sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
bhagavān āha
|
K07
|
karmarekhāparicchedādīdṛśī bhavitavyatā sarvāṇi na gaṇayati svacchandā bhavitavyatā na dhairyaṃ na guṇaṃ nārthaṃ na tapo nāpi gauravam antrasthitaprasavabījaparaṃparāṇi bhinnāni kālaparipākavicitritāni janmasthale vipulamūlabalasya janturbhuṅkte phalāni nijakarmamahīruhasya
|
T09
|
meghastanitanirghoṣaḥ kumāraḥ pratyabhāṣata
|
GK19
|
uddhṛtāny annāny avekṣetaidaṃ iti
|
GSD37
|
kiśorī tuma nahīṃ samajhoge kī ābhā mukha para dikhāyī detī
|
H
|
kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti ehi tvaṃ kulaputra prajñāpāramitāṃ
|
K02
|
avokṣaṇaṃ ca sarveṣāṃ mantrāṇāmante sakṛdeva
|
GV06
|
ca sārdhaṃ sarvair dṛṣṭadharmair anekaiś ca bodhisatvakoṭīnayutaśatasahasraiḥ sārdhaṃ
|
K03
|
abhiyuñjāno yoṣitaḥ pravṛttiṃ parīkṣeta
|
GS39
|
iti granthakāro pi
|
GSP30
|
anumānamanābhātapūrve naiveṣṭamindriyam ābhātameva bījāderābhāsāddhetuvastunaḥ ābhāsaḥ punarābhāsadbāhyasyāsītkathaṃcana arthasya naiva tenāsya siddhirnāpyanumānataḥ na kevalam anantaraślokanirdiṣṭābhiḥ yuktabhiḥ pratyakṣeṇa bāhyortho na bhāsate
|
GSP30
|
niḥsneho mayi kutraika eva gantuṃ tvamicchasi
|
K08
|
osvityṛcamapāmmadhyejapedyovainadīmtaran
|
GV06
|
Learn how once its taken you as far as it can take you you can let it go
|
E
|
vātārśakuṣṭhakrimināśanaṃ syāt auṣṭraṃ vipāke kaṭukaṃ satiktam
|
GS40
|
kiṃ vā punarbhavān samastavastuvistaravyāpijñānālokaḥ
|
T11
|
apareṇāhatena
|
GV06
|
buddhi
|
K10
|
na pratyekabuddhatvaṃ prāpnuvanti
|
K03
|
yad yad iṣṭatamaṃ loke yac cāsya dayitaṃ gṛhe
|
GP11
|
samupadeśavaineyasārthanistāraṇaṃ karoti daiśikavat
|
T08
|
yatas tatsvabhāvaṃ niśitam ato sto smāt tad evāvnityatve pratibaddham ucyata iti śeṣaḥ
|
GSP28
|
viśiṣṭā deśādayo medhāntā daśa guṇā yeṣu te tathoktāḥ
|
GSP33
|
girivarataṭarūpā
|
GK20
|
kim pi lar tshangs sbyin dang brgyad khri bzhi stong ngo
|
T
|
kimiti ubhayatra niṣedhe
|
GK16
|
ity agradharmagatavikalpasaṃprayoge prathamaḥ skandhaprajñaptivikalpaḥ
|
K03
|
prajāpatirvaikaḥ
|
GV02
|
dantī dantāvalo hastī dvirado nekapo dvipaḥ
|
GS25
|
evaṃ sa bhagavānanabhisaṃbuddho pi paravādānabhibhūya sattvavinayaṃ kṛtavāniti buddhavarṇe pi vācyam
|
T09
|
patidaśāyāṃ tu bhede saṃhāraṃ abhede ca sargasthitī prakaṭayantyaḥ
|
GSP30
|
naṣṭotsavapuraprāyamagastyāttamivārṇavam grīṣmadagdhamivodyānaṃ vidyuddagdhamiva drumam
|
GSP27
|
rakṣogṛhītaḥ punar eṣa bālakaḥ
|
GK19
|
tadānumāne py etad asti
|
GS26
|
teṣāṃ ye duḥkhitā duṣṭāḥ kleśāgniparitāpitāḥ
|
K08
|
saṃbhāvitāni naitāni kadācit kenacij jane
|
GK19
|
kena kāraṇena mārgākārajñatā bodhisattvānāṃ mahāsattvānām iti sarvamārgāḥ subhūte bodhisattvena mahāsattvenautpādayitavyāḥ sarvamārgāḥ jñātavyā AdSPG I ye ca śrāvakapratyekabuddhamārgā ye ca bodhisattvamārgāḥ te ca mārgāḥ paripūrayitavyāḥ taiś ca mārgair mārgakaraṇīyaṃ kartavyaṃ na ca bhūtakoṭi prativeddhavyā āha
|
K05
|
poṣaṇabheṣajyaiśaaha tairyagyonamupakaroti
|
GSP31
|
vaiśvadevasya haviṣaḥ sāyamprātarjuhoti
|
GV06
|
Once they open up you realize that youve come to something totally different a totally different dimension outside of space and time
|
E
|
da ltar yang dis dge slong di la rang gi shas bsnyen bkur byas so
|
T
|
