sentences
stringlengths
1
18.1k
label
stringclasses
76 values
tatreṣṭipaśusomānāṃ yajñarūpatayaikatvād ekatantukaṃ kriyate agnitrayasādhyatvād ahīnaikāhasatrabhedād vā tritantukam somasaṃsthānāṃ saptasaṅkhyatvāt sapta vā tantavaḥ trīṇi savanāni trisaṃdhyena iti pañca sūtrābhāve paṭādināpi kartavyam smṛtyantara evam uktam
GSD36
sā daśākṣarā virāḍvirāḍagnirdaśa diśo diśo gnirdaśa prāṇāḥ prāṇā agniryāvānagniryāvatyasya mātrā tāvattadbhavati
GV03
ekadāroham ārūḍhaṃ lālayantī sutaṃ satī garimāṇaṃ śiśor voḍhuṃ na sehe girikūṭavat bhūmau nidhāya taṃ gopī vismitā bhārapīḍitā mahāpuruṣam ādadhyau jagatām āsa karmasu daityo nāmnā tṛṇāvartaḥ kaṃsabhṛtyaḥ praṇoditaḥ
GP10
Some people go so far as to say that faith has no place in the Buddhist tradition that the proper Buddhist attitude is one of skepticism
E
The only way the mind can stand up to that kind of contemplation is if youve got the strong sense of wellbeing that comes from nourishing the mind with right concentration Otherwise the insights that can come from meditation if you dont have a good solid foundation like this can be disorienting destabilizing
E
yatra bhūmyā anāmṛtaṃ
GV00
Otherwise what he would ask you to do is to reflect on your means of livelihood
E
Third because the pleasure and equanimity of jhāna are more exquisite than sensory pleasures and because they exist independently of the five senses they can enable the mind to become less involved in sensory pleasures and less inclined to search for emotional satisfaction from them
E
yathāha sumantuḥ
GSD36
sa iha samādhipāramitāyāṃ sthitvā saptatṛṃśataṃ bodhipakṣyān dharmān upasaṃpadya
K05
rūpaṃ na jānāti vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ na jānāti tasya māraḥ pāpīyān nāmādhiṣṭhānena vyākariṣyati yāvat te nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyedaṃ nāma bhaviṣyati yat tena nāmadheyam anuvitarkitaṃ bhaviṣyaty anuvicāritam tatra duṣprajñājātīyasya bodhisattvasya mahāsattvasyānupāyakuśalasyaivaṃ bhaviṣyati
K03
nāsau kvaciccarati
K06
kiṃ tvaṃ svayam āgato nāsti bhūyo kocit mṛgo yaṃ tuvaṃ svayam āgato ti
K14
mahadgate pramāṇe ca vijñāne cānidarśane
T03
bhṛtyajaḥ kṛtakaśceti krodhaḥ pañcavidhaḥ smṛtaḥ
GK18
yaha pramukha rūpa se dekhā jānā cāhie ki gaisa kā prabhāvapadārtha para jvalana para tathā iṃjana ke dūsare taraha ke kāryo para kyoṃ evaṃ kaiseparatā hai
H
What bliss They went to the Blessed One and on arrival having bowed down to him sat to one side
E
sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ
GE09
na bas nyams dmas par gyur tam
T
tadasamyak na hi tadvyatirekeṇānye kecid aviśuddhasantatayaḥ santi yeṣāṃ tat tathā pratibhāsate svayam eva tathā pratibhāsata iti cet evaṃ tarhi mokṣābhāvaprasaṅgaḥ sarvadaiva brahmaṇo dvayarūpapratibhāsātmakatvāt asmākaṃ tu viśuddhajñānāntarodayān muktir yujyata eva
T04
ma mchis lags
T
sveṣvevāsuṣu ramaṇāt surebhyo vā devobhyo nyatvāt
GV05
pratisattvaṃ bhinnā cittadhārānuvartate
T16
