sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
atha vācam īrayati
|
GV05
|
caturthābhiṣekaḥ
|
T17
|
svargāpavargasiddhyarthaṃ bhāṣitaṃ yatsuśobhanam vākyaṃ munivaraiḥ śāṃtaistadvijñeyaṃ subhāṣitam
|
GP12
|
na
|
GR13
|
So that you can be really clear on what your actions are and what the results are If youre concerned with other issues as the Buddha says things in the world things that other people are doing you miss what youre doing So you focus right here get yourself in the present moment not simply because the present moment is a good moment in and of itself but because its the only place where youre going to see your intentions in action
|
E
|
himālayīna paripekṣya meṃupayukta vānaspatika āvaraṇa to vanoṃ ke rūpa meṃ hī ho sakatā hai
|
H
|
sarvasattvānāṃ nīvaraṇasubhikṣaṃ kartukāmena
|
K06
|
mahāpuṇyo śakyasi saṃghasya paṭaṃ dātuṃ
|
K01
|
niyamājirasaṃsthena dhairyakārmukadhāriṇā nipatanto nivāryāste mahatā smṛtivarmaṇā indriyāṇāmupaśamādarīṇāṃ nigrahādiva sukhaṃ svapiti vāste vā yatra tatra gatoddhavaḥ teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva
|
T13
|
ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame
|
GE09
|
khyed cag gis cii phyir kho mo mi bslang bar btung de lta mod kyi sman snod ci zhig nas khyer te ongs ku shai thum por bcug nas so rtsva de gang na dug o ni yin no des ku sha bkrus nas thungs pa dang de yang sems can dang ldan par gyur to
|
T
|
yaha kaṣṭa uṭhāne para bhī jitanīcitrakalā meṃ sīkhanā cāhatā thā utanī kalā āpane mujhe aba taka sikhāī bhī nahīṃ
|
H
|
Now what is the distinction the diversity the difference that exists herein between a welltaught noble disciple and an untaught worldling
|
E
|
sadasyo hi bhedena varotavya eva na ca brahmā sadasya śabdenocyate ṛtuyajane mati varagona rivaktvaniyamāda dakṣiṇābhāga saṃbandhaddādaśāhadīkṣāvākyayoścāsaṃkīrttanāhatvigiti nocyate yathā satyapi varaṇe ṛtuyajanasaṃbandhe ca kāraṇahayāsaṃbhavācca masādhvayaṃva ṛtvijo noktāḥ
|
GSP28
|
paścātpūrva saṃjñī bhaviṣyati ūrdhvamadhaḥsaṃjñī ca
|
XX
|
vyupaparīkṣitavyaṃ
|
K03
|
āīeīe ne eka reḍieśana maniṭariṃga dala ko jāpāna ke adhikāriyoṃ kī madada ke lie vahāṃ bhejā hai yaha dala vahāṃ ke adhikāriyoṃ ke sātha milakara patālagāegā ki phukuśimāaṭamikaplāṃṭa se nikale reḍieśana kā levala kitanā hai aura usa para kārravāī kī jarūrata hai yā nahīṃ
|
H
|
saṃsāritvamavidyādhyāropitamityeṣa samudāyārtha uktaḥ
|
GV05
|
dhyāneṣu smādāpayatīyaṃ
|
K07
|
agner ḍhak āgneyam aṣṭākapālaṃ nirvapet
|
GS24
|
gog pai chos can yin no
|
T
|
katamānyaṣṭau
|
XX
|
vṛṅkte sayajño bhavaty ayajñā itaraḥ
|
GV00
|
alpaśruto pi ca bhavati
|
K10
|
śītkāravanti daramīlitalocanāni romāñcamuñcitanugharmakaṇāvalīni
|
GK22
|
anugattavyaṃ
|
XX
|
prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇasya sarvasattvā yady ākrośayeyuḥ
