sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
Avid listeners really love to listen to this sort of thing but avid meditators are unimpressed because true meditators like to listen only to things that are present and true
|
E
|
idamākārasyottaratrāpyanuvṛtteḥ idaṃ na rajatamiti bādhakajñānamutpadyate na punarnedaṃ rajataṃ ceti nacāyamatra nyāyaḥ svarūpavadviśiṣyāṃśe pi bādhakābhāvāt nacābhedānumānāgamau bādhakau anyonyāśrayatvāt bādhitatvena śruteraprāmāṇye satyupajīvyavirodharahitasyānumānāderbādhakatvaṃ sati ca tasmiṃstadvirodhinyāḥ śruteraprāmāṇyamiti
|
GSP33
|
dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttau
|
GSP31
|
ānulomikakāyavāksamudācāro nirvāṇānuprāptyanukūlatayāryamārgāvāhanāt
|
T06
|
du byed rnams di ltar mi rtag bar bshad na
|
T
|
tāvanuṣiñcataḥ
|
GV03
|
Some of his older students felt jealous and discouraged by that
|
E
|
iyaṃ bhagavatī sarvabuddhānāmanuttarāyāṃ samyak sambuddhau mahāmudrā sarvabuddhadharmāṇāmeṣā eva mahāmudrā
|
K12
|
grub par mi gyur te
|
T
|
Whatever a monk keeps pursuing with his thinking pondering that becomes the inclination of his awareness
|
E
|
yāvad āptaṃ dānaṃ snātvā punarasaṃ sparṣaṃ sakṛt snānam iti kaṣāyadānam
|
K01
|
tena nārāyaṇo smy ukto mama tās tv ayanaṃ sadā
|
GP11
|
trisāhasramahāsāhasraṃ lokadhātum avabhāsena spharati ca
|
K03
|
tasya nirākṛtapūrvatvāt ata sādhāraṇa evāyamiti vayaṃ tu jātyantarameva sādhīyo manyāmahe yathā hi na dvayamekena prayuktamiti nāsādhāraṇatvam evaṃ sādhāraṇatvamapi na syādeva kiṃ khalvatra sādhāraṇam ekaikasyaikaikena vyāptasyaikaikena prayogāt
|
GSP28
|
kālaṃ ca kṛtvā mama buddhakṣetra upapadyeyuḥ
|
K10
|
anātmasaṃjñā
|
K07
|
There are actually three kinds of seclusion The first is physical seclusion getting away from people Its hard to get the random voices out of your mind when people are constantly feeding them into your ears Its hard to focus on your own mind when youre running up against the contents of other peoples minds all the time
|
E
|
Saying Good friend having delighted in and approved of Ven
|
E
|
evam hy abhāvitam cittam lobhaḥ samatibhindati yathā hy agāram ducchannam vṛṣṭiḥ samatibhindati evam hy abhāvitam cittam tṛṣṇā samatibhindati yathā agāram succhannam vṛṣṭir na vyatibhindati evam subhāvitam cittam rāgo na vyatibhindati yathā agāram succhannam vṛṣṭir na vyatibhindati
|
K10
|
iti dvādaśabuddhabodhyāsannībhavanaliṅgārthamāha evaṃ ca bhagavaṃścaran bodhisattva ityādi tathaiva tatkasya hetorityāśaṅkyāha anavibhūtamityādi ādarśādijñānacatuṣṭayabhedena buddhatvamityādi padacatuṣṭayam tathaivānuvadannāha evametadityādi
|
T03
|
asmāt indreṇa mitram didhiṣema gīḥbhiḥ upo iti namaḥbhiḥ vṛṣabham viśema vṛtrasya tvā śvasathāt īṣamāṇāḥ viśve devāḥ ajahuḥ ye sakhāyaḥ marutbhiḥ indra sakhyam te astu atha imāḥ viśvāḥ pṛtanāḥ jayāsi
|
GV01
|
tattailaṃ saṃbhṛtaṃ bhūyaḥ paced āsalilakṣayāt
|
GS40
|
bzhag nas brtags na ji tsam na nang grol rnams khrugs par byas pa mthong nas des smyug mai sbubs su phye ma blugs te khas bus pa dang phye mas nang grol rnams la reg nas sos par gyur to des kyang tsho byed la karsha pa na lnga brgya byin pa dang
