sentences
stringlengths
1
18.1k
label
stringclasses
76 values
atha vācam īrayati
GV05
caturthābhiṣekaḥ
T17
svargāpavargasiddhyarthaṃ bhāṣitaṃ yatsuśobhanam vākyaṃ munivaraiḥ śāṃtaistadvijñeyaṃ subhāṣitam
GP12
na
GR13
So that you can be really clear on what your actions are and what the results are If youre concerned with other issues as the Buddha says things in the world things that other people are doing you miss what youre doing So you focus right here get yourself in the present moment not simply because the present moment is a good moment in and of itself but because its the only place where youre going to see your intentions in action
E
himālayīna paripekṣya meṃupayukta vānaspatika āvaraṇa to vanoṃ ke rūpa meṃ hī ho sakatā hai
H
sarvasattvānāṃ nīvaraṇasubhikṣaṃ kartukāmena
K06
mahāpuṇyo śakyasi saṃghasya paṭaṃ dātuṃ
K01
niyamājirasaṃsthena dhairyakārmukadhāriṇā nipatanto nivāryāste mahatā smṛtivarmaṇā indriyāṇāmupaśamādarīṇāṃ nigrahādiva sukhaṃ svapiti vāste vā yatra tatra gatoddhavaḥ teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva
T13
ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame
GE09
khyed cag gis cii phyir kho mo mi bslang bar btung de lta mod kyi sman snod ci zhig nas khyer te ongs ku shai thum por bcug nas so rtsva de gang na dug o ni yin no des ku sha bkrus nas thungs pa dang de yang sems can dang ldan par gyur to
T
yaha kaṣṭa uṭhāne para bhī jitanīcitrakalā meṃ sīkhanā cāhatā thā utanī kalā āpane mujhe aba taka sikhāī bhī nahīṃ
H
Now what is the distinction the diversity the difference that exists herein between a welltaught noble disciple and an untaught worldling
E
sadasyo hi bhedena varotavya eva na ca brahmā sadasya śabdenocyate ṛtuyajane mati varagona rivaktvaniyamāda dakṣiṇābhāga saṃbandhaddādaśāhadīkṣāvākyayoścāsaṃkīrttanāhatvigiti nocyate yathā satyapi varaṇe ṛtuyajanasaṃbandhe ca kāraṇahayāsaṃbhavācca masādhvayaṃva ṛtvijo noktāḥ
GSP28
paścātpūrva saṃjñī bhaviṣyati ūrdhvamadhaḥsaṃjñī ca
XX
vyupaparīkṣitavyaṃ
K03
āīeīe ne eka reḍieśana maniṭariṃga dala ko jāpāna ke adhikāriyoṃ kī madada ke lie vahāṃ bhejā hai yaha dala vahāṃ ke adhikāriyoṃ ke sātha milakara patālagāegā ki phukuśimāaṭamikaplāṃṭa se nikale reḍieśana kā levala kitanā hai aura usa para kārravāī kī jarūrata hai yā nahīṃ
H
saṃsāritvamavidyādhyāropitamityeṣa samudāyārtha uktaḥ
GV05
dhyāneṣu smādāpayatīyaṃ
K07
agner ḍhak āgneyam aṣṭākapālaṃ nirvapet
GS24
gog pai chos can yin no
T
katamānyaṣṭau
XX
vṛṅkte sayajño bhavaty ayajñā itaraḥ
GV00
alpaśruto pi ca bhavati
K10
śītkāravanti daramīlitalocanāni romāñcamuñcitanugharmakaṇāvalīni
GK22
anugattavyaṃ
XX
prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇasya sarvasattvā yady ākrośayeyuḥ
K03
yāvad bhagavān āha
K01
sadā ratnākare gatvā so dhayati susaṃpade
K08
I will speak As you say lord the monks replied The Blessed One said Now what is dependent coarising From birth as a requisite condition comes aging death Whether or not there is the arising of Tathagatas this property stands this regularity of the Dhamma this orderliness of the Dhamma this thisthat conditionality
E
arthibhyastvā dadātyeṣa tasmādasi mayarthitā
T09
adṛśram asya ketavo
GV00
teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena iti mṛdumūrdhagatam
K03
ceṣṭāvaśāt tādṛkphalabhoktṛtvaṃ kartṛtvāt
GSP27
Then everywhere you go youve got fresh water
E
isa caraṇa meṃ kula matadātā mahilāoṃ sahita pratyāśiyoṃ ke bhāgya kā phaisalā kareṃge matadātāoṃ ko apane matādhikāra ke prayoga karane ke lie mukhya tathā sahāyaka matadāna keṃdra banāe gae haiṃ
H
bahvībhis tv adhivinnā a
GS39