|
K03
|
yāvad bhagavān āha
|
K01
|
sadā ratnākare gatvā so dhayati susaṃpade
|
K08
|
I will speak As you say lord the monks replied The Blessed One said Now what is dependent coarising From birth as a requisite condition comes aging death Whether or not there is the arising of Tathagatas this property stands this regularity of the Dhamma this orderliness of the Dhamma this thisthat conditionality
|
E
|
arthibhyastvā dadātyeṣa tasmādasi mayarthitā
|
T09
|
adṛśram asya ketavo
|
GV00
|
teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena iti mṛdumūrdhagatam
|
K03
|
ceṣṭāvaśāt tādṛkphalabhoktṛtvaṃ kartṛtvāt
|
GSP27
|
Then everywhere you go youve got fresh water
|
E
|
isa caraṇa meṃ kula matadātā mahilāoṃ sahita pratyāśiyoṃ ke bhāgya kā phaisalā kareṃge matadātāoṃ ko apane matādhikāra ke prayoga karane ke lie mukhya tathā sahāyaka matadāna keṃdra banāe gae haiṃ
|
H
|
bahvībhis tv adhivinnā a
|
GS39
|
vimānamāruhya tadā mahātmā vairocaniḥ sarvabalena sārddham daityaiḥ sameto vividhairmahābalaiḥ surānpradudrāva mahābhayāvaham
|
GP12
|
arthāśca bāhyābhyantarabhedena dvividhāḥ bāhyāḥ śabdādaya ākāśādayaśca āntarāḥ sukhādayo buddhyādayaśca indriyārthasannikarṣastu pañcavidhaḥ saṃyogaḥ saṃyuktasamavāyaḥ saṃyuktasamavetasamavāyaḥ samavāyaḥ samavetasamavāyaśceti ṣaṣṭho pi tādātmyalakṣaṇaḥ sambandhaḥ
|
GS26
|
śigrumūlaṃ kākamācī karpūraḥ śaṅkhinīdvayī
|
GS40
|
sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṃgatās
|
K06
|
unase jarā dūrī para rote nāgā ko timmū aura sītā donoṃ tasallī de rahe the samāja sudhāra ke mādhyama se jina abhāginoṃ kī rakṣā hotī rahī hai ve samāja kībalivedīpara krūratāpūrvaka carha cukī hotīṃ athavā unheṃ vidhavāāśramoṃ takapahuṃcā diyā jātā
|
H
|
vyavasāyaḥ svasāmarthyaprakhyāpanam itīryate
|
GK16
|
itas tataś ca svayam evaapasṛtyaupajapati ced ubhayor guṇān apekṣī calabuddhir asaṃdheyaḥp itas tataś ca niṣkāsitaapasṛtaḥ sthirabuddhiḥ sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro api tayā roṣito mamaamarṣād bahu dāsyatiiti saṃdheyaḥp
|
GS39
|
eka āha nityaḥ śabdaḥ itras tu anityaḥ ity āha
|
GSP29
|
tadvodivoduhitarovibhātīritivyuṣṭhāyām
|
GV06
|
ā roha talpam
|
GV06
|
But if you pay attention to what youre doing after a while that sense of just right develops
|
E
|
gāyatrī brahmavarcasaṃ teja eva brahmavarcasam avarunddhe triṣṭubho nvāhaujo vai
|
GV00
|
abhyāsaḥ praśvasamāptidyotakaḥ paridhimiti vacanāt tasyāśmanaḥ pracyāvanaṃ na kāryam tatraiva pratiṣṭhito bhavati iti śrīharadattamiśraviracitāyāṃ gṛhyavṛttāvanākulāyāṃ trayorviṃśaḥ khaṇḍaḥ samāptaścottamo ṣṭamaḥ paṭalaḥ
|
GV06
|
tatasadhyāyān upākurvīranupaākṛ
|
GSD37
|
so naddhāpuruṣākāraḥ pāṣāṇahṛdayo pi vā
|
T09
|
nānādharmanayavyavasthānaiścittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇānapaśyat
|
K09
|