|
T
|
phags pa kun dga bo ci ste de skad gsung khyim bdag gdan ma bshams shing zhal zas rnams sta gon ma byas pa mthong ngo phags pa khyod chab sgo gang nas zhugs khyim bdag shar nas so phags pa lho nas zhugs shig de zhugs pa las ji tsam na lhai gdan bshams shing
|
T
|
unhoṃne pāramparika prācīna aujāra hala carakhā ko kalyāṇa kā pratīka batalāyā
|
H
|
anyāna śūrāṇa guṇān prabhāṣate svayaṃ ca bhotī pratipattihīno bhāṣye ramantasya ime hi doṣāḥ śaṭhaś ca so bhoti laghunirāśaḥ punaḥ punaś cārabhate vivādam so dūrato āryadharmasya bhotī bhāṣye ramantasya ime hi doṣāḥ saṃhṛṣyate satkrṭa alpasthāmaḥ
|
T04
|
kṛtyaṃ karoti na ca tena tatra kiṃcit saṃspṛśyate tat kasya hetoḥ
|
K05
|
seyaṃ vibhramatoraṇapraṇayinā jṛmbhābharottambhite noccair bāhuyugena śaṃsati manojanmapraveśotsavam
|
GK22
|
parityāgam upadeṣṭuṃ paramātmaśaktimayasyāpi tasyopādhyadhyātmakasya
|
GR14
|
sujet du fait quils sont le sujet du traité
|
GS39
|
śrī mahendra nārāyaṇa jhā adhyakṣa mahodaya maiṃ sarakāra se jānatā hūṃ ki pūrva bhārata sarakāra hī taraha bihāra sarakāra bhī apane karmacāriyoṃ ko viśeṣavetana para penśana detī thī aura ke pūrva jisa taraha karmacāriyoṃ ko viśeṣavetana para penśana diyā jātā thā use phira sarakāra kyā kāyama karanā cāhatī hai śrī mo
|
H
|
nipīya netrāñjalinā nitāntaṃ nṛpādhipo nirvṛtimāsasāda
|
T13
|
pakṣau yad bṛhadrathantare abhito gāyata ātmann eva pakṣau dhatte yajñaṃ vai devānāṃ
|
GV00
|
catuṣkoṭikaḥ
|
T07
|
śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare
|
GS40
|
sa etad eva rūpam abhisaṃviśati
|
GV05
|
lālaṭena kī rośanī meṃ aise dikhā jaise borī meṃ banda śavaparā ho paira kī ṭhokara se use jagāyā uṭha harāmajāde terī bātoṃ ne mujhe śaharameṃ phirakāparasta maśahūra kara denā hai kāna kholakara suna le dobārā terī jībha khulīto kāṭakara kuttoṃ ke āge ḍāla dūgā
|
H
|
āha
|
T03
|
pittāsthisārolpakacaśca raktaśyāmākṛtiḥ syānmadhupiṅgalākṣaḥ kausubhbhavāsāścaturasradehaḥ śūraḥ pracaṇḍaḥ pṛthubāhurarkaḥ sthūlo yuvā ca sthaviraḥ sitaḥ kāntekṣaṇaścāsitasūkṣmamūrdhajaḥ raktaikasāro mṛduvāk sitāṃśuko gauraḥ śaśī vātakaphātmako mṛduḥ
|
GS41
|
nāma na kiñcit paramārthato sti tathāpi tatsattvaṃ kalpayitvānumānavyavahāraḥ kriyate pratimāyām iva devatātvam ārādhanādivyavahāra iti tad ayuktam asataḥ kalpanāyogāt anyatra prasiddhasadbhāvā hi viṣṇvādyā devatā yuktaṃyad anyatra kalpyante atyantāprasiddhasadbhāvaṃ
|
GSP28
|
sa tābhyāṁ dṛṣṭaḥ
|
K01
|
Va athaapiudāharantiudāhṛ
|
GSD37
|
prāyaḥ to ke āge saba toṃ saba aura torā aura toharā ke āge lokani torā lokani toharā lokani jorā jātā hai
|
H
|
miṭṭī ke beḍhaṃge bartanoṃ evaṃ patthara ke nukīle aujāroṃse lekara tāṃbe kāṃse aura ispāta ke prayoga kā itihāsa isake vikāsa ke sabhīhaiṃ nadiyoṃ ke kināroṃ ko choṭīchoṭī bastiyoṃ se lekara naharoṃ tālāboṃaura āja ke barebare bādhoṃ dvārā na kevala pānī kī śakti balki vāṣpa auravidyuta aura aba aṇuśaktiyoṃ ko vaśa meṃ karake usane bhautika unnati ko caramasīmātaka pahucāne meṃ saphalatā prāpta kī
