sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
mahāsattvena prajñāpāramitāyāṃ śikṣitukāmena kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni
|
K05
|
samita kī āvāja meṃ roṣa thā jasṭa phāra a ṭesṭa vhedara āi kaina ḍū iṭa āra nāṭa māṃ ne samita kī deha kā sahārā liyā thā pāsa pare morhe para baiṭha gayī thīṃ śūnya ko bhedatī unakī āṃkhoṃ kī putaliyāṃ jaise patharātī jā rahī thīṃ vaha jānatā thā āma auratoṃ kī taraha māṃ vilāpa nahīṃ kareṃgī na apane bāla noceṃgī na hī koī vāstā deṃgī
|
H
|
duṣaṇair varṇa
|
GSP33
|
tasya aṃkaḥ paṃca sa ca ardhaṃ na prayacchati
|
GK17
|
ity evam ādinā yaḥ pluto vihitaḥ
|
GS24
|
nga ni zag med thal ba med
|
T
|
vayajanam asy asmatkṛtasyainaso vayajanam asi yad divā ca naktaṃ cainaś cakṛma
|
GV02
|
muṃbaī kī ādarśakoऑpareṭivahāusiṃgasosāyaṭī se jure ghoṭāle kī āṃca meṃ mahārāṣṭra ke mukhyamaṃtrī aśokacavhāṇa ke parivāra ke kaī aura loga bhī jhulasane ko haiṃ isa sosāiṭī meṃ cavhāṇa kī sāsa ke alāvā jina do aura riśtedāroṃ ko phlaiṭa alaṭa kie gae unameṃ se eka cavhāṇa kī sālī sīmāśarmā haiṃ
|
H
|
paranirmitavaśavartino devāḥ prajñāyante
|
K02
|
ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato
|
K03
|
bhavanti vyāpadaścaitā bahavaścāpyupadravāḥ
|
GS40
|
ekaikaromasya ekaikasmin romakūpe roma jātamabhūnnīlavaiḍūryavarṇapradakṣiṇāvartakuṇḍalajātaṃ suparisaṃcitaṃ suniviṣṭaṃ supratiṣṭhitam
|
K09
|
mahattve hi sati śrīrupanamate
|
GV05
|
agniś cendraś ca mṛtyur dhāvati pañcamaḥ iti Kaṭha śruteḥ
|
GR14
|
susaṃhitāupacitagātrasandhir avikalaś cārukaracaraṇanakhanayanacibukadaśanaśravaṇalalāṭabhrūuttamaaṅgo
|
GS41
|
isa ghara kī śailīalaga hai
|
H
|
tena dṛṣyānupalabdhipūrvatvāt svabhāvaviruddhopalabdhyādīnāṃ dṛśyānupalabdhāv antarbhāvaḥ saṃpratitanyaś ca dṛśyānupalabdher abhāvāt tatsvabhāvānupalabdher anyāsām anupalabdhīnāṃ bheda iti yad api kaiścit svabhāvaviruddhopalabdhyādīnām anumitānumānatayā dṛśyānupalabdhirūpatocyate
|
T17
|
aduḥkham asukhaṃ brahma bhūtabhavyabhavātmakam naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt abhavapratipattyartham etad vartma vidhīyate yathā matāni sarvāṇi na caitāni yathā tathā kathitāni mayā putra bhavanti na bhavanti ca
|
GE07
|
teṣāṃ vidāritair dehair dānavānāṃ mahātmanām I
|
GE07
|
FN samutthānamutkrāntiḥ
|
GSP33
|
That may be based on a misunderstanding on mistaking the physical symptoms of fear for the actual mental state We have to separate the physical side of the fear from the mental state because if youre reasoning through the issue the actual fear itself may be at bay
|
E
|
