sentences
stringlengths
1
18.1k
label
stringclasses
76 values
te eva
GSP31
isameṃ suniścita paryāpta tathā anustaritaśikṣaṇabiṃdu para dhyāna keṃdrita karate hue udeśyoṃ kī pūrti kī yojanāgaṭhita kī jātī hai aura use kriyānvita karane kā prayatna kiyā jātā hai kahājā sakatā hai ki pāṭhaniyojana ke niścita udeśyoṃ kī prāpti ke liekiyā gayā śaikṣaṇika prayāsa hai
H
Perhaps sooner or later we might go to meet with Gotama the contemplative Perhaps there might be some discussion Perhaps we might pry him away from that evil viewpoint Now on that occasion five hundred Licchavis had gathered at a meeting hall on some business or other
E
tatra jñānam utpadyate naitad evam iti tajjānīmo vartamānam eva tatra vartamānatayā bhāsata iti etāvac ca viparyayasya tattvaṃ yad anyādṛśasyānyathāprakāśanam iti sūktaṃ viparyayād iti na cāyam evamprakāro viparyayo jāgrajjñāneṣu śakyavacanaḥ supariniścitā
GSP28
agalī bāra jaba hama mileṃge tabataka kamanaveltha kā hisāba pūrā likhā jā cukā hogā
H
vāṇaśonā nṛpataru nimbasāro vibhītakaḥ karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet
GS40
sarvadharmasasvabhāvatāṁ svīkurvāṇena buddhena ṛṣipattane mṛgadāve sāranāthe pañcavargīyabhikṣubhyastathānantakāmadhāturūpadhātvordevīdevebhyaḥ prathamaṁ dharmacakraṁ pravartitaṁ yatra ca hīnayānīyatripiṭakāni samāhitāni tadanu gṛdhrakūṭaparvate rūpaskandhādārabhya sarvajñatāparyantā sarvadharmaśūnyatāṁ pratipādya nirlakṣaṇatādarśanaṁ pratipāditaṁ
T16
rgyal po chen po nga dus gcig cig na bee
T
kathaṃ bhagavaṃ bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti
K05
kṣatriyavaiśyābhyāṃ dharmānuṣṭhānāyaiva tathā śaṅkhena vidyāsthānānyanukramyoktam etāni brāhmaṇo dhikurute sa ca vṛttiṃ darśayatītareṣām iti evameva dharmaśāstrasaṃgrāhakaiḥ samarthitam tataśca yeṣāṃ karmabrahmamīmāṃsāvaseyatattvahitarūpaprameyacintādhikāraḥ
GSP29
asatyagnau na bhavatyeva dhūma iti
T11
narāṇāmātmajñānavidhāyakaparatayopadeśaparatve saṃbhavati nirarthakaprāyārhārthakatvakalpanāyā anyāyyatavāt
GSP28
baiṃkoṃ ne isa bāre meṃ rijarvabaiṃka ko apanī tarapha se salāha bheja dī hai
H
aṣṭamavikalpārthamāha
T03
neva vā idamagresadāsīnneva sadāsīt āsīdiva vā idamagre nevāsīttaddha tanmana
GV03
vināśayati durjñāto dharmo yam avipaścitaṃ nāstitādṛṣṭisamale yasmād asmin nimajjati aparo py asya durjñānān mūrkhaḥ paṇḍitamānikaḥ pratikṣepavinaṣṭātmā yāty avīcim adhomukhaḥ durbhuktena yathānnena vināśam adhigacchati
T10
pyupalambhasañjñinaḥ dānaṃ dadyuriti
T03