|
H
|
aviparītasamādhisantuṣṭivīryapratipattiyogāt samyakpratipannaṃ bhūtaguṇābhinandanāt sampraharṣayet vidheyatāpādanādevaṃ vācānuśāsanyā neṣyati prajñāpāramitāṃ prāpayiṣyati tatra ca samprajanyena samyagupalakṣaṇatayā layauddhatyadoṣāpanayanādyathākramaṃ vineṣyatyanuneṣyati
|
T03
|
āyatir āgamiṣyato rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ
|
GS39
|
And two farmers who were brothers were killed close by together with four oxen
|
E
|
yathā laukikaiḥ prāmibhiradyamānamannaṃ prāṇasyeti darśanamātraṃ tadvatkiṃ me nnaṃ kiṃ me vāsa ityādipraśnaprativacanayostulyatvāt yadyācamanamapūrvaṃ tādarthyena kriyate tadā kṛmyādyannamapi prāṇasya bhakṣyatvena vihitaṃ syāt tulyayorvijñānārthayoḥ prasnaprativacanayoḥ prakaraṇasya vijñānārthatvādardhajaratīyo nyāyo na yuktaḥ kalpayitum
|
GV05
|
yāni duḥkhasahagatāni yaccāvedanāsahagatamaṅgaṃ tasya ca pradeśaḥ
|
T06
|
tasyānvaye siṃhahanurbabhūva pṛthivīpatiḥ
|
T09
|
zla ba bdun nam
|
T
|
rāgavajrasvabhāvastvaṃ yamāriratibhīṣaṇaḥ
|
T01
|
Stupendous How well that has been said by the Blessed One who knows sees worthy and rightly selfawakened This is the very reason this the very cause why young monks blackhaired endowed with the blessings of youth in the first stage of life without having played with sensual pleasures nevertheless follow the lifelong chaste life perfect pure and make it last their entire lives
|
E
|
nākṣarāṇi prajñapitāni
|
K02
|
tataś ca kūṭāgārād divyāni puṣpapaṭṭadāmāni lambante sma pralambante sma abhipralambante sma taiś ca puṣpadāmabhiḥ paṭṭadāmabhiś cāyan trisāhasramahāsāhasro lokadhātur atīva śobhate sma tena ca suvarṇavarṇena bhagavataḥ prabhāvabhāsena daśasu dikṣu pravisṛtena
|
K03
|
tiryagyonir vā yamaloko vā prajñāyate devā vā manuṣyā vā prajñāyante śrotaāpanno vā sakṛdāgāmī vā anāgāmī vā arhan vā pratyekabuddho vā bodhisattvo vā AdSPG I samyaksaṃbuddho vā prajñāyate bhagavān āha tat kiṃ manyase subhūte api nu sattvaprajñaptir upalabhyate
|
K05
|
sarvadhāraṇīmukheṣu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu yāvan na sarvajñatātathatāyāṃ
|
K03
|
niyamo vratamastrī taccopavāsādi puṇyakam aupavastaṃ tūpavāsaḥ vivekaḥ pṛthagātmatā syādbrahmavarcasaṃ vṛttādhyayanarddhirathāñjaliḥ pāṭhe brahmāñjaliḥ pāṭhe vipruṣo brahmabindavaḥ dhyānayogāsane brahmāsanaṃ kalpe vidhikramau
|
GS25
|
abhyāsajanitaḥ saṃskāra ātmaguṇo trābhyāsaśabdenocyate
|
GSP29
|
Like students just beginning their studies if they study a lot of advanced material and stuff it into their brains it wont all stay there Its the same when we practice meditation Your mindfulness and discernment can take only so much Listen to just a little bit and then put it into practice so as to strengthen your mindfulness and discernment so as to strengthen your concentration
|
E
|
prakāśa tamasācchāditaho taba apane se prakāśita ho
|
H
|
etadanusāreṇa dharmakāyasya hetuḥ jñānasaṁbhāraḥ rūpakāyasya ca hetuḥ puṇyasaṁbhāro vartate
|
T16
|