malayālī meṃ banī isa philma meṃ kerala kī rājanīti para bhī ṭippaṇī thī isalie vahāṃ kī vāma pārṭiyoṃ ne isa philma meṃ dilacaspī dikhāī varṣa meṃ muṃbaī meṃ khela para ādhārita eka aura philma banī jojītāvahīsikaṃdara yaha āmirakhāna kī śuruātī philmoṃ meṃ se to thī hī khela para tabataka kī sarvaśreṣṭha hiṃdī philma bhī thī cūṃki sāikilaresa hamāre yahāṃ nagaroṃ mahānagaroṃ meṃ hī hote haiṃ isake bāvajūda ise thīma banāyā gayā thā
|
H
|
bindoḥ tarhi kasmāt na bhavati upapadavibhakteḥ kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati iti
|
GS24
|
avagantavyaṃ
|
T02
|
sdug bsngal ba dang
|
T
|
sādhusaṅgamaśāstrārthasvayatnaiẖ kṣīyate malam
|
GSP35
|
sbrul sngags mkhan zhig yod do
|
T
|
ṛṣvaḥ
|
GV01
|
anekapiśācinīśatasahasraparivṛtāḥ
|
K12
|
tasmāt sarvaprayatnena vajrācāryaṃ mahāgurum
|
T02
|
parityajya tvadhaḥ sarvaṃ dhyānamāsthāya yojayet tasya muktirna saṃdehas tv anyathā siddhibhāgbhavet pakṣadvaye pi grahaṇaṃ bhavedvai sarvadehinām evametatsamākhyātaṃ yāvadāyurvarānane atraivādhyātmāhorātre tv athābdodaya ucyate
|
GR13
|
Dependent on the nose aromas there arises consciousness at the nose The meeting of the three is contact With contact as a requisite condition there is feeling Dependent on the tongue flavors there arises consciousness at the tongue The meeting of the three is contact
|
E
|
yadāyuṣman subhūta ityādi viviktānīti ālambanabhāvarahitatvena śūnyāni saṃvṛtyābhūtaparikalpālambanādutpadyata ityāha nimittīkṛtyetyādi rūpādigatamasādhāraṇaṃ cihnaṃ tattvenānimittamapi yathādarśanaṃ nimittīkṛtyāropyeti yāvat yāvadityanena vijñānapratyayaṃ nāmarūpamityādiparigrahaḥ
|
T03
|
yugapajjvalan jvalanavacca jalamavasṛjaṃśca meghavat
|
T13
|
sāmānyavākyasya na viśeṣopasaṃhārakatvamityuktaṃ pūjyapādairiti bhāvaḥ
|
GSP28
|
agnau brāhmaṇa e cāvikṛtaṃ sraṣṭṛ brahma
|
GV05
|
pracurakalahayuktaś ca arkaputre
|
GS41
|
ayamucte mīmānsāmanaskāraḥ
|
T06
|
The way you perceive the breath is going to change the way the body actually breathes Your mental picture of the breath of the breathing process will have an impact on which parts of the body actually get involved in the breathing process As things grow more and more calm they lead to a point where you can sit here just looking at awareness the awareness of the mind itself as its watching the breath
|
E
|
There is equanimity coming from multiplicity dependent on multiplicity and there is equanimity coming from singleness dependent on singleness And what is equanimity coming from multiplicity dependent on multiplicity There is equanimity with regard to forms equanimity with regard to soundssmellstastestactile sensations
|
E
|
vidhiniṣedhau naca vācyaṃ kiñcit tattvata ityāgama tarkasthāpi nānyā dikū kiṃ ca nānadhyavaseyasya vidhiniṣedhau na ca śabdādadhyavasāya svalakṣaṇādanyatreti svayamapyughuṣyate ataḥ kimāyātamāropitabāhyatva vidhiniṣedhayoḥ pratibhāsādhyava sāyadvārā ca sarvā vyavasthitistattvamaspṛśatī tatrāropitamāropitabāhyatvaṃ vā na
|
T11
|
mā brāhmaṇasya rājanya
|
GV00
|
vāstava meṃ yaha paudhā bahuta lābhadāyaka hotā hai paudhe kā svarūpayaha bāṃsa ghāsa ke parivāra vāle paudhoṃ meṃ ginā jātā hai
|
H
|
anyāṅganāsaṅgamaśuddhihetoḥ śyāmāṃ bhujaṅgīmiva hemakumbhāt
|
GK22
|
