sentences
stringlengths
1
18.1k
label
stringclasses
76 values
mahāsattvena prajñāpāramitāyāṃ śikṣitukāmena kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni
K05
samita kī āvāja meṃ roṣa thā jasṭa phāra a ṭesṭa vhedara āi kaina ḍū iṭa āra nāṭa māṃ ne samita kī deha kā sahārā liyā thā pāsa pare morhe para baiṭha gayī thīṃ śūnya ko bhedatī unakī āṃkhoṃ kī putaliyāṃ jaise patharātī jā rahī thīṃ vaha jānatā thā āma auratoṃ kī taraha māṃ vilāpa nahīṃ kareṃgī na apane bāla noceṃgī na hī koī vāstā deṃgī
H
duṣaṇair varṇa
GSP33
tasya aṃkaḥ paṃca sa ca ardhaṃ na prayacchati
GK17
ity evam ādinā yaḥ pluto vihitaḥ
GS24
nga ni zag med thal ba med
T
vayajanam asy asmatkṛtasyainaso vayajanam asi yad divā ca naktaṃ cainaś cakṛma
GV02
muṃbaī kī ādarśakoऑpareṭivahāusiṃgasosāyaṭī se jure ghoṭāle kī āṃca meṃ mahārāṣṭra ke mukhyamaṃtrī aśokacavhāṇa ke parivāra ke kaī aura loga bhī jhulasane ko haiṃ isa sosāiṭī meṃ cavhāṇa kī sāsa ke alāvā jina do aura riśtedāroṃ ko phlaiṭa alaṭa kie gae unameṃ se eka cavhāṇa kī sālī sīmāśarmā haiṃ
H
paranirmitavaśavartino devāḥ prajñāyante
K02
ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato
K03
bhavanti vyāpadaścaitā bahavaścāpyupadravāḥ
GS40
ekaikaromasya ekaikasmin romakūpe roma jātamabhūnnīlavaiḍūryavarṇapradakṣiṇāvartakuṇḍalajātaṃ suparisaṃcitaṃ suniviṣṭaṃ supratiṣṭhitam
K09
mahattve hi sati śrīrupanamate
GV05
agniś cendraś ca mṛtyur dhāvati pañcamaḥ iti Kaṭha śruteḥ
GR14
susaṃhitāupacitagātrasandhir avikalaś cārukaracaraṇanakhanayanacibukadaśanaśravaṇalalāṭabhrūuttamaaṅgo
GS41
isa ghara kī śailīalaga hai
H
tena dṛṣyānupalabdhipūrvatvāt svabhāvaviruddhopalabdhyādīnāṃ dṛśyānupalabdhāv antarbhāvaḥ saṃpratitanyaś ca dṛśyānupalabdher abhāvāt tatsvabhāvānupalabdher anyāsām anupalabdhīnāṃ bheda iti yad api kaiścit svabhāvaviruddhopalabdhyādīnām anumitānumānatayā dṛśyānupalabdhirūpatocyate
T17
aduḥkham asukhaṃ brahma bhūtabhavyabhavātmakam naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt abhavapratipattyartham etad vartma vidhīyate yathā matāni sarvāṇi na caitāni yathā tathā kathitāni mayā putra bhavanti na bhavanti ca
GE07
teṣāṃ vidāritair dehair dānavānāṃ mahātmanām I
GE07
FN samutthānamutkrāntiḥ
GSP33
That may be based on a misunderstanding on mistaking the physical symptoms of fear for the actual mental state We have to separate the physical side of the fear from the mental state because if youre reasoning through the issue the actual fear itself may be at bay
E
daraasala isa tārīkha ko keṃdrīya śaharī vikāsa maṃtrālaya ne noṭiphikeśana jārīkara dillī kī anadhikṛta kaloniyoṃ ko regyulara karane kī prakriyā śurū kī thī isa noṭiphikeśana ke mutābika taka ina kaloniyoṃ meṃ na to koī nirmāṇa hogā aura na hī ḍimoliśana kiyā jāegā
H
ṛtuviparītās taravo dīptā mṛgapakṣiṇo diśāṃ dāhāḥ
GS41
jaba kabhī jamāne ke calana kī bāta uṭhatī hai ve bātacīta meṃ aksara bahakāne lagatehaiṃmaiṃ kahatā hūṃ bhāī sāba duniyāṃ meṃ kauna kisakī paravāha karatā hai
H
