sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti ete iti buddhikarmāntaḥkaraṇabhedās trayodeśa pradīpakalpāḥ pradīpatulyāḥ kiṃ cānyat parasparavilakṣaṇāḥ bhinnalakṣaṇā visadṛśā ity arthaḥ
|
GSP31
|
kāryasiddhau tu kṛtaarthāj jyāyaso gūḍhaḥ saapadeśam apasravet
|
GS38
|
vaijñānikoṃ dvārā kie gae isa śodha meṃ kahā gayā hai ki koyala kī prajāti ne khuda ko isataraha se vikasita kiyā hai ki ve spairo haka kī taraha dikheṃ tāki dūsare pakṣiyoṃ ko ḍarāne meṃ āsānī ho
|
H
|
brngas par yang mngon la
|
T
|
punaḥ stutyarthatā na hy anapekṣitā stutir arthavādānām artho bhavitum arhati na
|
GSP28
|
yac catur ṛtubhir dvir ṛtunartubhyo vāvāsmā etad dvipadaḥ paśūn prajanayato yad dvir
|
GV00
|
Gkv
|
K08
|
diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān
|
GE09
|
byang chub sems dpa rnams rigs la gzigs par mdzad do byang chub sems dpa rnams rgyu gang gis yul la gzigs par mdzad ce na byang chub sems dpa dga ldan gyi gnas na bzhugs pa ni di snyam du dgongs te byang chub sems dpa rnams yul ji lta bu zhig tu nying mtshams sbyor ba len snyam na
|
T
|
tadyathā tadyatra yatra sthāpyeta
|
K05
|
nānyatra nāsaṃskṛtaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ
|
K02
|
khyim bdag rnams kyis smras pa
|
T
|
evaṃ śuddhāvāsakāyikā devaputrā abhilekhyāḥ
|
K12
|
But the problem isnt just the tuning
|
E
|
āṇḍā mā no maghavañchakra nirbhen mā naḥ pātrā bhet sahajānuṣāṇi
|
GV01
|
sākalyenetyarthaḥ
|
T16
|
saṃgītasāhitya ke vivecana se tāla vādyoṃ kī utpatti ke vibhinna ādhāra prāptahote haiṃ bhāratīya saṃskṛti kā pratyeka pakṣa dharma se anuprāṇita haiṃ yahī kāraṇahai ki bhāratīya saṃgīta bhī dharma ke prabhāva se achūtā na raha sakā dhārmika tathyoṃke ādhāra para yaha mānanā hī hogā ki saṃgīta meṃ aparihārya sthāna rakhane vāle inavādyoṃ kī utpatti kā sambandha kisīnakisī devī devatā se rahā hai
|
H
|
Consciousness that arises in dependence on the tongue flavors is classified simply as tongueconsciousness
|
E
|
nāpyasattvena loke siddhatvātsarvapravādeṣvityuktam api ca jñānadvaye smiṃścatasraḥ kalpanāḥ saṃbhavanti jñānabhedātsāmānyavyaktivibhāgena vastudvayam yathāhuḥ saṃsargavādinaḥ ekaṃ vā sāmānyaviśeṣātmakaṃ vastu yathāhuranekāntavādinaḥ viśeṣā eva vā vastūni
|
GSP33
|
saptabhir bodhyaṅgair āryāṣṭāṅgena mārgeṇa śūnyatāyāḥ samādhinā ānimittena samādhinā
|
K05
|
bzhag pa dang ji tsam na srin gyi med cig snang ngo
|
T
|
bhūpatirāya ke larake durajanaśāla kā janma vahīṃ huā thā pitā ke marane ke paścātavahī rājagaddī para baiṭhā pārivārika vaṃśāvalī meṃ durajanaśāla ko bairīśāla kālarakā kahā gayā hai aisā anumāna hai ki bairīśāla kā nāma hī pahale bhūpati rāya thāparantu bādaśāha ko khuśa karane ke kāraṇa use bairī nāma aura śāha yā śāla upanāma milā hai
|
H
|
sadgauḍaḥ kavibhāratikṣitisuraḥ śrīrāmacandraḥ sudhīḥ
|
T01
|
anuktvā tatra tad vācyaṃ sarve te nṛtavādinaḥ prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt pareṣāṃ dharmam ākāṅkṣan nīcaḥ syād dharmabhikṣukaḥ pratiśrutya tu dātavyaṃ śvaḥkāryas tu balātkṛtaḥ
|
GE07
|
pas bsam gtan gyi tsher ma ni sgra yin pas
|
T
|