tato staṃ gata āditye raudre tasmin niśāmukhe laṅkām abhimukhāḥ solkā jagmus te plavagarṣabhāḥ ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ gopurāṭṭa pratolīṣu caryāsu vividhāsu ca
|
GE09
|
tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau
|
GE09
|
atha rūḍhiryogamapaharatīti nyāyato tra somaśabdena kaściccandrameva pratyeṣyatīti tadarthametatsomārdhaṃ śekhare śirasi yasya taṃ dṛṣṭveti
|
GR13
|
nṛśaṃsas tyaktadharmāstu strīṣu jñātiṣu goṣu ca brāhmaṇaṃ cāpi jayatāṃ bisastainyaṃ karoti yaḥ upādhyāyam adhaḥ kṛtvā ṛco dhyetu yajūṃṣi ca juhotu ca sa kakṣāgnau bisastainyaṃ karoti yaḥ jamadagnir uvāca
|
GE07
|
san meṃ grāmīṇa kṣetroṃ meṃ karora lākha se adhika logaskūloṃ meṃ jā rahe the
|
H
|
tamo moho mahāmohastāmiśro ndhatamisraśceti
|
GSP31
|
āśramāṃś ca yathāsaṅkhyam asṛjat saha vṛttibhiḥ sāvitraṃ prājāpatyaṃ ca brāhmaṃ cātha bṛhat tathā vārtā sañcayaśālīna śiloñcha iti vai gṛhe vaikhānasā vālakhilyau dumbarāḥ phenapā vane nyāse kuṭīcakaḥ pūrvaṃ bahvodo haṃsaniṣkriyau
|
GP10
|
yongs su bskyab tu gsol
|
T
|
iyaṃ bodhisattvasya tṛtīyā duṣkarā priyavāditā veditavyā
|
T06
|
rūpādimantaśca paramāṇavaḥ
|
GSP31
|
eṣaiva sākāryakāraṇatā
|
GSP30
|
dri dang phreng ba la sogs phyir mtha dag tu ni brgyugs pa las de yi tshe na bskor kyang ni me tog gcig kyang ma rnyed do de tshe de na bdag gis ni ha cang ring ba ma yin par gdugs byed pa yi tshong khang na dung ltar dkar bai gdugs shig mthong
|
T
|
btsun pas bka stsal pa dei don ci lags kun dga bo khyod kyis bram zei khyeu sangs rgyas la sogs pa dge slong gi dge dun la sems gdug pas tshig rtsub po phyung ba gang yin pa de mthong ngam bcom ldan das mthong lags so de sangs rgyas la sogs pa dge slong gi dge
|
T
|
saugandhikaṃ tu kalhāraṃ hallakaṃ raktasandhyakam
|
GS25
|
ji ltar sems khong du chud par mi gyur byor len gyis rin po chei rna rgyan thogs pa phral nas shing gi rna rgyan zhig btags te bdag gis ji srid gser bum ma grub pa de srid du rin po chei rna rgyan gdags par mi byao zhes dam bcas so gcig gis ni
|
T
|
yathā pūrvasyāṃ diśi
|
K09
|
cikleśa pracurāṅganām iva satīṃ duḥśāsano draupadīṃ sphīte yat sadasi prakāmacapalāḥ krodhasya tā vipluṣaḥ śāntātmā vijane vane prativasan nikṣiptadaṇḍo pi san lokānām animittapeśalarasaḥ snehārthakārī suhṛt khaḍgenārdra iva drumaḥ śakalito yat kṣāntivādī munī
|
T09
|
As they were standing there they said to him May Master Gotama acquiesce to our meal today together with the community of monks The Blessed One acquiesced with silence
|
E
|
tasya ca yo rthaḥ sa prajānāti
|
K10
|
But it also means that when something has to be said you figure out the best way to say it the best time the best place the best words to couch your comments As you get more skillful with the use of your mouth it forces the mind to get more skillful in the way it thinks and you begin to notice the effects of your words
|
E
|
With his mind thus concentrated purified bright unblemished free from defects pliant malleable steady attained to imperturbability he directs inclines it to knowledge of the recollection of past lives