This is what I am No lord Is feeling constant or inconstant Inconstant lord Is perception constant or inconstant Inconstant lord Are fabrications constant or inconstant Inconstant lord What do you think monk Is consciousness constant or inconstant Inconstant lord And is that which is inconstant easeful or stressful Stressful lord And is it fitting to regard what is inconstant stressful subject to change as This is mine
E
tasmādavyatirikto dehādātmana iti FN uddhāraḥ uparamaḥ manaścidādīnāṃ puruṣārthatvamuktaṃ tadayuktaṃ dehātiriktapuruṣābhāvādityākṣipatieka ātmanaḥ śarīre bhāvāt siddhāntaphalamāhabandheti pūrvapakṣe tu paralokārthakarmasu mokṣārthavidyāyāṃ cāpravṛttiriti vyatirekamukhena phalamāhana hyasatīti
GSP33
prāpyemāṃ karmbhūmiṃ na carati manujo yas topa mandabhāgyaḥ
GK22
ādye saṃdarśane jāte pūrvaṃ ye syur manorathāḥ punarviyoge duḥkhaṃ ca tasya sarvasya kīrtanaiḥ kīrtanānte ca rāgeṇa pariṣvaṅgaiḥ sa cumbanaiḥ tais taiś ca bhāvaiḥ saṃyukto yūno rāgo vivardhate section prakaraṇa yantritaratam iti rataviśeṣāḥ
GS39
chos ma yin pai lnga dang chos kyi lngai gso sbyong gzhag pa gang zhe na
T
So the Blessed One putting on his robe and taking up his bowl outer robe went together with a community of monks to the reception hall
E
homāḥ digdevatābhyaś ca yathāsvam dvārṣu mahadbhyaḥ marudbhyaḥ gṛhadevatābhyaḥ praviśya brahmaṇe madhye adbhya udakumbhe
GSD37
With soiled thoughts or unsoiled thoughts
E
syāditi tadvāraṇāya tadaprāmāṇyāgrāhaketi tatpadam
GSP29
tena samudāyas taddevatyatvād apetaḥ āha pūrvadevatāpītasyāsāv avayava āsīt tena bhūtapūrvagatyā bhaviṣyati ucyate prakṛtau na bhūtapūrvagatyābhidhānaṃ kṛtam ihāpi tadvad eva na kartavyam iti api cendradevatyas tatrendrapīta ity uktam anapanītā ca tasyendradevatyatā
GSP28
atha gaṇitapāśe nirdiṣṭaaṅkais saṃkhyāyās vibhede karaṇasūtram vṛttam
GS41
gyur gyis ma la bdag gangga rgal lo snyam nas de gangga rgal nas mthar gyis rgyu zhing gshegs pa dang rgyal poi khab tu byon to byang chub sems dpa ni bzoi gnas dang las kyi gnas de dang de rnams la mkhas pa yin pas shing ka ra bi rii lo ma las
T
iti yāvan nirvāṇam iti ceti codyapūrvakas tathāgatakaruṇāniṣpandanirdeśaḥ
K03
sahasratamo pi śatasahasratamo pi
K07
itthaṁ sampūrṇasthāvarajaṅgamātmakaṁ jagat devadevyoḥ pariṇatībhūya bhāvanākaraṇena sāmānyavastūni prati ātmadhāraṇasya athavā sāmānyavikalpasya
T16
vidyābhir etābhir yuktā phālacakre paripūjyā bhagavatīyaṃ bhūdāramukhī
GR13
dvārodghāṭanaṃ kṛtvā mantramudrāsamāyutaḥ
K12
palāyata ripuparāyata
K12
viśeṣayati page jīvāḥ śreṣṭhā hy ajīvānāṃ tataḥ prāṇabhṛtaḥ śubhe tataḥ sacittāḥ pravarās tataś cendriyavṛttayaḥ tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ tebhyo gandhavidaḥ śreṣṭhās tataḥ śabdavido varāḥ rūpabhedavidas tatra tataś cobhayatodataḥ
GR14
yatretyādinānūdya tadayuktamityādinā granthena dūṣayatītyarthaḥ
GK16
She grows in terms of conviction in terms of virtue in terms of learning in terms of generosity in terms of discernment
E
api kṣaṇātbhavatibhū nirmalasc
GSD37
bai chos bshad pa mdzad do
T
yaśodhara iti prayojyasyopāvartanam ekonatriṃśaṃ prakaraṇam
GS39
lus phags mai bu yul ma ga dhai rgyal po ma skyes dgrai mchid nas btsun pa bu ngan pa ni mchis kyi pha ngan pa ni ma mchis pas bcom ldan das thugs brtse ba nye bar bzung ste rgyal poi khab tu gshegs par gsol gal te bcom ldan das ma gshegs na
