sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
atrāntare pramadaloladṛśā nṛpeṇa dūrād adarśi phaṇirājasutābhiyāntī
|
GK19
|
jagadvirocanamaṇikūṭāgārāṇi samantadigvirocanamaṇiratnapadmagarbhāṇi ca siṃhāsanānyabhinirmāya
|
K09
|
sa yena svena rūpeṇa saṃprasādo bhiniṣpadyate prākpratibodhāttadbhrāntinimittātsarpo bhavati yatā rajjuḥ paścātkṛtaprakāśā rajjvātmanā svena
|
GV05
|
phas rgyal tshab tu bskur to
|
T
|
kṣipraṃ ca bodhi spṛśate vinihatya māraṃ śāntāpatho gacchati ca nirvṛtiśītibhāvam
|
K10
|
bahukalpakoṭībhi kadāci buddho utpadyate lokahito maharṣiḥ labdho dhunā sa pravaraḥ kṣaṇo dya tyaja pramādaṃ yadi mokṣakāmaḥ catvāra ime rāṣṭrapāla pudgalā bodhisattvena na sevitavyāḥ katame catvāraḥ pāpamitraṃ rāṣṭrapāla pudgalo bodhisattvena na sevitavyaḥ
|
K08
|
Then Sariputta the wanderer spoke thus to the Ven
|
E
|
turyāvasthāsamā svasthā sadrūpā śāntavāsanā jīvanmuktes sthitir ato na suṣuptopamā bhavet agrasthavastusambodhasantatābhyāsayogataḥ bālas suṣuptāvasthāyāẖ kramān niryāti rāghava kiñcijjātadhiyo jantor deśabhāṣārthavedinaḥ
|
GSP35
|
pretya
|
K10
|
gṛhamāgatya sāyāhne śerate sma mṛtā iva
|
T04
|
jalaṇappahāṇuviddhaṃ āvattabhamantapavvaadumālagga
|
GK19
|
dhīraṃ śaiśavatāruṇyasaṃdhimadhyasthatāṃ gatam
|
T09
|
usake muṃha para hātha rakhate hue vaha bolī plīja usane phira apanī bāta śurū kī maiṃ tumheṃ batā denā cāhatā thā kiyahī kucha pāne ke lie mātra apanī kāmavāsanā kī pūrti ke lie maiṃ tumhārepāsa nahīṃ āyā
|
H
|
arthāta brāhmaṇa ko sabaprakāra se jñāna kā upārjana karake jo kucha karma karanā hai vaha vāṇī kā hī hai jñāna ko vāṇī dvārā prasāra karanā hai use rāṣṭra kī sevā śārīrika bala yādhana bala barhākara nahīṃ karanī hai kintu inheṃ tyāga kara use jñāna ko sarvocca bala ko utpanna kara vāṇī dvārā phailānā hai
|
H
|
rtsa ba dang
|
T
|
pa le lai ras kyis gyogs pa dang glang po chei thab stan dang rtai thab stan dang ngos gcig bal las byas pa dang ngos gnyis ka bal las byas pa dang stod bal las byas pa dang rgyab bal las byas pa dang bal las byas pa dang ka lingkai gos kyis steng gyogs dang
|
T
|
sādhu ca suṣṭhu ca manasikuru bhāṣiṣye haṃ te sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt bhagavānetadavocat tatra mahāmate pañcānantaryāṇi katamāni yaduta mātṛpitrarhadvadhasaṃghabhedāstathāgatakāye duṣṭacittarudhirotpādaśca
|
K10
|
नङगकरपरवङग न च तथ अत एवज शलवनरपण
|
GK16
|
med pa yang ma yin pa yin nam zhes dri ba dri na de la kho bo jig rten pha rol yod pa yang ma yin med pa yang ma yin no zhes dri ba dris pai lan debs par byed do de bzhin du gal te ga zhig kho boi gan du ongs te di skad ces jig rten pha rol di lta bu nyid dang
|
T
|
naṣṭe āsthā yuktā
|
GSP35
|
GSP31
|
|
byang chub sems dpas kyang dung bus te smras pa grogs po dag di la sgra lhag par gang che bcom ldan das dung gi sgra lags so grogs po dag ji ltar dung gi sgras rol moi cha byad thams cad zil gyis mnan te gnas pa de bzhin du ngas kyang dzam bui gling du song la rtog ge
|
T
|
शरगभदवमरषद पतक वभवरततत इत
|
GK16
|