api na antaraṅgam yāvatā pratyaye āśrīyamāṇe prakṛtiḥ api āśritā bhavati antaraṅgam eva ādyudāttatvam katham idānīm eva hi uktam na pratyayasvaravidhau tadādividhiḥ bhavati iti sīyuṭ tarhi prayojayati avacane hi sīyuḍādeḥ ādyudāttatvam akriyamāṇe
GS24
durupadiṣṭam asya bhavati amuṣmin avakāśe brāhmaṇaḥ tam ānaya iti sa tatra gatvā yam paśyati tam adhyavasyati brāhmaṇaḥ ayam iti tataḥ paścāt upalabhate na ayaṃ brāhmaṇaḥ abrāhmaṇaḥ ayam iti tatra durupadeśāt ca brāhmaṇaśabdaḥ vartate jātikṛtā ca arthasya nivṛttiḥ ātaḥ
GS24
i svarūpeṇaiva sa kāryaḥ na tatrānyāpekṣā viṣayavat kiṃ tu yajeteti yājayedityarthaḥ syāt tathā ca svargakāmonyaniyogamātreṇa kṛtaśāstrārthaḥ syāditi sādhu susaṃpāditamatrabhavatā niyogārthe ca kārye svargayāgayoḥ parasparāsambandhastadanvayāt
GSP33
apekṣya tatsmṛtiṃ paścād ādhatte smṛtim ātmani
T11
dge dun gyi rung bai gnas su bskoo
T
dattavad āsām abhīpsitamauktikāni dātum ājñā kriyatām
GR14
namostu parameśāya khaṅgisaṃvara te namaḥ karkaṭāsya namastubhyaṃ namaḥ saṃsārahetave pāpapuñjavināśāya namaḥ karkaṭasaṃvara namaḥ śallakivaktrāya sarvadoṣanivāriṇe saṃsārapāśanāśāya namaḥ śallakisaṃvara vṛścikāsya namastubhyaṃ balakalyāṇadāya ca
T01
sādhu ca suṣṭhu ca manasi kuru
K05
jagadīśacandra bosa ne ucita sādhanoṃ auraupakaraṇoṃ ke abhāva meṃ bhī apanā kārya jārī rakhā aura aṃtataḥ laghu reḍiyo taraṃgokā nirmāṇa kiyā vidyuta cumbakīya taraṃgoṃ ke unake prayoga mārkonī sebahuta pahale kie gaye the paudhe aura unake vikāsa para nīṃda bhojana vāyu auṣadhi ādikā prabhāva ḍā
H
pārṭī ne vī ena desāīaspatāla meṃ navajāta bacce kī corī burkā pahane vyakti dvārā kie jāne kī sīsīṭīvī phuṭeja kā udāharaṇa dete hue kahā ki aparādhī aparādha karane ke lie burke kā istemālakara rahe haiṃ
H
na cādṛṣṭo rthaḥ pramāṇam antreṇa śakyo bhyupagantum tasmād asaṃśayaṃ naitāvad āyuṣaḥ santīti puruṣavacanenoktam kathaṃ tarhīti sa kulakalpaḥ syād iti kārṣṇājinir ekasminn asaṃbhavāt sa manuṣyādhikārapakṣe kulakalpo bhaviṣyatīty evaṃ kārṣṇājinir ācāryo manyate sma kutaḥ ekasminn asaṃbhavāt
GSP28
tataḥ sa rājāvādīt tāṃ sarvasaṃpattirasti me ekaṃ tu putro nāstīti duḥkhaṃ māṃ devi bādhate yā mayā prāgaputrasya puṃsaḥ sattvavataḥ kathā śrutā tatsmaraṇodghātāccintaiṣā codgatā mama kīdṛśī sā kathā devety ukto devā tayā ca saḥ rājā tasyai kathām evaṃ saṃkṣepāttām avarṇayat
GK21
etāvan niścayaphalam abhāve anupalambhanam
T11
śobhanāśobhanaṃ citraṃ yathā bhittiḥ kṛtistathā
K14
Where is he living now venerable sir
E
naiva strī na pumān eṣa na caivāyaṃ napuṃsakaḥ
GV05
durdarśo hi rājā kāryaakāryaviparyāsam āsannaiḥ kāryate
GS38
prātisvikadoṣaṃ cāha ādya ityādinā