vimānamāruhya tadā mahātmā vairocaniḥ sarvabalena sārddham daityaiḥ sameto vividhairmahābalaiḥ surānpradudrāva mahābhayāvaham
GP12
arthāśca bāhyābhyantarabhedena dvividhāḥ bāhyāḥ śabdādaya ākāśādayaśca āntarāḥ sukhādayo buddhyādayaśca indriyārthasannikarṣastu pañcavidhaḥ saṃyogaḥ saṃyuktasamavāyaḥ saṃyuktasamavetasamavāyaḥ samavāyaḥ samavetasamavāyaśceti ṣaṣṭho pi tādātmyalakṣaṇaḥ sambandhaḥ
GS26
śigrumūlaṃ kākamācī karpūraḥ śaṅkhinīdvayī
GS40
sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṃgatās
K06
unase jarā dūrī para rote nāgā ko timmū aura sītā donoṃ tasallī de rahe the samāja sudhāra ke mādhyama se jina abhāginoṃ kī rakṣā hotī rahī hai ve samāja kībalivedīpara krūratāpūrvaka carha cukī hotīṃ athavā unheṃ vidhavāāśramoṃ takapahuṃcā diyā jātā
H
vyavasāyaḥ svasāmarthyaprakhyāpanam itīryate
GK16
itas tataś ca svayam evaapasṛtyaupajapati ced ubhayor guṇān apekṣī calabuddhir asaṃdheyaḥp itas tataś ca niṣkāsitaapasṛtaḥ sthirabuddhiḥ sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro api tayā roṣito mamaamarṣād bahu dāsyatiiti saṃdheyaḥp
GS39
eka āha nityaḥ śabdaḥ itras tu anityaḥ ity āha
GSP29
tadvodivoduhitarovibhātīritivyuṣṭhāyām
GV06
ā roha talpam
GV06
But if you pay attention to what youre doing after a while that sense of just right develops
E
gāyatrī brahmavarcasaṃ teja eva brahmavarcasam avarunddhe triṣṭubho nvāhaujo vai
GV00
abhyāsaḥ praśvasamāptidyotakaḥ paridhimiti vacanāt tasyāśmanaḥ pracyāvanaṃ na kāryam tatraiva pratiṣṭhito bhavati iti śrīharadattamiśraviracitāyāṃ gṛhyavṛttāvanākulāyāṃ trayorviṃśaḥ khaṇḍaḥ samāptaścottamo ṣṭamaḥ paṭalaḥ
GV06
tatasadhyāyān upākurvīranupaākṛ
GSD37
so naddhāpuruṣākāraḥ pāṣāṇahṛdayo pi vā
T09
nānādharmanayavyavasthānaiścittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇānapaśyat
K09
kapilasya purā proktam etad vistaraśo mayā
GR13
i tatra ye khalu dharmiṇo dharmāḥ śāntā uditā avyapadeśyāś ceti tatra śāntā ye kṛtvā vyāpārānuparatāḥ savyāpārā uditās te cānāgatasya lakṣaṇasya samanantarā vartamānasyānantarā atītāḥ kimartham atītasyānantarā na bhavanti vartamānāḥ pūrvapaścimatāyā abhāvāt yathānāgatavartamānayoḥ pūrvapaścimatā naivam atītasya tasmān nātītasyāsti samanantaraḥ tadanāgata eva samanantaro bhavati vartamānasyeti
GSP34
viśeṣaḥ purovartinaṃ ghaṭatvena jānāmītyākārakasyeti
GSP29
The abstaining desisting abstinence avoidance of the four forms of verbal misconduct in one developing the noble path whose mind is noble whose mind is without effluents who is fully possessed of the noble path
E
nanu yuttā gatissāyaṃ vesārajja samaṃgino
T07
bram ze rnams kyis khor los sgyur bai rgyal por
T
gti mug dang bcas pas ro so sor nyams su myong zhing ro so sor chags pa nyams su myong ba las da ltar nga dod chags dang bral zhe sdang dang bral gti mug dang bral te ro so sor nyams su myong yang ro la so sor chags par gyur bai nyams su myong ba med na
T
kāni
GS24
tataśca prathamāparikalpitapaścāda
GSP28
atiprasaṅgāt
T03
tad yadi mama tvaṃ suhṛtsatyas tad asya gajāpasadasya ko pi vadhopāyaś cintyatām yasyānuṣṭhānena me santatināśaduḥkham apasarati uktaṃ ca āpadi yenopakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu upakṛtya tayor ubhayoḥ punar api jātaṃ naraṃ manye
GK22
ceṭī āṇatta mhi devīe Vāsavadattāe hanje Indīvarie ajja mae Agatthimahesiṇo aggho dādavvo tā gaccha tumaṃ sehāliākusumamālaṃ lahu geṇhia āacchetti esā vi Āraṇṇiā dhārāgharujjāṇadīhiāe jāva evva viāsiāiṃ kamalāiṃ ṇa atthāhilāsiṇā p sujjeṇa maulāvijjanti tāva evva lahuaṃ avaciṇua āacchadu
GK20
yayā tathatayā AdSPG I
K05
