sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
kṣetrabījasamāyogāt saṃbhavaḥ sarvadehinām kṣetram iva kṣetrabhūtā nārī vrīhyāder utpattisthānaṃ bhūmibhāgaḥ kṣetram tattulyā nārī yathā kṣetre bījam uptaṃ tatra vidhriyamāṇaṃ jāyate evaṃ nāryām api niṣiktaṃ retaḥ bījabhūta eva pumān atrāpi bhūtaśabda upamāyām
|
GSD36
|
Which three
|
E
|
tan teṣāṃ antram ādāya adhobhāgena gacchati
|
K14
|
mā na bhūvamahaṃ śaśvadbhūyāsamiti rūpakaḥ
|
GSP31
|
teṣāṃ siddhyantyayatnena kṣudrakarmāṇi vai sadā tathaiva hastau saṃyamya nābhideśe samānayet madhyamāṅgulyataḥ sūcyā veṇikākāra veṣṭayet sumekhalā ca sā mudrā udveṣṭā bhavati mekhalā tameva madhatalau nyastau mudrā bhavati sampuṭā
|
K12
|
śabdādipañcaguṇavatpṛthvī pañcaguṇā matā
|
GSP31
|
tatra ca śivāvajñādau mahān eva doṣaḥ
|
GR14
|
paramātmā pratiṣṭhā tu rajato varṇa ucyate
|
GR14
|
ity ānaṃdavaca śrutvā bhagavān sa munīśvaraḥ tam ānaṃdaṃ sabhāṃ cāpi samālokyaivam ādiśat evam etat tathānaṃda nāhetupratyayaṃ kvacit saṃbuddhāḥ sugatāḥ sarve pravikurvanti saṃsmitaṃ yadarthe ham ihānaṃda smitaṃ muṃcāmi sāṃprataṃ
|
K14
|
snyam du bsam nas
|
T
|
Kāñcanamālā teṇa hi bhaṭṭiṇīsaāsaṃ gamissaṃ
|
GK20
|
kimu rājā mahābhaumas tvaṃ mayā bhikṣuṇā satā
|
T10
|
tapovanaṃ saṃśritaḥ
|
K14
|
teṣāṃ chāyāviśeṣeṇa nānāvarṇaḥ pade pade
|
T09
|
meghamālī mahāmālī sarpāsyo rudhirāśanaḥ
|
GE09
|
pahalā ādhāra mūlabhūta hai tathā apanīaicchika gati ke sādṛśya se rūso pariṇāma nikālatā hai ki isakā bhī usī prakārakā kāraṇa honā cāhie
|
H
|
These are the six conditions that are conducive to amiability that engender feelings of endearment engender feelings of respect leading to a sense of fellowship a lack of disputes harmony a state of unity Translators note The suttas in this section of the Fives are formulaic and the Canon does not give them names
|
E
|
imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni
|
K03
|
After the meal we gathered our things and set out arriving just as night was falling at the Khork Kham Cave where Ven
|
E
|
svadeśakṣaṇānubhavabhinne anyadeśakṣaṇānubhavas tu tayor anyatve hetur iti etena
|
GSP34
|
gzhan du na bkod mai mtsho bran de nyid nas bkod mai chuam
|
T
|
tām apṛcchac ca kalyāṇi kā tvaṃ kiṃ saṃbhramaś ca te
|
GK21
|
Magnificent lord
|
E
|
sākāṅkṣaṃ tv ekavākyaṃ syād asamāptaṃ hi pūrveṇa naitad asti yad uktam abhikramaṇaṃ prakaraṇe niviśata iti prayā jeṣv eva bhavitum arhati kutaḥ taiḥ sahāsyaikavākyatā yataḥ sākāṅkṣam etat pūrveṇa padenāsamāptaṃ vākyam abhikrāmaṃ juhotīty atra paryavasyati
|
GSP28
|
dūsarī jagaha śāyada kucha dinaaura jī jāūṃgī
|
H
|
laukikāścakṣuḥ paśyatīti vadantītyata āhuḥ tadyathā cakṣurbhyāṃ dṛśyata iti
|
T07
|
Similes for the Hindrances
|
E
|
naptāraḥ pañcamāstepyaviratamavanīpālanāyāsakheda dvandvairnirmuktacitāḥ samasukhanicitāḥ śrīsamṛddhā jayantu
|
T13
|
śālvānīkapaśastraughair vṛṣṇivīrā bhṛśārditāḥ
|
GP10
|
anyadato hi vitānam
|
T12
|
ataś cedṛśe nimitte māṃsam anaśnann ātmahā saṃpadyate
|
GSD36
|
kalāśāstrebhyaḥ kalātattvasya saṃvit
|
GK16
|
caturthevairājapṛṣṭhevairūpāttṛtīyasavanam