pādyārghyācamanīyasnānavāsogandhapuṣpadhūpadīpanīrājanachatracāmaradarpaṇarakṣācamanīyanaivedyapānīyatāmbūlākhyaṣoḍaśopacārakḷptyante dhyānaṃ devyāḥ meghamecakā kuṭiladaṃṣṭrā kapilanayanā ghanastanamaṇḍalā cakrakhaḍgamusalābhayaśaṅkhakheṭahalavarapāṇiḥ padmāsīnā vārtālī dhyeyā
|
GR13
|
srotaāpanno dakṣiṇīya iti na sthātavyam srotaāpannāḥ saptakṛto bhavaparamā iti na sthātavyam sakṛdāgāmī dakṣiṇīya iti na sthātavyam sakṛdāgāmyapariniṣṭhitattvātsakṛdimaṃ lokamāgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam anāgāmī dakṣiṇīya iti na sthātavyam anāgāmī anāgamya imaṃ lokaṃ tatraiva parinirvāsyatīti na sthātavyam
|
K05
|
jaghnatur vajrakalpābhyāṃ gadābhyāṃ raṇadurmadau maṇḍalāni vicitrāṇi savyaṃ dakṣiṇam eva ca caratoḥ śuśubhe yuddhaṃ naṭayor iva raṅgiṇoḥ tataś caṭacaṭāśabdo vajraniṣpesasannibhaḥ gadayoḥ kṣiptayo rājan dantayor iva dantinoḥ
|
GP10
|
samrāj asi asurāṇām kakud manuṣyānām devānām ardha bhāj asi tvam eka vṛṣaḥ bhava ā tvā ahārṣam antar abhūḥ dhruvaḥ tiṣṭha avicācalat viśaḥ tvā sarvāḥ vāñchantu mā tvat rāṣṭram adhi bhraśat iha eva edhi mā apa cyoṣṭhāḥ parvataḥ iva avicācalat indraḥ iva iha dhruvaḥ tiṣṭha iha rāṣṭram u dhāraya
|
GV00
|
śūnyatādarśane devayogabhāvanādiṣu ca nāsti kimapyantaraṁ paraṁ ca caturvidharāgapariśodhanaṁ jāticatuṣṭayaṁ kleśacatuṣṭayaṁ pudgalacatuṣṭayaṁ
|
T16
|
cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā
|
GE07
|
bṛhatyāṁ vibhūtyāṁ ta eke padanyāsamāsādayanti
|
T12
|
vāstavikatā to yaha hai ki aparādhī kā apanā vyaktitva hai jisameṃ guṇoṃ kesthāna para avaguṇa hai sadācaraṇa ke sthāna para durācaraṇa hai
|
H
|
Just as a strong man might easily spit out a ball of saliva gathered on the tip of his tongue that is how quickly equanimity takes its stance
|
E
|
But when you see them simply as events you dont get involved unless you see clearly that they really are useful
|
E
|
tāni prathamarate nātivyaktāni viśrabdhikāyāṃ vikalpena ca prayuñjīta tathābhūtatvād rāgasya tataḥ param atitvarayā viśeṣavat samuccayena
|
GS39
|
mu khyud dang bcas pa rnam pa thams cad yongs su rdzogs pa mdzes pa mkhan bzos ma byas pa bzang po thams cad gser las byas pa zhig byung bar gyur te rgyal po rgyal rigs spyi bo nas dbang bskur ba gang yin pa dis gso sbyong bco lnga pa de nyid kyi tshe zhes
|
T
|
śarīyata ke anusārabyāja kā lenadena anucita hai auraṃgajeba ne byāja ke lenadena para pābandī lagādī aura sātha hī mahājanī ke lie śāhī koṣa se kisī prakāra kī vittīya sahāyatādenā hī banda kara diyā
|
H
|
tatra mahājanakāyasya saṃpiṇḍā sundaranando ca kumāro anuprāpto so pṛcchati bho bhaṇe kisyedaṃ nagaradvāre janasaṃpiṇḍā jano āha devadattena nirdhāvantena eṣo hastināgo ekāye talaprahārāye hato tena hastināgena evaṃ nagaradvāram oruddhaṃ na ca taṃ devadatto śaknoti ataḥ nagaradvārato apakarṣayituṃ laṃghayitvā atikrānto
|
XX
|
tadā me dūṣaṇaṃ nāsti tavāpi dūṣaṇaṃ na hi sarvatrāpi hi lokeṣu vidhir eṣa pravarttate tasmāt teṣāṃ kumārāṇāṃ patiṃ bhadraṃ svayaṃ vara tenaiva patinā sārddhaṃ vrataṃ kṛtvā sukhaṃ cara tadā santatim utpādya bhuktvā bhogyaṃ yathā sukhaṃ
|
K14
|
katham yathaiva hi divā na bhuṅkte devadattaḥ pīna ityatrābhojanapratiyogino meduratvasyopalambhāddivāpratiyogini
|
GSP31
|