daraasala isa tārīkha ko keṃdrīya śaharī vikāsa maṃtrālaya ne noṭiphikeśana jārīkara dillī kī anadhikṛta kaloniyoṃ ko regyulara karane kī prakriyā śurū kī thī isa noṭiphikeśana ke mutābika taka ina kaloniyoṃ meṃ na to koī nirmāṇa hogā aura na hī ḍimoliśana kiyā jāegā
|
H
|
ṛtuviparītās taravo dīptā mṛgapakṣiṇo diśāṃ dāhāḥ
|
GS41
|
jaba kabhī jamāne ke calana kī bāta uṭhatī hai ve bātacīta meṃ aksara bahakāne lagatehaiṃmaiṃ kahatā hūṃ bhāī sāba duniyāṃ meṃ kauna kisakī paravāha karatā hai
|
H
|
This is what I am No lord Is feeling constant or inconstant Inconstant lord Is perception constant or inconstant Inconstant lord Are fabrications constant or inconstant Inconstant lord What do you think monk Is consciousness constant or inconstant Inconstant lord And is that which is inconstant easeful or stressful Stressful lord And is it fitting to regard what is inconstant stressful subject to change as This is mine
|
E
|
tasmādavyatirikto dehādātmana iti FN uddhāraḥ uparamaḥ manaścidādīnāṃ puruṣārthatvamuktaṃ tadayuktaṃ dehātiriktapuruṣābhāvādityākṣipatieka ātmanaḥ śarīre bhāvāt siddhāntaphalamāhabandheti pūrvapakṣe tu paralokārthakarmasu mokṣārthavidyāyāṃ cāpravṛttiriti vyatirekamukhena phalamāhana hyasatīti
|
GSP33
|
prāpyemāṃ karmbhūmiṃ na carati manujo yas topa mandabhāgyaḥ
|
GK22
|
ādye saṃdarśane jāte pūrvaṃ ye syur manorathāḥ punarviyoge duḥkhaṃ ca tasya sarvasya kīrtanaiḥ kīrtanānte ca rāgeṇa pariṣvaṅgaiḥ sa cumbanaiḥ tais taiś ca bhāvaiḥ saṃyukto yūno rāgo vivardhate section prakaraṇa yantritaratam iti rataviśeṣāḥ
|
GS39
|
chos ma yin pai lnga dang chos kyi lngai gso sbyong gzhag pa gang zhe na
|
T
|
So the Blessed One putting on his robe and taking up his bowl outer robe went together with a community of monks to the reception hall
|
E
|
homāḥ digdevatābhyaś ca yathāsvam dvārṣu mahadbhyaḥ marudbhyaḥ gṛhadevatābhyaḥ praviśya brahmaṇe madhye adbhya udakumbhe
|
GSD37
|
With soiled thoughts or unsoiled thoughts
|
E
|
syāditi tadvāraṇāya tadaprāmāṇyāgrāhaketi tatpadam
|
GSP29
|
tena samudāyas taddevatyatvād apetaḥ āha pūrvadevatāpītasyāsāv avayava āsīt tena bhūtapūrvagatyā bhaviṣyati ucyate prakṛtau na bhūtapūrvagatyābhidhānaṃ kṛtam ihāpi tadvad eva na kartavyam iti api cendradevatyas tatrendrapīta ity uktam anapanītā ca tasyendradevatyatā
|
GSP28
|
atha gaṇitapāśe nirdiṣṭaaṅkais saṃkhyāyās vibhede karaṇasūtram vṛttam
|
GS41
|
gyur gyis ma la bdag gangga rgal lo snyam nas de gangga rgal nas mthar gyis rgyu zhing gshegs pa dang rgyal poi khab tu byon to byang chub sems dpa ni bzoi gnas dang las kyi gnas de dang de rnams la mkhas pa yin pas shing ka ra bi rii lo ma las