|
GV06
|
paripūrayati buddhadharmān paripūrya sarvākārajñatājñānam anuprāpnoti sarvākārajñatājñānam
|
K05
|
jyojyo paśu kī āyu barhatī jātīhai dūdha vāle dātoṃ ke sthāna para barebare asthāī dāṃta nikalane lagate haiṃ
|
H
|
His bodily distresses mental distresses are abandoned
|
E
|
prāṇāyāmaḥ manomayajapaḥ prakṛtijapaśca
|
T16
|
saba sahagala ḍhillana abularahamāna śāhanavāja śinde ke hote hue bhī yādeṃ ākāśa meṃ tumheṃkhojatī haiṃ pukāra kī vāṇī mānoṃ kahīṃ se ṭakarākaralauṭa ātī haiṃ ākhoṃ meṃ koīdīkhatā hai kintu bāheṃ khīṃcakara use hradaya se nahīṃ lagā pātīṃ
|
H
|
guptendriyatāyāṃ sattvānniyojayamānān niḥsvabhāvārthaṃ prarūpayamāṇān jñānārthe lokaṃ pratiṣṭhāpayamānān laukikaśāstravidhiṃ praṇayamānān sarvajñajñānaniryāṇamārgavidhiṃ pradarśayamānān anupūrvakriyāyāṃ sattvān pratiṣṭhāpayamānān daśa diśaḥ spharitvā gacchato paśyat
|
K09
|
ina kisānoṃ ke ṭhaharane kī vyavasthā kisāna nivāsa rājendra prasādakṛṣaka nivāsa pūsā tathā kucha chātrāvāsoṃ meṃ kī gayī thī inake khāne kī vyavasthābhī kama dāma para kī jātī hai aneka kisānoṃ ko khaṃḍa vikāsa adhikāriyoṃ kṛṣikendroṃ kisāna praśikṣaṇa kendroṃ ke mādhyama se isa mele meṃ āne kī apīla kījātī hai
|
H
|
The point is being attentive paying careful attention being sensitive all the time This is a quality the Buddha calls citta intentness attentiveness really giving yourself fully to what youre doing right now When youre intent insight comes not as a formula that allows you to be inattentive but as a sensitivity to whats going on right now so you can read whats happening continually
|
E
|
sarvakleśagaṇāñ jitvā sarvamāragaṇān api
|
K10
|
uśīnarastitikṣuśca mahāmanasa ātmajau
|
GP10
|
unheṃ manā kiyā hai ki jagesara nāroṃ se bahaka jāyegā phirato use sabhālanā muśkila ho jāyegā loga vahī kāma kara rahe haiṃ jisameṃ kijagesara usakā nahīṃ rahe vaha cillātā jā rahā hai magara śoragula aura nāroṃ ke bīcakoī nahīṃ sunatā vaha jhoṃka se daura jātā hai banda karo nāre usake kāle cehare ke bhītara gussā sikurā huā hai
|
H
|
etasya lokasya
|
GV02
|
kuśalamūlena jātivyavṛttāḥ santo
|
K07
|
upayukta paśugṛhasaphala paśupālaka ke lie mukhya rūpa se paśuoṃ kī acchī nasla anukūla paśugṛha va ucitasaṃtulita āhāra kī āvaśyakatā hotī hai anukūla paśu gṛha hone se paśuoṃ ke svāsthyapara acchā prabhāva paratā hai kyoṃki anukūla paśu gṛha se paśuoṃ ko jalavāyu kī viṣamaparisthitiyoṃ se ārakṣaṇa milatā hai
|
H
|
saṃbhāvanāmātreṇeti utkaṭakoṭikasaṃdehamātreṇetyarthaḥ vahnyādyanumitistha iti yojyam saṃbhāvanamātreṇa pravṛttau sakampaiva pravṛttiḥ syāt na tu niṣkampetayāha niṣkampeti nanu mayopetā saṃbhāvanā niṣkampa pravṛttijanikaivetyata āha evamiti
|
GSP29
|
pāpaiś cāpi vimukto ham iti satyaṃ pramanyate
|
K14
|
saṅgrāme iti kim
|
GS24
|
svayamādhigatavittaḥ pārthivastatsamo vā bhavati hi sunaphāyāṃ dhīdhanakhyātimāṃśca prabhuragadaśarīraḥ śīlavān khyātakīrti rviṣayasukhasuveṣo nirvṛtaścānaphāyām utpannabhogasukhabhāgdhanavāhanāḍhya styāgānvito dhurudhurāprabhavaḥ sabhṛtyaḥ
|
GS41
|
tatra katamaḥ dharmapraveśamudro nāma samādhiḥ
|
K03
|