iti niyamo laukikasarvakarmaprasarasarvasiddhisākṣātkaraṇāya mahāsiddhatvasādhanāya ca
|
T02
|
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ dvādaśam
|
K03
|
vṛttayo hi rasāditātparyeṇa saṃniveśitāḥ kāmapināṭyasya kāvyasya ca cchāyāmāvahanti
|
GK16
|
hradaṃ praveśito śvibhyāṃ valīpalitavigrahaḥ
|
GP10
|
kākhordaṃ vā kuryād agnikhadāṃ vopanāmayec chastreṇa vā hanyād viṣaṃ vā dadyād udake vainac chorayet sarvāṇy etāni tasya na krāmanti tat kasya
|
K03
|
sa eva cātra grāhya iti rāvaṇamatam sindūro nāgasaṃbhava iti tadvacanāditi girisindūra medic properties tridoṣaśamanam bhedi rasabandhanamagrimam dehalohakaraṃ netryaṃ girisindūramīritam hiṅgula
|
GS40
|
praviralatṛṇacchannaśvabhraprapātabhayaṃkarān
|
T09
|
aise hī kisī abhāgina ne eka dinī saubhāgyavatī hokara saroja ko janma diyā jo kīca ke dharātala para janma lekara kajjalapānī kī sataha se ūpara ākara vikasita huī
|
H
|
dadhānaṃ premārdhyā paramapadakoṭiprahasanam
|
GR14
|
cikitsāpi parasyādau duḥkhapradā paścātsukhaṃ prāpayati kasmātpāpamalabdhvā puṇyamātraṃ labhate cikitsāyāṃ kuśalacittena kṛtāyāṃ nāstyakuśalāśayaḥ yat karma kuśalākuśalahetusamuddhitaṃ tataḥ puṇyaṃ pāpaṃ vyāmiśraṃ labhate codayati hiṃsādayaḥ sarve puṇyaprāpakāḥ
|
T07
|
vahāṃ kī hindū janatā ne yogirāja jī ko apanī karūṇa kathā sunāyī yogirāja jī ne kahā mata ḍaro
|
H
|
tasmai prāṇa namo stu te
|
GV00
|
asyām iti yuktāvanupalabdhau ca pramādvaye pi na sādhyasādhanayor bhedaḥ katham ity āha tadbhāvetyādi tadbhāvabhāvitāṃ muktvā na hetuphalatāparā dṛśyādṛṣṭiṃ vihāyānyā nāstitā na pratīyate yuktau tāvan na sādhyasādhanayor bhedaḥ tathā hi tadbhāvabhāvitā hetuḥ kāryakāraṇatā sādhyā na cānayor bheda upalabhyate paryāyatvāt tarupādapavat
|
T04
|
yathā arhan kṣīṇāsravastathā kathayasi
|
K06
|
gsum pa dang
|
T
|
sidhyati majjaddiggajagaṇḍacyutamadaparimalasurabhitasarit sārasahaṃsakrauñcapadāṅkotkanakakamalavanaraṇadalipaṭalā
|
GK17
|
indro ha vā īkṣāṃ cakre
|
GV03
|
eva nāmeti kāryaṃ ca kopavākye vicakṣaṇaiḥ
|
GK18
|
yaditi nipāto ya ityarthe vartate yo jīvitāntarāyaḥ so navakāśa iti vākyārthaḥ jīvitāntarāya iti vijñānaprabandhocchittiḥ ādhyātmikopadravavigamānantaraṃ bāhyopadravopaśama iti paropakramāviṣahyatvam caturthaṃ kāritramāha paropakrameṇetyādinā
|
T03
|
ye dono graṃtha apanemūla hetu aura bhāvanā meṃ mahākāvyātmaka hai parantu ye viśva ke kisī bhīmahākāvya se sādṛśya nahī rakhate balki sarvathā apane hī rhaṃga ke hai aura apanemūla ttatva ke dūsaro se sarvathā bhinna inakā svarūpa eka prati unnata bauddhika naitika aura sāmasajika saṃskṛti ke yuga se saṃbaṃdhita hai naitika svara kī paripakvaudāttatā aura pariṣkṛta gambhīratā ke kāraṇa ūṃcā uṭhā huā hai
|
H
|
abhilāpaprayogāc ca dharmasaṃjñā caturvidhā
|
K07
|
āha
|
T11
|
kitavaiḥ paribhāvayet
|
GK21
|
viii
|
GSP32
|
śakīla khuśanasība nikalā jūhī bāno ko dulahina banā liyā usakī zabānī pūrī kahānī dillī meṃvo jūhī ko lekara amṛtayāna ke ghara bhī gayā vahā use amṛtayāna kī tīnoṃ beṭiyāmilī kavitā alakā aura pārūla śrīmatī amṛtayāna ne rūāsī āvāza meṃ batāyā kiamṛtayāna kī lambī khāmośī se taṃga ākara unheṃ pradhāna mantrī javāharalāla neharūke nāma likhakara apanā dukharā sunānā parā