hiṃsātaścopaghāto bhavati abhipretaśarīravyāpādanalakṣaṇaḥ kriyānurūpaṃ ca phalamanumātuṃ yuktamiti pratyakṣasiddhamanayoriṣṭāniṣṭaphalahetutvam tasmāt ko tra śāstravyāpāra iti etaccānupapannam kasmāt aniṣṭaprasaṃgāt evaṃ hi parikalpyamāne gurubhāryāgamane pi sattvāntarānugrahasāmarthādiṣṭaphalasambandhaḥ syāt
GSP31
kaṃ mu a hūṃ hūṃ la jva la jva na śa nā ra gho
GR13
kathambhūtam api upalabdhimad api bhāsamānatvena upalabdham apīty arthaḥ kajjalān na yathā kārṣṇyaṃ śvaityaṃ ca na yathā himāt pṛthag evaṃ bhaved buddhaṃ jagan nāsti pare pade yathā kārṣṇyaṃ kṛṣṇatā kajjalāt pṛthak na bhavet tathā śvaityaṃ śvetatā himād
GSP27
abhyuddhāryaṃ badaraāmle lavaṇaudake vā sādayanti iti peṭakaḥ ghane suṣire vā rūpe suvarṇamṛnmālukāhiṅgulukakalpo vā taptoavatiṣṭhate dṛḍhavāstuke vā rūpe vālukāmiśraṃ jatu gāndhārapaṅko vā taptoavatiṣṭhate
GS38
sārāṁśaḥ uparyuktadharmapravacanasambaddhatatyānāmalokanena suspaṣṭamidaṁ yat tantrasya sampūrṇadharmacakrapravartanasya paramparāyāḥ śākyamuninā saha sākṣātsambandhaṁ saṁsthāpya vyākhyāvidhānamaśakyam adhikāṁśatantrāṇāṁ deśanā devalokaakaniṣṭhaprabhṛtikṣetreṣu samabhūt
T16
The Buddhas codes of conduct are voluntary he never coerced anyone into practicing his teachings but once they are adopted they require the cooperation of both sides to keep them effective and strong
E
kṛpāviṣṭahṛdayaḥ pitaraṃ saṃsmaret tadā
K12
abhāvo devagaṇāḥ sarve pṛjyante śāsane iha
XX
maitadbrūtha vācaṃyama evaidhi na vā āhitāgninānṛtaṃ vaditavyaṃ na vadañjātu
GV03
There are fruits results of good bad actions
E
The Buddhas knowledge of the future didnt mean that the future was preordained for people are free to choose They can take up a particular course of action and stick with it or not as they see fit The Buddha thus based all his teaching on freedom of choice
E
PB yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi
GV02
jauhara ne jagajīta siṃha sohala urpha śarmā ke ṭī nāgīreḍḍī kī tarapha hī rahe rujhāna ke khilāpha bhī saṃgharṣa kiyā
H
yum
T
GSP31
tatrāha kathamiti kathaṃ nityaguṇasyāsya syādaikyaṃ guṇahānataḥ NYĀYASUDHĀ nityaguṇatvaṃ ceśvarasya liṅgapāde sādhayiṣyate asyeśvarasyetyupalakṣaṇam jīve pi pāratantryādidoṣāṇāṃ nityatvāt yathoktaṃ purāṇealpaśaktirasārvajñam iti
GSP33
yaha socanā bhī galata hai ki yaha āṃdolana picharoṃ kā virodhī hai aura brāhmaṇavāda yā savarṇavāda kā śaṃkhanāda hai asala meṃ to yaha deśa ke vaṃcita logoṃ kā sabase prabala pakṣadhara hai aura unheṃ viśeṣa avasara aura adhikāra dilāne kā samarthaka hai
H
maṃtra meṃ indra aura agni devoṃ se prārthanā kī gaī hai ki cetanā keavasaroṃ para satya se jāgṛti deṃ pracetune pade ke dvārā saṃketa kiyā gayāhai ki jaba dharmasaṃkaṭa ho kartavyaakartavya kā aniścaya ho ajñāna prabala ho usa samaya hamārā viveka jāgṛta ho jisase satya ke mārga ko na chore
H
viśuddho bhavatyatītānāgatapratyutpannatathāgatamahāpraṇidhāneṣu ekadhanakuśalamūlo bhavati sarvatathāgatakuśalamūleṣu ekaśarīro bhavati sarvabuddhaiḥ lokottaragāmī śukladharmaiḥ mahātmadharmavihārī bhavati buddhādhiṣṭhānadarśanasamādhau sattvaviśuddhidharmapratipanno bhavati yathākāle