yan na sādhyaṃ suragaṇair deyaṃ tat te mayā dhruvam
|
GP11
|
tat yathā ã yadi triṃśatā svadeśarāśyudayakālaḥ labhyate tadā idānīm niṣpannārkagrahāntarabhāgaiḥ kaḥ iti kālaḥ labhyate sa yadi abhīṣṭagrahāntarakālena tulyaḥ tadā asau grahaḥ dṛśyate ūne astam gataḥ adhike nitarām dṛśyate athavā svadeśarāśyudayena triṃśatā ca trairāśikam kṛtvā sarvarāśiṣu antarabhāgānayanam ã yadi rāśyudayakālena triṃśadbhāgāḥ labhyante
|
GS41
|
yaḥ somaḥ kalaśeṣvā antaḥ pavitra āhitaḥ
|
GV01
|
vāsanāyāḥ samuddhāto mahato karuṇā jane
|
T03
|
tadutaeṣāabhigīyate
|
GV02
|
svāhā svāheti mantradevatāsamāśvāsanam gu sa pra pṛ haṭhayogaḥ idānīṃ haṭhayoga ucyate iha yadā pratyāhārādibhirbimbe dṛṣṭe satyapyakṣarakṣaṇaṃ notpadyateyantritaprāṇatayā tadā nādābhyāsāddhaṭhena prāṇaṃ madhyamāyāṃ vāhayitvā prajñābjagatakuliśamaṇau bodhicittabindunirodhādakṣarakṣaṇaṃ sādhayenniṣpandeneti haṭhayogaḥ
|
T17
|
mahad ugraṃ tapaḥ kṛtvā māṃ niṣevanti mānavāḥ devadānavagandharvāḥ piśācoragarākṣasāḥ kṣamam etad dhi vo gāvaḥ pratigṛhṇīta mām iha nāvamanyā hy ahaṃ saumyās trailokye sacarācare gāva ūcuḥ nāvamanyāmahe devi na tvāṃ paribhavāmahe
|
GE07
|
svacittamātravijñāt sarvajñaśca prakalpitaḥ
|
XX
|
nāparānta upalabhyate na madhyam upalabhyate
|
K02
|
pulastya uvāca
|
GP12
|
ston pa di dra ba mnyes par bgyid kyi mi mnyes par ma bgyid cig ces byas so
|
T
|
With the aging of what is subject to aging he does not reflect It doesnt happen only to me that what is subject to aging will age
|
E
|
saṃprekṣatī satpuruṣasya kāyaṃ kalpānanantāṃścaratī ca caryām ekaikaromno sya vikurvitānāṃ naiveha paryantamupaimi jātu Gv saṃkhyāvyatītānapi caiva romni kṣetrodadhīnapyavalokayāmi samārutaskandhamahājalaughānagniprapūrṇān pṛthivīśarīrān
|
K09
|
tadyathā pratyaśubhatā
|
T06
|
yathetyanupalambhayogena
|
T03
|
isake bāda āyaralaiṃḍa ne ārthika saṃkaṭa se nipaṭane ke lie yūropīyasaṃgha aura aṃtarrāṣṭrīya mudrā koṣa kā daravāzā khaṭakhaṭāne kā faisalā kiyā yūropīyasaṃgha ne āyaralaiṃḍa ke isa āvedana ko svīkārakara liyā hai isa ārthika paikeja ke do makasada hoṃgeṃ eka to lara ke sarakārī ghāṭe kī pūrtī karanā aura dūsarā deśa ke baiṃkiga kṣetra ko mazabūta karanā
|
H
|
ḍe śalya ke itihāsa meṃ dūsarā prasiddha vyakti kailasasa hai jo apane grantha ḍere maiḍikā ke sātaveṃ aura āṭhaveṃ khaṃḍoṃ meṃ śalya kā hī varṇana karatā hai
|
H
|
sadyo jaṅghāmāyasīṃ viśpalāyai dhane hite sartavepratyadhattam śataṃ meṣān vṛkye cakṣadānam ṛjrāśvaṃ taṃ pitāndhaṃcakāra tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāvanarvan ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhadarvatājayantī
|
GV01
|
na tu svayaṃ bhuñjānasya svārthādhikārāt
|
T06
|
parito valitāṃ vyomnā niśśūnyenaikarūpiṇā atha yojanalakṣāṇāṃ śatena ghanarūpiṇā vyāptāṃ brahmāṇḍakhaṇḍena haimena raviparvaṇā iti jaladhimahādrilokapāla tridaśapurāmbarabhūtalapraṇītam jagadudaram avekṣya mānuṣī prāg bhuvi nijamandirakoṭaraṃ dadarśa
|
GSP35
|
bhavanti madhye vayasaḥ sukhapradāḥ
|
GS41
|
yaś ca teṣāṃ brahmakāyikānāṃ devāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ
|
K02
|