GSP29
gang gis slar mtshams sbyor lags
T
suvibhaktapratītyasamutpādadeśakatvena suvibhaktāṅgapratyaṅgatā
T03
And they carried out this belief of theirs in actual practice just as many of them still do in India today
E
vahīṃ ऑsṭreliyāī krikeṭa ṭīma ke kaptāna rikīpanṭiṃga ne guruvāra ko melabarna krikeṭa grāuṃḍa meṃ hue praikṭisa seśana meṃ jamakara pasīnā bahāyā
H
jihvopasthanimittaye śrīkramaṃ pravadanti ye kathayanti mukhāmnāyaṃ ājñāśāstramidaṃ kulam na teṣāmaihikī siddhiḥ paratra ca na vidyate akramāllobhamohād vā mithyāhaṃkāragarvitaḥ akramād gṛhyate śāstraṃ āmnāyaṃ mukhakaulikam tat tasya niṣphalaṃ sarva ākāśe kumudaṃ yathā
GSP30
gaṇhadu bhaavaṃ
GK20
paudhe meṃ naī śākhāyeṃ agale barasāta ke mausama meṃ nikalatī haiṃ
H
khyim gyi las kyi mtha byas so kye mao thob pa legs thob ste sangs rgyas mthong nas dran pa rnyed yon tan bla na med pa ni rdzogs sangs rgyas la bdag gis phul yon gnas bla na med pa la bdag gis gdugs phul gang yin pai dge ba des na bdag la ni
T
hṛṣṭaḥ sa mantribhiḥ sārdhaṃ tadā rājapurohitaḥ
GP11
shin tu dri zhim poi pog phor nye bar bshams
T
yathā māyopadiṣṭāni tathā sarvāṇi sādhaya ityācārya samādiṣṭaṃ śrutvā sa nṛpatirmudā tatheti prativijñapya tathā bhavitumaicchata tataḥ sa vajradhṛg vārā nāgapuraṃ yathāvidhi likhitvā maṇḍalaṃ ramyaṃ pratiṣṭhāpya samārccayat
K14
iti navamo dhyāyaḥ daśamo dhyāyaḥ i buddhiprasaṅga evāparyavasite sukhaduḥkhaddhyorālambane sukhaduḥkhe ca kathayati tathāhi sukhaduḥkhamoham ayāni bhūtāni ityāhiḥ tadayuktam ii ātmasamavāyaḥ sukhaduḥkhayoḥ pañcabhyo rthāntaratve hetus tadāśrayibhyaś ca guṇebhyaḥ
GSP32
atha tāni pañca mārakanyāśatāni divyāni tūryāṇi tāni ca divyāpuṣpagandhamālyavilepanābharaṇavibhūṣaṇīkarāṇi yena bhagavāṃstenākṣipan bhagavataḥ
K10
yenedaṃ vivadāmahe
GV00
tadagocare kena nirṇīyatām nāndīmukhī vīra mūlyaṃ tāvat prakāśaya yathā tacchravaṇena tanmūlyadravyāṇāṃ samāhṛtis tayā kriyate mayoktaṃ rādhāviśākhayor advaitād dvayor api madatīvapriyayor yat kiñcin mūlyaṃ kathyate tac chrūyatām matpṛṣṭhamañjulataratamālasaṃvalitamasṛṇatara
GR14
nopalabhate na samanupaśyati vīryapāramitāṃ nopalabhate na samanupaśyati kṣānipāramitāṃ nopalabhate na samanupaśyati śīlapāramitāṃ nopalabhate na samanupaśyati dānapāramitāṃ nopalabhate na samanupaśyati yāvad bodhiṃ sarvākārajñatāṃ nopalabhate
K03
laṅkānivāsinām yaḥ udayaḥ sa eva siddhapuranivāsinām astamayaḥ
GS41
yadyatropalabdhilakṣaṇaprāptaṃ sat nopalabhyate sa tatrāsadvyavahāraviṣayaḥ siddho yathā turaṅgamottamāṅge śṛṅgam
T16
tatra karmasamdhih
GS38