|
T
|
iti yāvan nirvāṇam iti ceti codyapūrvakas tathāgatakaruṇāniṣpandanirdeśaḥ
|
K03
|
sahasratamo pi śatasahasratamo pi
|
K07
|
itthaṁ sampūrṇasthāvarajaṅgamātmakaṁ jagat devadevyoḥ pariṇatībhūya bhāvanākaraṇena sāmānyavastūni prati ātmadhāraṇasya athavā sāmānyavikalpasya
|
T16
|
vidyābhir etābhir yuktā phālacakre paripūjyā bhagavatīyaṃ bhūdāramukhī
|
GR13
|
dvārodghāṭanaṃ kṛtvā mantramudrāsamāyutaḥ
|
K12
|
palāyata ripuparāyata
|
K12
|
viśeṣayati page jīvāḥ śreṣṭhā hy ajīvānāṃ tataḥ prāṇabhṛtaḥ śubhe tataḥ sacittāḥ pravarās tataś cendriyavṛttayaḥ tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ tebhyo gandhavidaḥ śreṣṭhās tataḥ śabdavido varāḥ rūpabhedavidas tatra tataś cobhayatodataḥ
|
GR14
|
yatretyādinānūdya tadayuktamityādinā granthena dūṣayatītyarthaḥ
|
GK16
|
She grows in terms of conviction in terms of virtue in terms of learning in terms of generosity in terms of discernment
|
E
|
api kṣaṇātbhavatibhū nirmalasc
|
GSD37
|
bai chos bshad pa mdzad do
|
T
|
yaśodhara iti prayojyasyopāvartanam ekonatriṃśaṃ prakaraṇam
|
GS39
|
lus phags mai bu yul ma ga dhai rgyal po ma skyes dgrai mchid nas btsun pa bu ngan pa ni mchis kyi pha ngan pa ni ma mchis pas bcom ldan das thugs brtse ba nye bar bzung ste rgyal poi khab tu gshegs par gsol gal te bcom ldan das ma gshegs na
|
T
|
yadi vijñaptimātram evedaṃ paracittavidaḥ kiṃ paracittaṃ jānanty atha na kiṃ cātaḥ yadi na jānanti kathaṃ paracittavido bhavanti atha jānanti paracittavidāṃ jñānam ayathārthaṃ kathaṃ yathā svacittajñānaṃ tad api katham ayathārtha ajñānād yathā buddhasya gocaraḥ
|
T06
|
athāyuṣmān śroṇaḥ koṭīviṃśo bhagavatā anena vīṇopamena avavādenāvavāditaḥ eko vyapakṛṣṭaḥ apramattaḥ ātāpī prahitātmā vyāhārṣīt
|
K01
|
niṣedhe yāpi tasyaiva sāpramāṇatvasūcanā
|
T11
|
bhinnalakṣaṇā visadṛśā ity arthaḥ
|
GSP31
|
na me duḥkhaṃ na karmāṇi na mamehā na vāñchitam samas svastho viśoko smi brahmāham iti satyatā ahaṃ raktam ahaṃ māṃsam aham asthīny ahaṃ vapuḥ cid ahaṃ cetanaṃ cāhaṃ brahmāham iti satyatā ahaṃ tṛṇam ahaṃ vallī gulmo haṃ kānanāny aham
|
GSP27
|
etatsatyaṃ mamāgre tra vaktumarhati sarvathā
|
K08
|
āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ prāgvaṃśaḥ prāg havirgehātsadasyā vidhidarśinaḥ sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te adhvaryūdgātṛhotāro yajuḥsāmargvidaḥ kramāt āgnīgrādyā dhanairvāryā ṛtvijo yājakāśca te
|
GS25
|