K09
kuhūkaṇṭhairaṇḍāvadhi saha nivāsāt paricitā
GK19
siddīka cacā makāna ke usa mukadame ke silasile meṃ bāteṃ karane ke lieāye the jo aba lagabhaga viśāla ke pakṣa meṃ phaisale ke lie apane ākhirī daura meṃpahuca cukā hai itanā to khaira vaha bhī samajhate the ki makāna ke kabje se unako haṭanāparegā cāhe āja haṭeṃ yā kala
H
hrasvakṣiprakṣudraśabdāḥ pṛthvādiṣu paṭhyante
GS24
anayoḥ sampratibaddhāḥ sarve doṣāḥ prajāyante
T02
imau kumārau saumitre tava dharmaviśāradau
GE09
bhedahetutvam āśritya saṃkhyeti vyapadiśyate
GS24
purapradānaṃ saṃbhedaḥ prakṛtīnāṃ tathaiva ca
GSD36
ato nyad ārtam
GV05
jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham sitasvarṇa gold vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet
GS40
kucha sāla pahale iṃṭaraneṭa sarvisa varlḍavāiḍaveba ke janmadātā saraṭimabarnarsalī ne iṃṭaraneṭa para anāpaśanāpa bātoṃ ko rokane ke lie kucha upāyoṃ kī ghoṣaṇā kī thī lekina usake bāda se isameṃ aura barhotarī hī huī hai
H
na tadādestadantādeva ḍhak pratyayaḥ
T02
gzhi dang bcas pai lhag ma dang bcas pa dang ma byas pa dang
T
zhes lung bstan to mu ge rnam pa gsum ni za ma tog dang rus gong dkar po dang thur mas tsho bao de la za ma tog ces bya ba ni za ma tog dei nang du mi rnams kyis bru dag blugs te ma ongs pai sems can rnams kyi ched du bzhag nas bdag cag shi na
T
naukara dvārā lāyī gaī āsava kī surāhī lete hueespeśiyā bolī acchī bhāvanā ko āpa samajhadārī kā hissā mānane ke lie kyoṃtaiyāra nahīṃ haiṃ nahīṃ hū kaī mābāpa acchī bhāvanā ke basa meṃ ākara baccoṃko bigarane dete haiṃ samajhadārī kā pariṇāma bhalāī hai hī lekina bhalāī kī pūrvajasamajhadārī ho yaha bāta nahīṃ hai
H
āīmenadadyavasavorudrāādityāssadantupriyamindrasyaastuvetvājyasyahotaryaja
GV01
anantaraṃ ghaṭāvasthāmapahāya kapālikā jāteti
GSP28
These questions are best answered by rephrasing them To what extent is fear a useful emotion
E
videśoṃ meṃ bhāratīya saṃskṛti kā prabhāva praśna saundaryaśāstrake kṣetra meṃ āpakī kṛti bhārata kī pradarśanakārīkalāoṃ aura kalāparaṃparāoṃ ko ekavyāpaka phalaka para sameṭatī hai jo bhārata kī bhaugolika sīmāoṃ ke bāhara taka phailā huāhai aura saca pūchie to sāre eśiyā takapahuṃcā huā hai
H
yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti
GR13
sādhyātmasaprasādāstu sukhaprītisamādhayaḥ dvitīye ṅgāni catvāri kliṣṭe śraddhā sukhādṛte Abhidh dvitīye kuśale dhyāne catvāryaṅgāni ādhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittaikāgratā ca kliṣṭe dve śraddhā sukhaṃ hitvā tṛtīye pañcame prajñā smṛtyupekṣā sukhaṃ sthitiḥ
T07
paścimottarā
T17
nakulas tu bhṛśaṃ viddhaḥ syālena tava dhanvinā
GE07
If youve trained it and cared for it well it will repay you many times over
E
yadidaṃ svapnopamaṃ tribhavaṃ dṛṣṭvā tatra virāgatāmutpādayati
XX
de ltar na gsum gsum mo
T
āja usake avaḍhara dāna se ḍaralaga rahā hai
H
dvirvacanamadhyāyaparisamāptyartham
GV05
kam ka ra
T