yattūktaṃ vedaikadeśasyāprāmāṇyaṃ karmaviṣaye dvaitābhāvādadvaite ca prāmāṇyamiti
GV05
tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta
GV03
darśayati vipratipattiviṣayaśca ṭīkākṛtā na darśitaḥ atiprasiddhatvāt yaduktaṃ prāknāvirsavādārtho bhrāntārtha iti tasyārthasma grahaṇe doṣaṃ darśayati na tvavisaṃvādakamityādinā kīdṛśī punaḥ kalpanetyādinā kalpanābahutvāt kasyāḥ kalpanāyā grahaṇamiti kalpanāviśeṣamajānan pṛccati
T11
gatvā triṃśallakṣāṇi jape phalodakāhāraḥ mūlaparṇabhakṣo vā kṛtapuraścaraṇo bhavati
K12
समसकर दवतयसत परकर एकदशववरततरपकवषय एव परथयलचन तवचपरकर एकदशववरततवयपमवङगकरतमच त धनयथ ऐनदर धन पणड पयधरण शरददधनईन खचतभ परमदयनत सकलदधमनद पप रवरभयधक चकर इतयच कथ भरद नयकवयवहरपरतत नयकपय
GK16
pa ma yin par tshangs par spyod par khas che ba yod pa lta bu yin te
T
ante pūrṇā ca dātavyā tatosmai dīkṣayā guruḥ
GSP30
āmoṭī tadgataṃ kṣīram āvarṇaḥ parikīrtitaḥ
GR13
rūsa ne apane kṛṣidāsoṃ śerṅs ko mukta kara diyā thā
H
puruṣaśca vihāya yaḥ kaliṃ punaricchet kalimeva sevitum
T13
dīkṣānto vabhṛto yajñe tatkarmārhaṃ tu yajñiyam triṣvatha kratukarmeṣṭaṃ pūrtaṃ khātādi karma yat amṛtaṃ vighaso yajñaśeṣabhojanaśeṣayoḥ tyāgo vihāpitaṃ dānamutsarjanavisarjane viśrāṇanaṃ vitaraṇaṃ sparśanaṃ pratipādanam
GS25
sarva ākarṇayanti
GK19
bahuṣvapi vyākhyātṛṣu yaḥ pramāṇaṃ pratyakṣādikaṃ saṃsyandayati tasya bhāṣitaṃ gṛhyata
T11
He thinks I was of such form in the past and brings delight to bear on it He thinks I was of such feeling in the past and brings delight to bear on it He thinks I was of such perception in the past and brings delight to bear on it He thinks I was of such formations in the past and brings delight to bear on them
E
tatra dravadravyeṣu darvī
GV06
sarvāṃ dyām api susmitena hariṇā mandaṃ samālokitaḥ
GK16
teṣāmantardadhe rājan svacchandagatirīśvaraḥ
GP10
vastuviṣayatve numānavaiyarthyāśaṅkā nanu ca vastuviṣayatve numānāder ānarthakyam eva syāt pratyakṣeṇaiva sarvākāreṇa vastunaḥ paricchinnatvāt tathā hi ekasyārthasvabhāvasya pratyakṣasya sataḥ svayam ko nyo na dṛṣṭo bhāgaḥ syād yaḥ pramāṇaiḥ parīkṣyate
GSP29
dharmāṇāṃ niḥsvabhāvatvaṃ dharmadhātur vibhāvyate paśyate śṛṇute ghrāti svādate spṛśatīti ca dharmān vijānate yogī evaṃ niṣpannalakṣaṇam cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manas tathā ṣaḍāyatanaṃ viśuddham etat tattvasya lakṣaṇam
T01
devā ūcuḥ daśānāmaśvamedhānāṃ śraddhayā phalamāpsyati daśāśvamedhikaṃnāma tīrthametanmahītale khyātiṃ yāsyati rājeṃdra nātra kāryā vicāraṇā īśvara uvāca tataḥ prabhṛti tattīrthaṃ prakhyātaṃ dharaṇītale daśāśvamedhikamiti sarvapāpapraṇāśanam