sarakāra kī tarapha se aise kesija meṃ yā hajārarupaye taka niścita kiye jāte haiṃ isa liye aise kesija meṃ adālata muāvajā tayakaratī hai ki itanā amāṃuṭa diyā jāe isaliye yaha anivārya hai ki aise kesoṃ kāmuāvajā adālata se taya karavāyā jāe
|
H
|
vātoddhūtaiḥ parītāṅgaṃ viprayogānalair iva udyānapālā gatvaiva caṇḍasiṃhamahībhṛtam vyajijñapan sa codbhrāntaḥ svayam etya dadarśa tam sāntvayitvā ca papraccha kim idaṃ brūhi naḥ sakhe kva prasthitas tvaṃ kva prāptaḥ kvāstaḥ kva patitaḥ śaraḥ
|
GK21
|
nanu syādevamarddhamātropapattiḥ
|
GSP31
|
mugdhā vidagdhāḥ sakalā mohanidrāṃ prapedire
|
T13
|
Which four The bliss of having the bliss of wealth the bliss of debtlessness the bliss of blamelessness And what is the bliss of having There is the case where the son of a good family has wealth earned through his efforts enterprise amassed through the strength of his arm and piled up through the sweat of his brow righteous wealth righteously gained
|
E
|
tato divyāmbaradharā divyābharaṇabhūṣitā
|
GK22
|
jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam
|
GE09
|
gomatyām
|
GSD36
|
śikhariṇī
|
GK19
|
Similarly O monks if there is lust for the nutriments edible food senseimpression volitional thought and consciousness then consciousness takes a hold therein and grows
|
E
|
yugmamaṣṭādaśairbhedaiḥ kathitā kramapaddhatiḥ
|
GSP30
|
phags pa rnams kyi chos nyid ni nyin lan gsum
|
T
|
prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti evam abhijñāsv aparihāṇadharmāṇo bhavanti
|
K02
|
yair akuśalair dharmair avamarditaḥ samānaḥ śrāvakabhūmau vā pratyekabuddhabhūmau vāpated ity ebhiś cānyaiś cākuśalair dharmaiḥ saṃhriyamāṇo dānapāramitāyāṃ caran na kuśalair dharmair vivardhate evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ
|
K03
|
ākṣepaṃ bodhayannāhasāmānyānītyādi sāmānyāni padairabhihitāḥ sāmānyarūpā arthāḥ anyathā viśeṣāṇāmanavagamane asiddheḥ kriyādyanvayāsiddheḥ viśeṣaṃ svāśrayavyaktirūpaṃ gamayanti svāvinābhāvādbodhayanti sāmānyānanyatheti pāṭhe tu locanam tatra ca dvitīyakakṣyāyāṃ bhrameti vidhyatiriktaṃ na kiñcitpratīyate
|
GK16
|
śaraṇagatyavasādaneṣu SV
|
GK19
|
catvāraste mayā khyātāḥ putra vai lokasaṃmatāḥ
|
GP12
|
adhyātmabahirdhāśūnyatāviviktatāyām adhyātmabahirdhāśūnyatāsvabhāvatāyāṃ pūrvānta
|
K02
|
śramaphenamucā tapasvigāḍhāṃ tamasāṃ prāpa nadīṃ turaṃgameṇa
|
GK19
|
sā tu sapratipakṣā sānuparivartā sasaṃprayogā parigṛhyamānā
|
T17
|
jigs dang jigs su rung ba spangs klu yi rgyal po rnams kyi gnas ma dros pa yi mtsho chen du thams cad bya ba byas pa yi nyan thos rnams kyis mdun byas te lnga brgya rnams dang thabs cig tu rdzu phrul gyis ni mkha la gshegs chu bo de yi gram dag tu
|
T
|
gaca svaḥ pateti tadenaṃ suparṇaṃ garutmantaṃ kṛtvāha devāngaca svargaṃ lokam
|
GV03
|
tasmai vihitasatkāraḥ saprasādena cetasā
|
GK22
|
dehīti vacanadvārā dehasthāḥ pañca devatāḥ
|
GP11
|
romaharṣābhādaḥ sādhyate
|
T16
|
pratiśrutkopameṣu pratibhāsopameṣu pratibiṃbhopameṣu marīcyupameṣu māyopameṣu nirmitakopameṣu
|
K03
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.