T
yadi vijñaptimātram evedaṃ paracittavidaḥ kiṃ paracittaṃ jānanty atha na kiṃ cātaḥ yadi na jānanti kathaṃ paracittavido bhavanti atha jānanti paracittavidāṃ jñānam ayathārthaṃ kathaṃ yathā svacittajñānaṃ tad api katham ayathārtha ajñānād yathā buddhasya gocaraḥ
T06
athāyuṣmān śroṇaḥ koṭīviṃśo bhagavatā anena vīṇopamena avavādenāvavāditaḥ eko vyapakṛṣṭaḥ apramattaḥ ātāpī prahitātmā vyāhārṣīt
K01
niṣedhe yāpi tasyaiva sāpramāṇatvasūcanā
T11
bhinnalakṣaṇā visadṛśā ity arthaḥ
GSP31
na me duḥkhaṃ na karmāṇi na mamehā na vāñchitam samas svastho viśoko smi brahmāham iti satyatā ahaṃ raktam ahaṃ māṃsam aham asthīny ahaṃ vapuḥ cid ahaṃ cetanaṃ cāhaṃ brahmāham iti satyatā ahaṃ tṛṇam ahaṃ vallī gulmo haṃ kānanāny aham
GSP27
etatsatyaṃ mamāgre tra vaktumarhati sarvathā
K08
āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ prāgvaṃśaḥ prāg havirgehātsadasyā vidhidarśinaḥ sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te adhvaryūdgātṛhotāro yajuḥsāmargvidaḥ kramāt āgnīgrādyā dhanairvāryā ṛtvijo yājakāśca te
GS25
tat kiṃ manyase subhūte rātryā vā divasasya vātyayena kiyantas tasya puruṣasya vitarkā varteran subhūtir āha bahavo bhagavan bahavaḥ sugata tasya puruṣasya divasasya vātyayena rātryā vātyayena vitarkā varteran bhagavān āha yāvantaḥ subhūte tasya puruṣasya divasasya vātyayena rātryā vātyayena vitarkā vartante
K03
dei slad du lhai spyan sngar rgol ba dag dang lhan cig bka mchid rnam par gtan la dbab par tshal lo rgyal pos blon po rnams la smras pa shes ldan dag ngai yul na bram ze di dang lhan cig gtam rnam par gtan la bebs par byed pai rgol ba ga yod dam
T
jaba ve apane kaṃpyūṭaroṃ pīḍīe āīpaiḍa yā laipaṭapa para ऑnalāina hue taba unhoṃne mahasūsa kiyā ki unakī bātacīta gapaśapa caiṭiṃga śeyariṃga sahita ḍhera sārī cījoṃ kā sahūliyata bharā dāyarā binā kisī pūrva sūcanā ke rātorāta badala gayā hai
H
idaṃ tu bodhisattvānām niṣprapañcanirvikalpatāyāmeva praviśati
T04
pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ
GE09
na pratyekabuddhasaṃpadamālambate
K06
Gv
K09
rāmalakṣmaṇāviti dāśarathau
GK16
majadūroṃ kī chuṭṭī huī hāthamuha dhokara bhīmā neṭhekedāra se paise māṃge
H
padmarāgābhapadmādyaṃ kumārāsyaṃ tu pṛṣṭhataḥ prajñādhṛgityamogheśaṃ mahogrerṣyārthakṛtkhajam vaiḍūryābhaṃ kumārāsyaṃ dhyāyātkhaḍgādyamuttare sajaṭāmukuṭāḥ sarve svavidyādvayasaṅginaḥ sarvābharaṇasadvastrā dhyeyāḥ padmārkamaṇḍale
T02
viruddhāstvanagnikāśramā upekṣyāḥ karmānadhikṛtairandhādibhirvā anuṣṭheyā ityarthaḥ
GSP33
iti
GSD37
bhavo nāsravo na ca kasyacid vigamena
K02
bībīsī saṃvādadātā nikacāilḍasa kā kahanā hai ki ye jānakārī eka bāra phirase usa soca ko rekhāṃkita karatī hai ki cīna iṃṭaraneṭa ko lekara kāfī saṃvedanaśīla hai sātha hī jaba gūgala kī haikiṃga huī thī to jo saṃdeha the cīna ke sarakārī taṃtra para unako bhī kāfī bala milā hai vikīlīksa kī isa riporṭa se
H
atighaṇṭātighorā ca kalakalāraveti ca
GR13
tatra vidyā
GSD36
ina śabdoṃ ke sātha maiṃ āpakā dhanyavāda karatāhuā apanā sthāna letā hūṃ
H
yadi rājakāryeṣu īdṛśī nipuṇatā āryaputrasya