GP12
laṭakhaṭiyā kī strī bhī apane pati se pareśānathī
H
Endowed with three qualities a monk is one who follows the way that cannot be faulted and he has aroused the basis for ending the effluents Which three There is the case where a monk guards the doors to his sense faculties knows moderation in eating is devoted to wakefulness
E
If he wants he remains percipient of loathsomeness in the presence of what is not loathsome what is
E
Then the brahman Kasibharadvaja alarmed with hair standing on end approached and fell with his head at the Blessed Ones feet and said as follows Most excellent O Gotama is thy teaching most excellent Just as a man would set upright what is overturned reveal what is concealed point out the way to one gone astray bring an oil lamp into the darkness so that those with eyes could see objects even so the Dhamma has been declared in many a manner by the Venerable Gotama
E
rasātmanā jagat trātuṃ jāto yasmānmahārasaḥ
H
pratyakṣeṇa tasya niścayāttasya ca sattayaiva niścāyakatvānnaivamiti cet mamāpi pratyakṣeṇa liṅganiścayāt tasya ca sattayaiva niścāyakatvānnaivamiti
GSP29
duḥśāsanāya cikṣepa bāṇam antakaraṃ tataḥ
GE07
nānutpādaṃ jihvāsaṃsparśa iti vikalpayiṣyanti
K02
prabhāṣasva
K09
anya saba padārtha khanka haiṃ allāha albarī na kucha meṃ se nirmāṇa karanevālā aura albadī āraṃbhakarttā hai isakā arthayaha huā ki islāma ke anusāra sraṣṭā aura sṛṣṭi meṃ aṃtara hai koī bhīnirmita vastu nirmātā kā sthāna nahīṃ le sakatī jo kucha yahā nirmita hai vaha usī eka allāha para ālaṃkita hai
H
dang ldan pa yul khor skyong gis kyang da rang gi las kyi rgyu ba lung ston cig
T
rājadharmāṇi pṛccheyaṃ sarvāṃ pratyekaśo rahe
K14
tad utāpi yatraitad balavad anugṛhṇan mahāmegho vṛṣṭiṃ varṣati
GV04
su song ba yin no
T
ldan pa gro bzhin skyes bye ba nyi shu pas
T
atha khalu śakra ityādi śāriputravacanāt prāk
T03
vāgvai grahaḥ sa nāmnātigraheṇa gṛhīto vācā hi nāmānyabhivadati
GV03
laṅ aikṣata
GS24
What do you think Sariputta
E
ko asminn āpo adadhād viṣūvṛtaḥ
GV00
nāṣṭamo na navamo daśamo nāpy ucyate
GV00
tathāgatakāyastasya ca niḥ svabhāvatārthāt prajñopāyādvayabhāvanaiva nirlakṣaṇadevabhāvanāsti
T16
vṛṣasva
GV01
duṣkṛtaṃ vo bhikṣuṇīyo yāvat
K01
iti pūrvoktānuvādaḥ viśvanāthaḥ Nothing baladevaḥ atha śarīranirvāhārtham annācchādanādikaṃ svaprayatnena na sampādyam ity āha yadṛcchayeti yācñāṃ vinaiva lābho yadṛcchālābhas tena santuṣṭas tṛptaḥ dvandvāni śītoṣṇādīny atītas tatsahiṣṇuḥ
GE07
tenādhaḥ saṃyuktaṃ pañcadaśākṣaraṃ gakāram
T02