|
E
|
setubandhayor apy āhāryaudakāt sahaudakaḥ śreyān
|
GS38
|
meṃ śoeba aura unake sāthī khilārī mohammadaāsifa ko ḍopiṃga kā doṣī mānate hue dosāla ke lie nilaṃbita kara diyā gayā thā lekina apīla ke bāda ise haṭā liyā gayā
|
H
|
dvikatripañcapramitās karaṇyas tāsām kṛtim dvitrikasaṃkhyayos ca ṣaṣpañcakadvitrikasaṃmitānām pṛthak pṛthak me kathaya āśu vidvanupajāti aṣṭādaśaaṣṭadvikasaṃmitānām kṛtī kṛtīnām ca sakhe padāni upajātiab cd
|
GS41
|
sbyor ba bzung ngo gang dag steng du song ba
|
T
|
So King Dighiti went to him and on arrival said A lady friend of yours old friend is pregnant and she has a pregnancy wish of this sort she wants to see a fourfold army armed arrayed standing on a parade ground at dawn and to drink the water used for washing the swords
|
E
|
sāla meṃ deśa meṃ aṭana yūriyā aṭanaḍīepī emaopī aura ekakaroraṭana dūsare kampleksa urvarakoṃ ke utpādana kī ummīda hai ecaḍīephasī myūcuala phaṃḍa ne dāna karane ke icchuka niveśakoṃ ke lie aisā ḍeṭa myūcuala phaṃḍa skīma lanca karane kī yojanā banāī hai jisameṃ unako lābhāṃśa kā pūrā yā kucha hissā iṃḍiyanakaiṃsarasosāiṭī ko dāna meṃ dene kā vikalpa milegā
|
H
|
sasvade mukhasuraṃ pramadābhyo nāma rūḍhamapi ca vyudapādi labdhasaurabhaguṇo madirāṇāmaṅganāsyacaṣakasya ca gandhaḥ moditāliritaretarayogādanyatāmabhajatātiśayaṃ nu mānabhaṅgapacaṭunā suratecchāṃ tanvatā prathayatā dṛśi rāgam
|
GK19
|
patitaḥ saṃprayukto gṛhyate pūrvam anupātto pi catuḥsaṃkhyāsāmarthyāt
|
GSD36
|
rātryā bahvībhir api gacchanti yasyāṃ tu prītir vāsaka ṛtur vā tatrābhiprāyataḥ
|
GS39
|
grong khyer brang gis nyal du byung ste
|
T
|
mānasya patnī śaraṇā syonā
|
GV00
|
yaha nayā kucha paribhāṣita kiyā jā sakatā hai sundara ke sandarbha meṃbhī aura upayogitā ke sandarbha meṃ bhī yaha donoṃ ke sandarbho se bilkula bāharabhī paribhāṣita kiyā jā sakatā hai isa taraha ki na to sundara ho na upayogī kevala nayā kucha ho
|
H
|
atho yo viśvadāvyas
|
GV00
|
vedavedāntarūpāḥ sthitayaḥ maryādāḥ vedavedāntasthitayaḥ sthitikāraṇam saṃsāramaryādākāraṇabhūtāḥ anaṣṭam andhakāreṣu bahutejassv ajihmitam paśyaty api vyavahitaṃ vicāraś cārulocanam ajihmitam tejobhimukhe hi cakṣuṣi pratīghātena jihmitatvaṃ parivartitatvaṃ bhavati tac cātra nāstīty arthaḥ
|
GSP27
|
ṭhīka isī bhātipratyeka śarīra meṃ sthita sākṣī aura draṣṭā ātmā eka hī hai
|
H
|
sarvāsu rājadhānīṣu taṃ tathāgataṃ sarvākārayā acintyayā tathāgatapūjayā pūjayan praveśayāmāsa sa buddhanagarapraveśaprātihāryavikurvitena apramāṇānāṃ sattvānāṃ kuśalamūlāni saṃjanayamāsa tatrāprasannacittāḥ sattvāḥ prasādaṃ pratyalabhanta prasannacittāḥ sattvā buddhadarśanaprītivegān vivardhayāmāsuḥ
|
K09
|
na hi savanīyāṅge savanīyaśabdaprayogaḥ savanasaṃbandhivi ṣayatvāt savanīyāṅgasya cāsavanārthatvāttatrāpi tu vrīhimayatvaṃ durlabham brohibhiryajataiti pradhānapuroḍāśamātreṇa teṣāṃ saṃvandhāt evaṃ tarhyaniyatadravyakatā paryagnikaraṇapuroḍāśasyeti pra yojanam
|
GSP28
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.