At Savatthi For a monk practicing the Dhamma in accordance with the Dhamma what accords with the Dhamma is this that he keep cultivating disenchantment with regard to form that he keep cultivating disenchantment with regard to feeling that he keep cultivating disenchantment with regard to perception that he keep cultivating disenchantment with regard to fabrications that he keep cultivating disenchantment with regard to consciousness
|
E
|
eva pravāhaḥ adho yāvad vāyumaṇḍalaṃ ūrdhvaṃ yāvac caturthaṃ dhyānam iti tadvarṇam evāvasthāpya punar mūrdhnā praviśya bhruvivarāṃ nirgato dvitīyaś ca nābhyāḥ sthitim āpūrayati racitaiś ca buddhāśrayaiḥ sthitiḥ pūrṇā dṛśyate
|
T17
|
svasthayā sāmagrīcintāhīnayā
|
GSP35
|
Because these issues are so basic the passages are fairly selfexplanatory A few of their facets however are easy to overlook First it is important to note that the definition of skillful states of mind as free of greed aversion and delusion provides a convenient rule of thumb for distinguishing between intentions that are merely good and those that are actually skillful
|
E
|
This is because theres a pattern to the changes we experience from moment to moment
|
E
|
samanvāhareti tena samanvāhṛtam tata āyuṣmān pūrṇastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śroṇāparāntake ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddhvā tato sau kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ
|
K10
|
nanu jñānarūpasyātmanaḥ kathaṃ jñānaguṇakatvamiti cettadasāramayathā hi maṇidyumaṇiprabhṛti tejodravyaṃ prabhāvadrūpeṇavatiṣṭhamānaṃ prabhārūpaguṇāśrayaḥ
|
GSP36
|
nāpi svagataṃ bhedam
|
GSP36
|
evamihāpyātmasākṣikānubhavopāyatvādarthasyaikopalambhaniyama iti
|
GSP33
|
bhaved evaṃ yadi tulyatā syāt
|
GSD36
|
tāpī payoṣṇī divyā syur dakṣiṇe tu saridvarāḥ
|
GSD36
|
What monks are the states to be abandoned with higher knowledge
|
E
|
sangs rgyas mchog ni de rnams mchod
|
T
|
punaḥ maitrāśayasyānantaṃ paryantaṃ satvasamudram abhimukhī bhavati
|
T17
|
aviparyayādviśuddhaṃ kevalamutpadyate jñānam ISk
|
GSP31
|
bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ
|
GE09
|
mudrikāmiti pāṭhāṃtaraṃ isa pāṭhake anusāra aneka auṣadhiyoṃse saṃskṛta va vighnavināśaka
|
GS40
|
sahajamakṣayadhāmakalāvalī
|
T01
|
abhimatasya niyamasyeti
|
T02
|
āryāṣṭāṅgo mārgaḥ tadyathā samyagdṛṣṭiḥ samyaksaṅkalpaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ so pi bhāvayitavyaḥ asmin khalu dharmaparyāye bhāṣyamāṇe āyuṣmata ājñātakauṇḍinyasyānupādāyāśravebhyaś cittaṃ vimuktam
|
K01
|
tasya dārakasya mātā saṃlakṣayati
|
K01
|
kiṃcidamato gatvā vatsau paśyatam kausalyāmutavāhudaṇḍacalitajyāvālicakīkṛta sphūrjatkārmuka kīrṇabāṇadalitagrīvaḥ karālaḥ patan rākṣasāpaśadau rākṣasāghamau ambeti amba mātaḥ tattulye niṣkalaṅkana doṣarahitena jñānena aupaniṣadajñānena suṣu gṛhīte jñāte prapañcasya viśvasya svarūpaṃ svabhāvaḥ tattvaṃ paramātmā ca yadvā gṛhītaṃ prapasya svaṃ nijaṃ rūpaṃ ākṛti tasya tattvaṃ yāthārthye yayā tasyāssambuddhiḥ
|
GK19
|
As you carry through with his ways of thinking part of your mind is going to rebel
|
E
|