|
H
|
deng nyid du khyim bdag mgon med zas sbyin gyis bden pa mthong bar gyur na
|
T
|
ming gnas jog gi bu sbrang rtsi can zhes bya
|
T
|
agara taharīka ko kāmayāba hone dete to kāṃgresa pākistāna ke savāla ko hala kiebinā hī briṭiśa sarakāra ko dabākara ājādī kī māṃga ko manavā letī aura musalamānoṃkā savāla hameśā ke lie daba kara raha jātā dūsarī tarapha agara hama taharīka kī mukhālaphatakarate to phirakā vārānā phasāda hote jisase khūnakharābe kā aṃdeśā thā
|
H
|
tato raśmi mukhanirgatābhir
|
T02
|
aneka vyaktiṭikaṭoṃ ko unake mūlya kī dṛṣṭi se hī ikaṭṭhā nahīṃ karate para ve unheṃākalana ḍizāina kahāniyoṃ kinhīṃ ghaṭanāoṃ kī smṛti aura mudraṇa jānakārīke lie bhī jamā karate haiṃ
|
H
|
samudāyārthaḥ sūcyate
|
T03
|
atipātitakālasādhanā svaśarīrendriyavargatāpanī
|
GK19
|
yo mahāyāne bodhisattvānāṃ kleśaḥ uktaḥ
|
T06
|
cetovṛttyā rahitayā tanveha mama śuṣyate
|
GSP35
|
kucha kisāna to apane sātha rogalage paudhe gehūṃ kī bāliyāṃ ādi bhī sātha lāye the unake kāraṇa jānane ke lie auraunake ilāja ke lie aura kucha kheta kī miṭṭī aura siṃcāī ke pānī kī jāca bhī karavā rahethe
|
H
|
yataḥ saṃdhim abhipretaṃ labheta tato vā gacchet
|
GS38
|
dei og tu ltung bar gyur bai chos rnams brjod par bya ste
|
T
|
somavāyvāśayoḥ siddha municāraṇasevitau candrabhadrākarau dvīpau candraraktābjarugjanau ailāvṛtaṃ tayorāyuḥ phalaṃ mūlaṃ ca bhojanam antarbhāvaḥ kuruṣvabdhau sānnidhyātkīrtitau tataḥ adhyardhāni sahasrāṇi dvādaśāyurhiraṇvati
|
GR13
|
On arrival he bowed down to the Blessed One and sat to one side
|
E
|
bu zhe na tshul shing blangs pas dge
|
T
|
ina sārī bātoṃ kī cintā maiṃne bārabāra kī hai
|
H
|
kālabhedena hi kasyācitsattvamasattvaṃ ca svabhāva iti na kaściddoṣaḥ
|
GSP36
|
triṣu ceti vistaraḥ
|
T07
|
yataściddharma evāsau śāntyādyātmā dvijanmatā
|
GSP30
|
tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām kuḍmalat mukulāyamānaṃ pakṣmalaṃ ca utkṛṣṭapakṣmayuktam akṣidvayasarasiruhaṃ yāsām drāghiṣṭhaśvasanasamīraṇābhitāpa pramlānībhavadaruṇoṣṭhapallavānām nānopāyanavilasatkarāmbujānā
|
GR14
|
sunavāī ke daurāna hāīkorṭa ne ḍūṭā se spaṣṭa lahaje meṃ pūchā ki kisa kānūna ke tahata vaha sṭrāika para gae isa para hāīkorṭa se kahā gayā satyāgraha unakā adhikāra hai taba hāīkorṭa ne kare śabdoṃ meṃ pūchā ki kyā āpa batāeṃge ki satyāgraha ke lie koī alaga se kānūna hai isa para ṭīcaroṃ kī ora se kahā gayā ki aisā koī kānūna nahīṃ hai
|
H
|
tadetad āśṅkya nirūpayati
|
GSP30
|
tasmācchlokamātraśuśrūṣākalpanānṛjvo
|
GV05
|
ālambanavibhāvās tu vijetavyādayo matāḥ vijetavyādiceṣṭādyās tasyoddīpanarūpiṇaḥ anubhāvās tu tatra syuḥ sahāyānveṣaṇādayaḥ sañcāriṇas tu dhṛtimatigarvasmṛtitarkaromāñcāḥ sa ca dānadharmayuddhair dayayā ca samanvitaś caturdhā syāt
|
GK16
|
viṣṇur vicittaḥ śavasādhitiṣṭhan
|
GV00
|
hṛdyairgandhaistathā vastrairalaṅkāraiśca bhūṣitaḥ
|
GK18
|