kapilasya purā proktam etad vistaraśo mayā
|
GR13
|
i tatra ye khalu dharmiṇo dharmāḥ śāntā uditā avyapadeśyāś ceti tatra śāntā ye kṛtvā vyāpārānuparatāḥ savyāpārā uditās te cānāgatasya lakṣaṇasya samanantarā vartamānasyānantarā atītāḥ kimartham atītasyānantarā na bhavanti vartamānāḥ pūrvapaścimatāyā abhāvāt yathānāgatavartamānayoḥ pūrvapaścimatā naivam atītasya tasmān nātītasyāsti samanantaraḥ tadanāgata eva samanantaro bhavati vartamānasyeti
|
GSP34
|
viśeṣaḥ purovartinaṃ ghaṭatvena jānāmītyākārakasyeti
|
GSP29
|
The abstaining desisting abstinence avoidance of the four forms of verbal misconduct in one developing the noble path whose mind is noble whose mind is without effluents who is fully possessed of the noble path
|
E
|
nanu yuttā gatissāyaṃ vesārajja samaṃgino
|
T07
|
bram ze rnams kyis khor los sgyur bai rgyal por
|
T
|
gti mug dang bcas pas ro so sor nyams su myong zhing ro so sor chags pa nyams su myong ba las da ltar nga dod chags dang bral zhe sdang dang bral gti mug dang bral te ro so sor nyams su myong yang ro la so sor chags par gyur bai nyams su myong ba med na
|
T
|
kāni
|
GS24
|
tataśca prathamāparikalpitapaścāda
|
GSP28
|
atiprasaṅgāt
|
T03
|
tad yadi mama tvaṃ suhṛtsatyas tad asya gajāpasadasya ko pi vadhopāyaś cintyatām yasyānuṣṭhānena me santatināśaduḥkham apasarati uktaṃ ca āpadi yenopakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu upakṛtya tayor ubhayoḥ punar api jātaṃ naraṃ manye
|
GK22
|
ceṭī āṇatta mhi devīe Vāsavadattāe hanje Indīvarie ajja mae Agatthimahesiṇo aggho dādavvo tā gaccha tumaṃ sehāliākusumamālaṃ lahu geṇhia āacchetti esā vi Āraṇṇiā dhārāgharujjāṇadīhiāe jāva evva viāsiāiṃ kamalāiṃ ṇa atthāhilāsiṇā p sujjeṇa maulāvijjanti tāva evva lahuaṃ avaciṇua āacchadu
|
GK20
|
yayā tathatayā AdSPG I
|
K05
|
tathā nārāyaṇaṃ sūktaṃ sṛṣṭya dipratipādakam atharvaṇamidaṃ sūktaṃ sarvakāmapradaṃ śubham ātmānaṃ ca tathācāryo vaiṣṇavāṃścaiva sāttvatān gaṅgasnānaphalaṃ sarvarṃve labhante prokṣayettadā punarācamanaṃ datvā gandhapuṣpādinārcayet
|
GR14
|
āha ca yacchāsti ca kleśaripūn aśeṣān santrāyate durgatito bhavāc ca
|
T06
|
pai gzhi bca bar bzhed pas bsod snyoms bzhed nas
|
T
|
jñadine yat aṃśaśeṣam vikalāśeṣam kadā tat indudine
|
GS41
|
evaṃ prakārasyānupalambhasyādṛṣyātmaviṣayatvena saṃdehahetutvāt asarvajñaviparyayād vaktṛtvāder vyāvṛttiḥ saṃdigdhā dvayo rūpayor viparyayasiddhau viruddhaḥ kayor dvayoḥ sapakṣe sattvasyāsapakṣe cāsattvasya yathā kṛtakatvaṃ prayatnānantarīyakatvaṃ ca nityatve sādhye viruddhahetvābhāsaḥ
|
T17
|
atha bhagavāṃ smṛtaḥ saṃprajānaṃs tataḥ samādher vyutthāya divyena cakṣuṣedaṃ buddhakṣetraṃ vyavalokayati sma
|
K07
|
vāyu nahuṣa ko indrapada milā thā prāṇiyoṃ kī mṛtyu prāṇiyoṃ kī prakṛti haidevī kāma aura krodha kā pūrṇa tyāga kara isa saṃsāra ke samasta prāṇiyoṃ keprāṇoṃ kā haraṇa karo