jahāṃ takaphre āyurveḍa kā sambandha hai donoṃ kā praveśa śikṣā stara samāna hai ḍhegreeprāpti kā śikṣā samaya bhī samāna hai phira donoṃ ke vetanamānoṃ meṃ antara kā honāna kevala aucityahīna hai varan anyāyapūrṇa bhī apane bhāī vaidyavaroṃ sesasneha sādara do śabda svādhyāyan mā pramada
|
H
|
muhur muhur navībhāvaḥ
|
GK16
|
dūsare usane bhārīāpatti paranepara bhī pattike saṃketa karanepara bhī apane pitā rājā bhīmake yahānahīṃ gayī tathā patisaraṃggake liye pitāke rājyaaiśvaryakī avahelanā karakevanake ghora kleśoṃko sahana kiyā tīsareṃ pativratadharmameṃ usakī aisī alaukikaniṣṭhā thī kī apanepara burī dṛṣṭi ḍālanevāle vyādhako pātivratyakeprabhāvase kṣaṇameṃ naṣṭa kara diyā
|
H
|
aṃḍoṃ se bhare paripakva janana khaṇḍa pīche se ṭūṭate rahate haiṃ aura manuṣya kemala ke sātha bāhara āte rahate haiṃ
|
H
|
aparimita eva syādaparimitena vā etena vajreṇa devā
|
GV03
|
aspṛśyādhamadāsānāṃ mlecchānāṃ pāpakāriṇām
|
GSD36
|
bhāvārthaḥ
|
GS40
|
parasya na anyasya iti tataḥ vā vā ca lṛṭaḥ śatṛśānacau satsañjñau bhavataḥ
|
GS24
|
pañcamena mahāvṛṣṭiṃ ṣaṣṭhe rājāparuddhyate
|
K12
|
evam eva subhūte AdSPG II
|
K05
|
anyajanmāntare vāpi kecit siddhyanti mānavāḥ
|
K12
|
dpung bu chung phun sum tshogs pa
|
T
|
ayam atra mahattaraḥ kalir yaḥ sugateṣu manaḥ pradūṣayet
|
K10
|
de bzhin du lan gnyis lan gsum du dge dun
|
T
|
tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo agniḥ vātasya meḷiṃ sacate nijūrvann āśuṃ na vājayate hinve arvā dūtaṃ vo viśvavedasaṃ havyavāham amartyam yajiṣṭham ṛñjase girā sa hi vedā vasudhitim mahāṃ ārodhanaṃ divaḥ
|
GV01
|
sarvakratuphalaṃ puṇyam aghaughavinivāraṇam
|
GP11
|
nāṃgulyā kārayet kiṃciddakṣiṇena tu sādaram samastenaiva hastena mārgamapyevamādiśet navāhnakṣepakaṃ kiṃcicchabdayedalpasaṃbhrame acchatādiṃ tu kartuvyanyathā syādasaṃhṛtaḥ nāthanirvāṇaśayyāvacchayītepsitayā diśā saṃprajānan laghūtthānaṃ prāgavaśyaṃ niyogataḥ
|
K08
|
samudāhṛtya natvāpi kartavyaṃ bhajanaṃ mudā
|
K08
|
prākṛtika jīvita saṃsādhanoṃ kā saṃrakṣaṇaunmukha vikāsa kāryakramoṃ kī anivāryatāoṃ aura kāryoṃ kīparibhāṣā spaṣṭa karane ke lie vibhāga ne rāṣṭrīya saṃrakṣaṇa kāryasamiti taiyārakarane kā eka pramukha kārya hātha meṃ liyā hai saṃkṣepa meṃ kāryanīti kāpramukha uddeśya hogā vikāsa kī gati ko banāe rakhane ke lie bhāvī yojanā kīrūparekhā taiyāra karanā
|
H
|
maiṃne pāyā ki hamārā ādhāra kevalauratī huī khabareṃ haiṃ
|
H
|
anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ
|
GSP30
|
yāmyasaumyamukhī caikā vajrametatprakīrtitam Quoted with attribution to the Svatantra ad MrgKP in the form vajrīkaraṇamastreṇa rekhāstisrastu pūrvagāḥ yāmyasaumyamukhā tvekā vajrametatprakīrtitam asinaivāgnikuṇḍaṃ tad darbhaiḥ pūrvāgrasaṃstaraiḥ
|
GR13
|
rgyal pos skye boi tshogs rnams la dod pa rnams kyi nyes dmigs kyi gtam yang byas
|
T
|
svayaṃ paṃtajali ne yogasūtra meṃ apane yoga ko koī nāma nahīṃ diyā hai
|
H
|
tanna tathātve nanugagamāpatteḥ
|
GSP29
|
itthaṃbhūtasya sūtasya samaṃ vyomādibījakam
|
GS40
|
jñātaṃ balaṃ te vibudhairaciṃtyaṃ vināśanaṃ cātmavatāṃ hyavaśyam evaṃ sthite kuru vākyaṃ surāṇāmekaikamaddhi prativāsaraṃ tvam
|
GP12
|
ayaṃ me raddha iti vā etad āha yady agniṣṭomo juhoti na vā agnim agniṣṭomasya stotreṇa