tat kiṃ manyase subhūte rātryā vā divasasya vātyayena kiyantas tasya puruṣasya vitarkā varteran subhūtir āha bahavo bhagavan bahavaḥ sugata tasya puruṣasya divasasya vātyayena rātryā vātyayena vitarkā varteran bhagavān āha yāvantaḥ subhūte tasya puruṣasya divasasya vātyayena rātryā vātyayena vitarkā vartante
|
K03
|
dei slad du lhai spyan sngar rgol ba dag dang lhan cig bka mchid rnam par gtan la dbab par tshal lo rgyal pos blon po rnams la smras pa shes ldan dag ngai yul na bram ze di dang lhan cig gtam rnam par gtan la bebs par byed pai rgol ba ga yod dam
|
T
|
jaba ve apane kaṃpyūṭaroṃ pīḍīe āīpaiḍa yā laipaṭapa para ऑnalāina hue taba unhoṃne mahasūsa kiyā ki unakī bātacīta gapaśapa caiṭiṃga śeyariṃga sahita ḍhera sārī cījoṃ kā sahūliyata bharā dāyarā binā kisī pūrva sūcanā ke rātorāta badala gayā hai
|
H
|
idaṃ tu bodhisattvānām niṣprapañcanirvikalpatāyāmeva praviśati
|
T04
|
pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ
|
GE09
|
na pratyekabuddhasaṃpadamālambate
|
K06
|
Gv
|
K09
|
rāmalakṣmaṇāviti dāśarathau
|
GK16
|
majadūroṃ kī chuṭṭī huī hāthamuha dhokara bhīmā neṭhekedāra se paise māṃge
|
H
|
padmarāgābhapadmādyaṃ kumārāsyaṃ tu pṛṣṭhataḥ prajñādhṛgityamogheśaṃ mahogrerṣyārthakṛtkhajam vaiḍūryābhaṃ kumārāsyaṃ dhyāyātkhaḍgādyamuttare sajaṭāmukuṭāḥ sarve svavidyādvayasaṅginaḥ sarvābharaṇasadvastrā dhyeyāḥ padmārkamaṇḍale
|
T02
|
viruddhāstvanagnikāśramā upekṣyāḥ karmānadhikṛtairandhādibhirvā anuṣṭheyā ityarthaḥ
|
GSP33
|
iti
|
GSD37
|
bhavo nāsravo na ca kasyacid vigamena
|
K02
|
bībīsī saṃvādadātā nikacāilḍasa kā kahanā hai ki ye jānakārī eka bāra phirase usa soca ko rekhāṃkita karatī hai ki cīna iṃṭaraneṭa ko lekara kāfī saṃvedanaśīla hai sātha hī jaba gūgala kī haikiṃga huī thī to jo saṃdeha the cīna ke sarakārī taṃtra para unako bhī kāfī bala milā hai vikīlīksa kī isa riporṭa se
|
H
|
atighaṇṭātighorā ca kalakalāraveti ca
|
GR13
|
tatra vidyā
|
GSD36
|
ina śabdoṃ ke sātha maiṃ āpakā dhanyavāda karatāhuā apanā sthāna letā hūṃ
|
H
|
yadi rājakāryeṣu īdṛśī nipuṇatā āryaputrasya
|
GK16
|
paścāc cikitset pūrvaṃ vā vikāranāmākuśalo na jihrīyāt kadācana na hi sarvavikārāṇāṃ nāmato sti dhruvā sthitiḥ sa eva kupito doṣaḥ samutthānaviśeṣataḥ sthānāntarāṇi ca prāpya vikārān kurute bahūn tasmād vikāraprakṛtīr adhiṣṭhānāntarāṇi ca
|
GS40
|
brāhme yas tu pāṇitale bhuṅkte yas tu phutkārasaṃyutam prasṛtāṅgulibhir yas tu tasya gomāṃsavac ca tat atrismṛtau nyūnādhikastanī yā gaur yāthavābhakṣyacāriṇī tayor dugdhaṃ na hotavyaṃ na pātavyaṃ kadācana ajā gāvo mahiṣyaś ca yāmedhyam api bhakṣayet
|
GR14
|
īdṛg gṛhaṃ tat paśyantīṃ nātiprītena cetasā
|
GP10
|