parānandaiḥ pūrṇāḥ ka iva tava varṇāvalipada kramaśrotā vettā dvijavara śuka śrāmyasi kutaḥ
GK22
vicārād eva naśyete paraṃ rūpaṃ na naśyati
GSP35
tāvāetāḥśakvaryaḥ
GV02
One will always be happy by not encountering fools
E
oṃ sarvakarma sphoṭa saṃyoga tato mahāmaṇikulasarvamudrājñānaṃ śikṣayet atha mahāmudrā bhavanti yathālekhyānusāratau bhāvayaṃstu mahāmudrāḥ sarvārthottamaṃ sidhyati candramaṇḍalamadhyasthāḥ tato mahāmudrāṇāṃ kriyā bhavanti buddhamudrā tu buddhatvaṃ susiddhirvajragarbhayoḥ
K12
athottaramardharcamanudrutya svāhākaroti
GV03
tadanuvidhānasyānanyathā siddhatvāt
GSP36
nānāphalasumodyaṃ ca koṣakāraṇḍavādikam
K14
pheṇṭaḥ śubho dakṣiṇabhāgasaṃstho
GS41
ity avinivartanīyaprayogaḥ
K03
vākpāṇipādapāyūpasthāḥ karmendriyāṇi
GSP34
kāntādharaṃ svādharasampuṭena pītvā muhuḥ svādayati krameṇa
GS39
upa metam prati ma etaddhattaṃ yena me yuvamudakramiṣṭamiti tābhyāṃ vai nau sarvamannam prayaceti tau vai mā bāhū bhūtvā prapadyethāmiti tatheti tābhyāṃ vai sarvamannam prāyacattāvenam bāhū bhūtvā prāpadyetāṃ tasmādbāhubhyāmevānnaṃ kriyate bāhubhyāmadyate bāhubhyāṃ hi sa sarvamannam prāyacat
GV03
But still my mind does not leap up grow confident steadfast released in the resolution of all fabrications the relinquishing of all acquisitions the ending of craving dispassion cessation Unbinding
E
iti
T11
samabhāgacaritānāṃ sattvānāṃ sarvayānapraṇidhānanayasāgaravaiśeṣikatāyai dharmaṃ deśayāmi
K09
Monks I also speak of alms food in two ways Monks I also speak of lodgings in two ways Monks I also speak of villages towns in two ways Monks I also speak of countrysides in two ways Monks I also speak of individuals in two ways to be partaken of and not to be partaken of Thus was it said
E
tad yadi saviṣayaṃ sat kalpanājñānaṃ tad ayuktaṃ guṇacalanajātyādijanyatve pi na kalpanātvam arthasāmarthyasamudbhavatvasyānativṛtteḥ atha nirviṣayaṃ sat kalpanā tadā nirviṣayatvam eva kalpanātve kāraṇaṃ na guṇacalanajātyādiviśeṣaṇajanyatvam yadi ca tan nirviṣayaṃ
GS26
āsāṃ kṣaye satītīnāṃ cirāyocchvasitā iva
T03
upamanaṃ śabdaarthaprakṛtāv eva
GS24
tat tato hetoḥ
GSP35
ajñānādarthalobhādvā rāgāddveṣātpramādataḥ
GR14
atra mameti prakṛtārthaḥ
GK16
sems can kun gyi rab mchog gis
T
tathā tārāgaṇotpātabhayaṃ teṣānnavidyate
K14
tatra ya upādhikṛtaḥ saṃsārī vidyāvidyāyor adhikṛto mokṣagamanāya saṃsāragamanāya ca
GSP33
sarvathā kṣaṇādūrdhvaṃ nibaddhe tasmin PB
T16
paṭimā
GS24
kalpantāṃ te diśas tubhyam āpaḥ śivatamās tubhyaṃ bhavantu sindhavaḥ antarikṣam śivaṃ tubhyaṃ kalpantāṃ te diśaḥ sarvāḥ aśmanvatī rīyate sam rabhadhvam ut tiṣṭhata pra taratā sakhāyaḥ atra jahīmo śivā ye asañchivān vayam uttaremābhi vājān apāgham apa kilviṣam apa kṛtyām apo rapaḥ apāmārga tvam asmad apa duḥṣvapnyam suva
GV
The flesh started festering and was suppurating so much that it fell away exposing the bone There was no pain however While my mother was ill in Nah Seedah Village Glahng Yai Subdistrict of Nongkhai I had spent the Rains Retreat in Tah Bor District of Nongkhai Province
E