|
GV00
|
ato vipratiṣedhe apavargabalīyastvaṃ yathā syādityayamārambhaḥ
|
GV06
|
tasmānna lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ
|
K06
|
cha gdub kor dri ma med pa gyo ba thogs
|
T
|
aṣṭānanasya bhujayuktasya herūkasya maṇḍalam
|
T16
|
Thus is the stopping of this entire mass of stress That which arises in dependence on the eye as pleasure or joy that is the allure of the eye Whatever of the eye are inconstant stressful subject to change that is the drawback of the eye Whatever is the subduing of passion desire the abandoning of passion desire for the eye that is the emancipation from the eye
|
E
|
pra vā bhā pṛ kā
|
T16
|
na sukham upalabhyate na duḥkham
|
K03
|
udehi vedim prajayā vardhaya enām nudasva rakṣaḥ prataram dhehi enām śriyā samānān ati sarvān syāma adhaspadam dviṣataḥ pādayāmi abhyāvartasva paśubhiḥ saha enām pratyaṅ enām devatābhiḥ saha edhi mā tvā prāpat śapathaḥ mā abhicāraḥ sve kṣetre anamīvā vi rāja
|
GV00
|
tatra hi pṛthivyāde samastavikārajātasya kālatrayavibhaktasya sūtrabhāṣye pā ākāśa eva tadotaṃ ca protaṃ ca ityākāśe pratiṣṭhitatvamu ktvā kasminnu khalvākāśa otaśca protaśca ityanena pronedamakṣaramavatāritam
|
GSP33
|
vajro rājā tvayā rakṣyo mā cādharme manaḥ kṛthāḥ ity uktvā dharmarājaḥ sa vāsudevasya dhīmataḥ mātulasya ca vṛddhasya rāmādīnāṃ tathaiva ca mātṛbhiḥ saha dharmātmā kṛtvodakam atandritaḥ śrāddhāny uddiśya sarveṣāṃ cakāra vidhivat tadā
|
GE07
|
It hasnt been annihilated
|
E
|
jale brūḍat dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ
|
GS40
|
There is the case where a certain person fabricates an uninjurious bodily fabrication an uninjurious verbal fabrication an uninjurious mental fabrication He rearises in an uninjurious world where he is touched by uninjurious contacts He experiences feelings that are exclusively pleasant like those of the Everradiant Devas
|
E
|
sa āśrāvyāha
|
GV03
|
amṛtaṃ durlabhaṃ n ṇāṃ devānāmudakaṃ tathā
|
GK22
|
eka vṛkṣaṃ paraṃ deva ekā śakti parā tridhā
|
GSP30
|
yadyapi yathānādau bhāvaparamparāyāṃ karmāṇi pracīyante tathāpacīcante pi
|
GSP29
|
mṛtenaivaitatsaṃspṛśanta etadu caivaitatkarmātmankurvate tasmānmukhānyupaspṛśante tāni vā etāni nava samiṣṭayajūṃṣi juhoti tadyannava samiṣṭayajūṃṣi juhoti nava vā amūrbahiṣpavamāne stotriyā bhavanti saiṣobhayato nyūnā virāṭ prajananāyaitasmādvā ubhayato nyūnātprajananātprajāpatiḥ prajāḥ sasṛja itaścordhvā
|
GV03
|
tiryakprasāritāsyau ca tadā sūcīmukhau smṛtau
|
GK18
|
svayaṃ viśramayaty āryaṃ pādasaṃvāhanādibhiḥ
|
GR14
|
dge dun chos dang mthun pas gang zag chos dang mi mthun pa gnyis dang dge dun chos dang mthun pas gang zag chos dang mi mthun pa mang po dang dge dun chos dang mthun pas dge dun chos dang mi mthun pa ste di dag ni chos kyi mngon sum du dul bar os pa sbyin pa bcu drug yin no
|
T
|
sthirasukhamāsanamiti na niyamaḥ
|
GSP31
|
atha khalu sudhanaḥ śreṣṭhidārakaḥ prabhūtāyā upāsikāyāḥ pādau śirasābhivandya prabhūtāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ
|
K09
|
anyo sāvanyo hamasmīti na sa veda
|
GV05
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.