tathā nārāyaṇaṃ sūktaṃ sṛṣṭya dipratipādakam atharvaṇamidaṃ sūktaṃ sarvakāmapradaṃ śubham ātmānaṃ ca tathācāryo vaiṣṇavāṃścaiva sāttvatān gaṅgasnānaphalaṃ sarvarṃve labhante prokṣayettadā punarācamanaṃ datvā gandhapuṣpādinārcayet
GR14
āha ca yacchāsti ca kleśaripūn aśeṣān santrāyate durgatito bhavāc ca
T06
pai gzhi bca bar bzhed pas bsod snyoms bzhed nas
T
jñadine yat aṃśaśeṣam vikalāśeṣam kadā tat indudine
GS41
evaṃ prakārasyānupalambhasyādṛṣyātmaviṣayatvena saṃdehahetutvāt asarvajñaviparyayād vaktṛtvāder vyāvṛttiḥ saṃdigdhā dvayo rūpayor viparyayasiddhau viruddhaḥ kayor dvayoḥ sapakṣe sattvasyāsapakṣe cāsattvasya yathā kṛtakatvaṃ prayatnānantarīyakatvaṃ ca nityatve sādhye viruddhahetvābhāsaḥ
T17
atha bhagavāṃ smṛtaḥ saṃprajānaṃs tataḥ samādher vyutthāya divyena cakṣuṣedaṃ buddhakṣetraṃ vyavalokayati sma
K07
vāyu nahuṣa ko indrapada milā thā prāṇiyoṃ kī mṛtyu prāṇiyoṃ kī prakṛti haidevī kāma aura krodha kā pūrṇa tyāga kara isa saṃsāra ke samasta prāṇiyoṃ keprāṇoṃ kā haraṇa karo
H
Sona became another one of the arahants
E
lha yi spyod pa lta bu mchis
T
haribhaktisudhodaye nityaṃ ca pūrṇakāmasya janmāni vividhāni me bhaktasarveṣṭadānāya tasmāt kiṃ te priyaṃ vada iti tathā śrīkuntīdevīvacanaṃ ca bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striya iti BhP atra bhaktiyogavidhānārthaṃ tadartham avatīrṇaṃ
GR14
padārthān apakarṣanti jāḍyena jetṝṇi kiṃ tu teṣu kiñcid api raktamāṃsāsthiyantram sacetanaṃ vicārayuktaṃ nāsti kaścid api puruṣaḥ sacetano nāstīty arthaḥ janmamṛtyujarāduḥkham anuyānti punaḥ punaḥ vimṛśanti na saṃsārapaśavaḥ parimohitāḥ
GSP27
yadi pratipādaṃ maravaśca nanavararaśca
T12
utsaṅgenidhāya
GV06
purūṇi hi tve puruvāra santyagne vasu vidhate rājani tve
GV01
dhara dhiri dhurū tara sara cara para vara hara harā rasmisahasrapratimaṇḍiśarīrā
K14
of birth death and
GSP31
kaṇṭakasya tu bhagnasya dantasya calitasya ca
GK22
prajñāpāramitayā avirahito bhīkṣṇaṃ bahulaṃ viharati na kasya cid dharmasya vṛddhir vā parihāṇiṃ vā samanupaśyati
K07
sarvadharmāḥ
K05
na saṃjñā karoti na vikaroti nābhisaṃskaroti
K03
dhrū
T02
sbyin sangs rgyas stobs zhabs bring du chas pa las
T
I therefore crossed over the River Mekong into Laos to bring back a photographer to take the picture
E
śuddhodanasuto
GR14
nyāyadīpayutatarkatāṇḍavam praparicchedaḥ pu tasya svopādānabhūtaśarīragocararatayoktarūpakṛtijanyatvena tadbhinnatvābhāvāt bhāṣyaṃ ca tasya pakṣatayā anyathā pakṣātirikte tatra sādhyasandehena sandigdhānaikāntikatāpatteḥ
GSP29
But even though the Buddha recommends tolerance and a healthy skepticism toward matters of faith he also makes a conditional request about faith If you sincerely want to put an end to suffering thats the condition you should take certain things on faith as working hypotheses and then test them through following his path of practice
E
Without expressing dissatisfaction without accepting his teaching without adopting it I got up from my seat and left
E
kṛtvā anuttarasyāṃ samyaksaṃbodhau pariṇāmayati evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti āha kathaṃ bhagavaṃ bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti bhagavān āha
K05
punaścaikakalā śamyā sannipātaḥ kalādvayam
GK18
skyes bu tha shal du gyur par ma byed cig
T
bcom ldan das kyis gsung phyung ma thag kho nar
T
arcirādi śabdatā ca eṣām arcirādi abhimānāt upapadyate arciṣo haḥchā
GSP33
dākṣiḥ
T02
prakṛtiḥ prakṛtiḥ saṃvṛtsatyam gu saṃ pra pṛ caturviśatyātmikā prakṛtiḥ puruṣasya grāhakadharmiṇo grāhyadharmiṇī prakṛtiḥ svābhāvikī punargrāhyadharmarahitāparā prabhāsvarāstīti vi pra pṛ iha śarīre ādāvaṣṭvidhā prakṛtiḥ pṛthivyaptejovāyvākāśamanobuddhyahaṅkārātmikāṣṭavidheti
T17