yasyātmadehe nayanābhirāmā kāntirhimāṃśoriva sanniviṣṭā
|
GK19
|
smṛtyupasthānasamyakprahāṇarddhipādendriyāṇi baleṣu na saṃvidyante nopalabhyante
|
K02
|
yathā śarvopi liṅgāni na bibharti bibharti ca tvamevamiha kāryāṇi kuru mā kuru cānagha tvameva vettā tvamajastvamātmā tvaṃ maheśvaraḥ ātmanovyatiriktaḥ saṃstvayetthamidamātatam yenātmadṛśyasadbhāvādabhito bhāvanojjhitā sa na saṃgṛhyate doṣairharṣāmarṣaviṣādajaiḥ
|
GSP27
|
tat pratikūlamācarati
|
T04
|
vimṛśan rocayāmāsa deśaṃ sarvaguṇānvitam
|
GE09
|
inameṃ sabhī ke bajāne aura prayoga karane ke prakāra bhī bhinnahaiṃ
|
H
|
yoga dvārā citta śuddhi śikṣaṇa kā lakṣya honā cāhie aravinda kī dṛṣṭi meṃ vahī śikṣaka prabhāvī śikṣaṇa kara sakatā hai jo uparoktavidhi se vidyārthī kā vikāsa kare
|
H
|
sūryeṇārūrucateti saṃ hi sūryeṇārūrucata
|
GV03
|
visṛjaṃśca tato bhūyaḥ śaśvadbhairavatāṃ vrajet
|
GSP30
|
dge sbyong bran moi bu tshur shog
|
T
|
iti cirapratibhānadoṣaḥ
|
T03
|
na kṛmikṣataparvā ca na hīnaścānyaveṇubhiḥ
|
GK18
|
hṛdi prāṇo gude pāno vyānaḥ sarvaśarīragaḥ
|
GSP31
|
iyaṃ surabhidattākhyā sutā tvatsūnave mayā dattā sthūlabhujāyādya guṇavān sa vahatvimām tac chrutvā pratipadyaiva samāhūya svasūnave sa pralambabhujastasmāyetamarthaṃ nyavedayat tataḥ sa taṃ sthūlabhujo rūpadarpātsuto bravīt pariṇeṣye na tātaināṃ rūpeṇaiṣā hi madhyamā
|
GK21
|
prādhāṃ krodhāṃ ca surabhiṃ vinatāṃ surasāṃ tathā I
|
GE07
|
These two teacher and pupil followed closely behind the Exalted One and the company of bhikkhus making assertions in direct contradiction to each other Then the Exalted One realizing the turn their discussion had taken entered the pavilion sat down on the prepared seat and addressed the bhikkhus What kind of discussion were you holding just now bhikkhus
|
E
|
agoto vinivṛttiś ca gaur vilakṣaṇa iṣyate
|
T04
|
naidasaubṛhatyekākinīivaśastāasaditi
|
GV02
|
nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati
|
K03
|
tenānnena kule tatra ye ca yonyantaraṃ gatāḥ prayānty āpyāyanaṃ viprāḥ samyak śrāddhakriyāvatām anyāyopārjitair arthair yac chrāddhaṃ kriyate naraiḥ tṛpyante te na cāṇḍāla pulkasādyāsu yoniṣu evam āpyāyanaṃ viprā bahūnām eva bāndhavaiḥ
|
GP11
|
tenaiva jñānadehena tatāra jñaptidevatā
|
GSP27
|
etena sarveṣūktaprakāreṣu sūtrakārasya saṃpratipattirdarśitā bhavati
|
GSP29
|
tattvamāhātmyapratipādanaṃ nāma sargaḥ trayodaśas sargaḥ vasiṣṭhaḥ etāṃ dṛṣṭim avaṣṭabhya puṣṭātmānas subuddhayaḥ vicaranty asamunnaddhā mahānto bhyuditā iva na śocanti na yācante na vāñchanti śubhāśubham sarvam eva ca kurvanti kurvanti na ca kiñcana
|
GSP35
|
see
|
GV00
|
yathā sarvagatā sattā kālaḥ sarvagato yathā prabhuśaktirmahī yasya sarvadeśagatā yathā rūpālokamanaskārayuktaṃ sattvaṃ tathātmanaḥ nityaḥ soyaṃ mahādevo devānāmeva bodhakaḥ ahamevāsmi me nāsti kalanāpi kiletarā reṇunevāṇunā vyomni padmapatramivāmbhasā
|
GSP27
|
bāhyaya parīkṣāoṃ ke pradhānya ko kama kiyā jāyegā bhāga meṃ śikṣaka kī pratiṣṭhā evaṃ usakī sthiti para bala diyā gayā hai
|
H
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.