GK16
paścāc cikitset pūrvaṃ vā vikāranāmākuśalo na jihrīyāt kadācana na hi sarvavikārāṇāṃ nāmato sti dhruvā sthitiḥ sa eva kupito doṣaḥ samutthānaviśeṣataḥ sthānāntarāṇi ca prāpya vikārān kurute bahūn tasmād vikāraprakṛtīr adhiṣṭhānāntarāṇi ca
GS40
brāhme yas tu pāṇitale bhuṅkte yas tu phutkārasaṃyutam prasṛtāṅgulibhir yas tu tasya gomāṃsavac ca tat atrismṛtau nyūnādhikastanī yā gaur yāthavābhakṣyacāriṇī tayor dugdhaṃ na hotavyaṃ na pātavyaṃ kadācana ajā gāvo mahiṣyaś ca yāmedhyam api bhakṣayet
GR14
īdṛg gṛhaṃ tat paśyantīṃ nātiprītena cetasā
GP10
rgyang ring po kho na nas gzigs so gzigs nas kyang di snyam du dgongs te nga nyid kyis las rnams byas shing bsags pa tshogs rnyed pa rkyen yongs su bsgyur ba od pa bzhin nye bar gnas pa gdon mi za bar byung bar gyur ba rnams gzhan su zhig gis so sor myong bar gyur snyam mo
T
a anādāyāham ity api
T10
yātā locanagocaraṃ yadi vidher eṇekṣaṇā sundarī neyaṃ kuṅkumapaṅkapiñjaramukhī tenojjhitā syāt kṣaṇam
GK22
śreṣṭha ākhyāyate
K05
atha śṛgālavacanāni śrutvā kāmapīḍitāṅgas tam avocatbhadra
GK22
māsebhyaḥ pitṛlokam
GV05
prastuti ḍā ena esa varmā vāyumaṃḍala ke adhyayana meṃ gubbāregalīmuhalle meṃ gubbāre vāle kī pukāra sunate hī bacce unheṃ kharīdane kī jidakarane lagate haiṃ aura unheṃ apane hāthoṃ meṃ pākara phūle nahīṃ samāte aisā nahīṃ hai kiye gubbāre kevala baccoṃ ko hī acche lagate haiṃ balki varṣoṃ pahale se yebarobaroṃ ko bhī apanī tarapha ākarṣita karate rahe haiṃ
H
tadā draṣṭuḥ svarūpe vasthānam
GSP34
nāpurāṇavidā cāpi
GE07
bdag gis kyang ma tshal te cung zad du na shing khur di thogs nas bdag di dra bar grang bar gyur to de shing brtag pa la mkhas pas des shing de brtag par brtsams pa dang de na tsandan sa mchog yod par mthong nas des de la smras pa kye nang rje
T
tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti atha yady alpavic cittavān bhavati tasmā evota śuśrūṣante cittaṃ hy evaiṣām ekāyanam cittam ātmā cittaṃ pratiṣṭhā cittam upāssveti
GV05
ityādinā nirguṇameva brahmopasaṃharati
GSP33
saiṣā vederyoniḥ etasyai vai yonerdevā vedim prājanayannatha ya eṣa vyāmaḥ sā gārhapatyasya yoniretasyai vai yonerdevā gārhapatyam prājanayangārhapatyādāhavanīyam sa vedyantāt ṣaṭtriṃśatprakramām prācīṃ vediṃ vimimīte triṃśatam paścāttiraścīṃ caturviṃśatim purastāttannavatiḥ saiṣā navatiprakramā vedistasyāṃ saptavidhamagniṃ
GV03
krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ
GE09
adhikaraṇaśabdo bhidheyavāci
GS24
viśiṣṭajñānasākṣātkaraṇaṃ vimuktijñānaskandhaḥ
T03
ayañca rāgaḥ sadā aśucau samudācarati
T07
klu gdug pa dag gis glags rnyed nas
T
santānagatamekatvaṃ draṣṭavyamityanena niścayapravṛttyorhetuhetumadbhāvaṃ darśayati
T11
gacchaṃs tiṣṭhan śayāno vā jāgrac caiva svapaṃstathā
GR13
cakreṇa yugapat sacakram
GS24
dhṛṣṭāddhārṣṭamabhūt kṣatraṃ brahmabhūyaṃ gataṃ kṣitau
GP10
ucyate tasyaiva kāraṇatvaprasaṃgāt yaddhi tatparamāṇūnāṃ kāraṇaṃ tadeva jagatkāraṇatvena yuktaṃ kalpayituṃ syāt na tanniṣādimatāḥ paramāṇavaḥ kṛtakatvāsiddherayuktamiti cet syānmataṃ yadi paramāṇūnāṃ kṛtakatvaṃ prasiddhamata etadyujyate vaktumamuṣmāddhetorakāraṇaṃ paramāṇava iti
GSP31