikaṃ kārayāmi rājā ajitasena evam āha triṃśadyojanāni dīrgheṇa ṣaḍyojanāny ūrdhvāyāṃ saptaratnamayaṃ maṇimuktisaṃcchāditaṃ kuṭikaṃ kāraya atha so mātyaḥ kuṭikaṃ kārayati
|
K14
|
śrīkālī kālarātrī kavalitacaṣakā kālavṛndābhakāyā kaṁkālī kālakarṇī sthapuṭagataśirā muṇḍamālākulāṅgī
|
T13
|
isase pahale deśa ke āṃtarikamāmaloṃ ke maṃtrī mohammadaibrāhimaalaśāra ne logoṃ ko kisī bhī sarakāra virodhī pradarśana aura dharane meṃ hissālene ko lekara cetāvanī dī thī unhoṃne kahā thā aisī sthiti meṃ logoṃ kī surakṣā aura deśa kī sthiratā ke lie pradarśanakāriyoṃ para sīriyā kā qānūna lāgū hogā
|
H
|
bhāvaiḥ saumyayutekṣitaistadadhipaiḥ susthānagairbhāsvaraiḥ
|
GS41
|
yahapradarśanaplāṭa kevala bare yā āvāgamana kī suvidhā se yukta grāmoṃ taka sīmitana hoṃ balki bhītarī kṣetra ke grāmoṃ me bhī rakhe jāeṃ sāmagrī anudāna ke rūpa meṃ bīja urvaraka va kīṭanāśaka davāeṃ jo ādivāsīaṃcala meṃ dī jātī haiṃ usake lie ucita hogā ki anudāna uparānta inasāmagriyoṃ kī śeṣa rāśi kā bhugatāna naī phasala ke samaya liyā jāe
|
H
|
apramāṇacittāśayatā ca samudāgacchāti
|
K09
|
bhūtaketurdīptaketurity ādyāstatsutā nṛpa
|
GP10
|
sādhyasiddhir iti vyartho hetuḥ
|
T11
|
praśabda ādikarmaṇi
|
GSD36
|
pañcajanmaśatāni preteṣu pañcajanmaśatāni tiryakṣupapannaḥ syāt yad anena bhagavataś candrasya samyaksambuddhasya śāsane brahmacaryañ caritaṃ tasya karmaṇo vipākenaitarhy anena bhagavacchāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam iti tasmāt tarhi mahārāja ātmano duḥkham anvicchatā na pareṣām antike cittapradūṣaṇaṃ kartavyaṃ
|
T08
|
paramadharmaparān etān eva sametān pṛcchata
|
GK19
|
Far more are those reborn elsewhere Thus you should train yourselves We will live heedfully Thats how you should train yourselves See also Dhp Staying at Savatthi Monks if someone were to give a gift of one hundred serving dishes in the morning one hundred at midday and one hundred in the evening and another person were to develop a mind of goodwill even for the time it takes to pull on a cows udder in the morning again at midday and again in the evening this would be more fruitful than that
|
E
|
tataḥ satyasamādhānaḥ sarvasatvakṣamākaraḥ
|
K14
|
bhavakrāntiḥ katamā
|
T06
|
tuma yuddha ko prabhudvārā prāpta svarṇasaṃdhi samajhate the aura bhāratīya ājādī ke lie usakā upayogakarane ke lie itane niściṃta the ki prāṇa jāeṃ to bhī tuma avasara ko chorane kelie taiyāra na the aise niścaya ke logoṃ ke bhāgya meṃphūloṃ kī śayyā kabhīṃ nahīṃrahī hotī
|
H
|
hiksa dī sośiyala phremavarka prārambhika adhyāya vijñāna ke adhyayana komoṭe rūpa se do vibhāgoṃ meṃ bāṭā jā sakatā hai eka vijñāna meṃ vaha sabavaijñānika adhyayana āegā jisakā saṃbaṃdha mānava vyavahāra se hai dūsare vibhāga meṃvaha saba vaijñānika adhyayana āegā jisakā saṃbaṃdha prakṛti ke adhyayana se hai
|
H
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.