rgyang ring po kho na nas gzigs so gzigs nas kyang di snyam du dgongs te nga nyid kyis las rnams byas shing bsags pa tshogs rnyed pa rkyen yongs su bsgyur ba od pa bzhin nye bar gnas pa gdon mi za bar byung bar gyur ba rnams gzhan su zhig gis so sor myong bar gyur snyam mo
|
T
|
a anādāyāham ity api
|
T10
|
yātā locanagocaraṃ yadi vidher eṇekṣaṇā sundarī neyaṃ kuṅkumapaṅkapiñjaramukhī tenojjhitā syāt kṣaṇam
|
GK22
|
śreṣṭha ākhyāyate
|
K05
|
atha śṛgālavacanāni śrutvā kāmapīḍitāṅgas tam avocatbhadra
|
GK22
|
māsebhyaḥ pitṛlokam
|
GV05
|
prastuti ḍā ena esa varmā vāyumaṃḍala ke adhyayana meṃ gubbāregalīmuhalle meṃ gubbāre vāle kī pukāra sunate hī bacce unheṃ kharīdane kī jidakarane lagate haiṃ aura unheṃ apane hāthoṃ meṃ pākara phūle nahīṃ samāte aisā nahīṃ hai kiye gubbāre kevala baccoṃ ko hī acche lagate haiṃ balki varṣoṃ pahale se yebarobaroṃ ko bhī apanī tarapha ākarṣita karate rahe haiṃ
|
H
|
tadā draṣṭuḥ svarūpe vasthānam
|
GSP34
|
nāpurāṇavidā cāpi
|
GE07
|
bdag gis kyang ma tshal te cung zad du na shing khur di thogs nas bdag di dra bar grang bar gyur to de shing brtag pa la mkhas pas des shing de brtag par brtsams pa dang de na tsandan sa mchog yod par mthong nas des de la smras pa kye nang rje
|
T
|
tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti atha yady alpavic cittavān bhavati tasmā evota śuśrūṣante cittaṃ hy evaiṣām ekāyanam cittam ātmā cittaṃ pratiṣṭhā cittam upāssveti
|
GV05
|
ityādinā nirguṇameva brahmopasaṃharati
|
GSP33
|
saiṣā vederyoniḥ etasyai vai yonerdevā vedim prājanayannatha ya eṣa vyāmaḥ sā gārhapatyasya yoniretasyai vai yonerdevā gārhapatyam prājanayangārhapatyādāhavanīyam sa vedyantāt ṣaṭtriṃśatprakramām prācīṃ vediṃ vimimīte triṃśatam paścāttiraścīṃ caturviṃśatim purastāttannavatiḥ saiṣā navatiprakramā vedistasyāṃ saptavidhamagniṃ
|
GV03
|
krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ
|
GE09
|
adhikaraṇaśabdo bhidheyavāci
|
GS24
|
viśiṣṭajñānasākṣātkaraṇaṃ vimuktijñānaskandhaḥ
|
T03
|
ayañca rāgaḥ sadā aśucau samudācarati
|
T07
|
klu gdug pa dag gis glags rnyed nas
|
T
|
santānagatamekatvaṃ draṣṭavyamityanena niścayapravṛttyorhetuhetumadbhāvaṃ darśayati
|
T11
|
gacchaṃs tiṣṭhan śayāno vā jāgrac caiva svapaṃstathā
|
GR13
|
cakreṇa yugapat sacakram
|
GS24
|
dhṛṣṭāddhārṣṭamabhūt kṣatraṃ brahmabhūyaṃ gataṃ kṣitau
|
GP10
|
ucyate tasyaiva kāraṇatvaprasaṃgāt yaddhi tatparamāṇūnāṃ kāraṇaṃ tadeva jagatkāraṇatvena yuktaṃ kalpayituṃ syāt na tanniṣādimatāḥ paramāṇavaḥ kṛtakatvāsiddherayuktamiti cet syānmataṃ yadi paramāṇūnāṃ kṛtakatvaṃ prasiddhamata etadyujyate vaktumamuṣmāddhetorakāraṇaṃ paramāṇava iti
|
GSP31
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.