ina sūcanāoṃ ke mutābika ātaṃkī samūha maicoṃ ke daurāna jaisī ghaṭanā ko aṃjāmadene kī kośiśakara sakate haiṃ
|
H
|
taṃ brahmarasaḥ praviśati
|
GV04
|
uparokta svarūpa ke atirikta ajaṃtā kī guphā saṃ va meṃ śrāvastī kā camatkāra ghaṭanākrama ke antargata buddha ko vibhinna mudrāoṃmeṃ citrita kiyā gayā evaṃ māra vijaya guphā saṃ va rājagṛha kī yātrā guphā saṃ yaśodharā evaṃ rāhula se bhikṣā prāpta karanā guphā saṃ mahāprajāpati naṃda guphā saṃ
|
H
|
viśiṣṭajñānahetutvāṅgīkāre nvayadapyanukūlitamityāha evaṃ ceti
|
GSP29
|
PB etā eva samahāvratāḥ PB etābhir vā indraḥ paramāṃ vijitiṃ vyajayata paramām evaitābhir vijitiṃ vijayante PB pañcadaśo vai vajro na vā agṛhītena vajreṇa vīryaṃ karoti yā ṣoḍaśy ārambhaṇam eva tad gṛhītena vajreṇa vīryaṃ karoti
|
GV02
|
para use śāyada nīṃda nahīṃ ā rahī thī
|
H
|
tatparāveva śabdārthau tatra vyaṅgyaṃ prati sthitau
|
GK16
|
parovarīyastvādivat yathā paramātmadṛṣṭaya dhyāsasāmyepi ākāśo hyevaibhyo jyāyānākāśa parāyaṇam sa eṣa parovarīyānudgīthaḥ sa eṣonanta iti parovarīyastvaguṇaviśiṣṭam udgīthopāsanam akṣyādityādigatahiraṇyaśmaśrutvādiguṇaviśiṣṭodgīthopāsanāt bhinnam
|
GSP33
|
dei phyir sdod cig dang
|
T
|
kathitā jñānasaṃkalpādhyavasāyādināmabhiḥ
|
GSP30
|
Gratified the monks delighted in the Blessed Ones words I have heard that on one occasion the Blessed One was staying near Savatthi in the Eastern Monastery the palace of Migaras mother And on that occasion the uposatha of the fifteenth the night of a very full moon he was sitting out in the open with the community of monks
|
E
|
SaSū atha khalu bhaiṣajyaseno bodhisattvo mahāsattvo ṛddhibalenotthāyāsanāt sārdhaṃ taiḥ paṃcabhirbodhisattvaśataiḥ te sarve ṛddhyā utthāyoparyantarīkṣe caṃkramanti paryaṃkañca badhvā dhyāyanti teṣāṃ sarvakāyebhyaḥ siṃhā niṣkrāmanti vyāghrā niṣkrāmanti
|
K10
|
If while he is dwelling by means of this dwelling his mind inclines to standing to sitting to lying down he lies down While I am lying down thus no covetousness or sadness no evil unskillful qualities will take possession of me In this way he is alert there
|
E
|
mṛtyoḥ kālo yam āyāto na tvāyātaḥ patiḥ sa me parasevaikasaktānāṃ ko hi sneho nije jane
|
GK21
|
maiṃ nahīṃ samajhatā ki una logoṃ ko itanā sāhasa nahīṃ hai ki velokāyukta ke samakṣa halaphiyā byāna ke mādhyama se nahīṃ jā sakate haiṃ galīkucoṃ meṃ yā dūsare sthānoṃ meṃ akhabāroṃ ke mādhyama se isa taraha kāghinaunā pracāra hamāre himācala pradeśa ke eka aise vyaita ke prati johimācala pradeśa ko ūṃcā uṭhānā cāhate haiṃ himācala pradeśa ko tarakkī ke pagapara āge le jānā cāhate haiṃ ho rahā hai
|
H
|
aśvinīkumāra sukanyāke satītvakodekhakara atyanta prasanna hue aura usake pati cyavanako punaḥ yuvā banā denekāunhoṃne vacana diyā
|
H
|
manovijñānaśūnyatayā manasikāraśūnyatā veditavyā manovijñānaviviktatayā manasikāraviviktatā veditavyā manovijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā cakṣuḥsaṃsparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā cakṣuḥsaṃsparśābhāvatayā manasikārābhāvatā veditavyā
|
K02
|
avalokitacandrasya bodhisattvasya dhīmataḥ
|
K12
|
yo bhagavan smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni
|
K03
|
evamāryamiśrān vijñāpayāmi
|
GK20
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.