|
H
|
Sona became another one of the arahants
|
E
|
lha yi spyod pa lta bu mchis
|
T
|
haribhaktisudhodaye nityaṃ ca pūrṇakāmasya janmāni vividhāni me bhaktasarveṣṭadānāya tasmāt kiṃ te priyaṃ vada iti tathā śrīkuntīdevīvacanaṃ ca bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striya iti BhP atra bhaktiyogavidhānārthaṃ tadartham avatīrṇaṃ
|
GR14
|
padārthān apakarṣanti jāḍyena jetṝṇi kiṃ tu teṣu kiñcid api raktamāṃsāsthiyantram sacetanaṃ vicārayuktaṃ nāsti kaścid api puruṣaḥ sacetano nāstīty arthaḥ janmamṛtyujarāduḥkham anuyānti punaḥ punaḥ vimṛśanti na saṃsārapaśavaḥ parimohitāḥ
|
GSP27
|
yadi pratipādaṃ maravaśca nanavararaśca
|
T12
|
utsaṅgenidhāya
|
GV06
|
purūṇi hi tve puruvāra santyagne vasu vidhate rājani tve
|
GV01
|
dhara dhiri dhurū tara sara cara para vara hara harā rasmisahasrapratimaṇḍiśarīrā
|
K14
|
of birth death and
|
GSP31
|
kaṇṭakasya tu bhagnasya dantasya calitasya ca
|
GK22
|
prajñāpāramitayā avirahito bhīkṣṇaṃ bahulaṃ viharati na kasya cid dharmasya vṛddhir vā parihāṇiṃ vā samanupaśyati
|
K07
|
sarvadharmāḥ
|
K05
|
na saṃjñā karoti na vikaroti nābhisaṃskaroti
|
K03
|
dhrū
|
T02
|
sbyin sangs rgyas stobs zhabs bring du chas pa las
|
T
|
I therefore crossed over the River Mekong into Laos to bring back a photographer to take the picture
|
E
|
śuddhodanasuto
|
GR14
|
nyāyadīpayutatarkatāṇḍavam praparicchedaḥ pu tasya svopādānabhūtaśarīragocararatayoktarūpakṛtijanyatvena tadbhinnatvābhāvāt bhāṣyaṃ ca tasya pakṣatayā anyathā pakṣātirikte tatra sādhyasandehena sandigdhānaikāntikatāpatteḥ
|
GSP29
|
But even though the Buddha recommends tolerance and a healthy skepticism toward matters of faith he also makes a conditional request about faith If you sincerely want to put an end to suffering thats the condition you should take certain things on faith as working hypotheses and then test them through following his path of practice
|
E
|
Without expressing dissatisfaction without accepting his teaching without adopting it I got up from my seat and left
|
E
|
kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti āha kathaṃ bhagavaṃ bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti bhagavān āha
|
K05
|
punaścaikakalā śamyā sannipātaḥ kalādvayam
|
GK18
|
skyes bu tha shal du gyur par ma byed cig
|
T
|
bcom ldan das kyis gsung phyung ma thag kho nar
|
T
|
arcirādi śabdatā ca eṣām arcirādi abhimānāt upapadyate arciṣo haḥchā
|
GSP33
|
dākṣiḥ
|
T02
|
prakṛtiḥ prakṛtiḥ saṃvṛtsatyam gu saṃ pra pṛ caturviśatyātmikā prakṛtiḥ puruṣasya grāhakadharmiṇo grāhyadharmiṇī prakṛtiḥ svābhāvikī punargrāhyadharmarahitāparā prabhāsvarāstīti vi pra pṛ iha śarīre ādāvaṣṭvidhā prakṛtiḥ pṛthivyaptejovāyvākāśamanobuddhyahaṅkārātmikāṣṭavidheti
|
T17
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.