sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
yaha ekasāhasika kadama thā kyoṃki aura bīca devadāsiyoṃ ko acchī dṛṣṭi senahīṃ dekhā jātā thā aura śikṣita bhāratīya logabhāratīya samāja meṃ sudhāra lānā cāhatethe aṃgrejoṃ ne madrāsa aura urīsā meṃ kānūna banākara mandiroṃ meṃ nṛtyakarane para roka lagā dī thī
|
H
|
strī saṅga kariyā kimbā rajaḥsvalā nārī
|
GR14
|
vyatirekatvādasādhanam
|
T11
|
atha khalu bhagavāṃś catasraḥ pariṣado bhikṣubhibhṣuṇyupāsakopāsikā bodhisattvān mahāsattvāṃś caturo mahārājāṃś cāturmahārājakāyikāṃś ca devaputrān yāvad akaniṣṭhāṃś ca devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca sarvān sākṣiṇaḥ sthāpayitvā śakraṃ devānām indram etad avocat
|
K03
|
isīlie avaguṇoṃ se grasita vyakti kā koīvyaktitva nahīṃ hotā
|
H
|
rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva
|
GE09
|
digantavyāpi kāruṇyaṃ jñānaṃ cādvayaniśritam iti bodhicittasya advayajñānasya ca dvayorapi mūlaṃ karuṇayā bhūtatvāt karuṇā mukhyatvena deṣṭumiṣyate bījaṃ kṛpā yajjinaśasyarāśestadvṛddhaye vārisamā cirāya bhogāya pākaśca yathaiva mānya mādau mamātaḥ karuṇāpraśaṃsā
|
T04
|
āliṅganena gātrāṇāṃ sasmitena ca cakṣuṣā tathollukasānaccāpi harṣaṃ saṃdarśayennaraḥ kṣiprasanjātaromāñcāt bāṣpeṇāvṛtalocanā kurvīta nartakī harṣaṃ prītyā vākyaiśca sasmitaiḥ udvṛttaraktanetraśca sandaṣṭādhara eva ca
|
GK18
|
rbhapraviṣṭo yaṃ rakṣyatāṃ śaraṇāgataḥ atha bodhisatvas tāṃ mṛgīm uvāca kiṃ niveditas tvayāyaṃ vṛttāntaḥ svasya yūthapa
|
T17
|
yogapuruṣāś caatra pūrvam atimātraṃ dadyuḥ
|
GS38
|
spra tshil dang
|
T
|
tatra niṣpratipattim anudvejayan sāntvanā yuktaṃ bahuśa eva pṛcchet
|
GS39
|
vīdhra eva tu candrārkanakṣatragrahatārādi parikhe kākakapotagṛdhrayakṣarākṣasapiśācaśvāpadeṣu rātrau vadatsu gāyatsu vādyatsu vāte prādurbhāvagamane cakradhvajaveśmāvasavaprasādāgrāṃ vā kūpa udadhāne codgirati nadati vidyotati rathayantrapravahaṇavāditrāṇi sūktādayodgārā
|
GV06
|
dvārādeyaṃ śulkaṃ pañcabhāgaḥ ānugrāhikaṃ vā yathādeśaupakāraṃ sthāpaytet
|
GS38
|
ekaṃ
|
GV02
|
rnams kyi mchog tu bdag bstan to
|
T
|
ata eva tanmilanaviśeṣāya kalitapurūtkalikābhiḥ saha
|
GK19
|
kṛte viveke na punar grahaṇaṃ prayojayet pratipādyamānaś ca sviṣṭakṛd dhomena pratipādayitavya iti pratipādyamānābhāvāl lopa eva sviṣṭakṛtaḥ syāt pradhāne kṛte śiṣṭaṃ sarvaśeṣakāryasādhāraṇam tatraikasyoddhṛtau śiṣṭam anyatra pratipādanīyam
|
GSP28
|
PB āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate PB methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe
|
GV02
|
bcom ldan das kyis bka stsal pa
|
T
|
iti manu smaraṇāt
|
GSD36
|
vāyudhātuḥ śāntato manasikartavyaḥ
|
K02
|
ajāyai payasācṛṇatti
|
GV03
|
sabhāryo garuḍārūḍhaḥ prāgjyotiṣapuraṃ yayau giridurgaiḥ śastradurgair jalāgnyaniladurgamam murapāśāyutair ghorair dṛḍhaiḥ sarvata āvṛtam gadayā nirbibhedādrīn śastradurgāṇi sāyakaiḥ
|
GP10
|
vātāvaraṇa kī śuddhatā meṃ govaṃśa kā yogadāna vicāraṇīya viṣaya mānājātā hai kahāniyoṃ lekhoṃ kavitāoṃ evaṃ anya patrapatrikāoṃ ke prakāśana kemādhyama se chātroṃ meṃ śāśvata mānavamūlyoṃ ke prati āsthā jāgṛta karanājisase ve perapaudhoṃ jīvajantu evaṃ anya prāṇiyoṃ ke prati apane hdayameṃ sadabhāvanā jāgṛta kara sakeṃ
|
H
|
mādakadravya kāantarrāṣṭrīya vyāpāra karane vāle ko varṣa kaṭhora kārāvāsa ho sakatāhai
|
H
|
resemble a lamp in action and as
|
GSP31
|
rasadāḥ kubjavāmanakirātamūkabadhirajaḍaandhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ
|
GS38
|
kauṭilya evaṃ anya rājaśāstriyoṃ ne manuṣya kī isa svābhāvika durbalatāoṃkā lābha uṭhāte hue daivī prakopoṃ varadānoṃ evaṃ dhār mika kṛtyoṃ ko viśeṣamahatva diyā hai mahābhārata kā mata hai ki kuśala cakravartī samrāṭa apanī sūjhabūjhatathā sainya śakti kā sahārā lete hue jahā eka ora śatru kā vināśa karane kāprayatan kare vahī vaha apane kuśala evaṃ svāmibhakta guptacaroṃ dvārā śatrusainya ko asamartha evaṃ durvala banā de
|
H
|
tatra ca uktam yaś ca parasmād
|
T11
|
vivṛddhāś caanuraktāś ca prakṛtīr hanty anātmavān
|
GS38
|
la bab pa ma yin no
|
T
|
yāni śikṣāpadāni yacchīlamatītānāṃ sarvabodhisattvānāmabhūt
|
T04
|
puṇyavanto
|
K07
|
kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet
|
K02
|
taba vikāsa ke mūlabhūta ḍhāṃce ke lie jamīna kī jarūrata thī saraka pula rela lāina skūla aura aspatāla banāne ke lie hī taba jamīna kā adhigrahaṇa hotā thā lekina taba bhī aṃgrejoṃ ne bhūmi adhigrahaṇa ke lie kānūna banāyā āja dikha rahī isakī visaṃgatiyāṃ taba kī jarūrata thīṃ para meṃ banā bhūmi adhigrahaṇa kānūna hī aba bhī kyoṃ cala rahā hai aṃgrejoṃ ko to vikāsa kā vahī rāstā pasanda thā jo unheṃ jyādā se jyādā lābha pahuṃcā sake
|
H
|
katame catvāraḥ
|
K08
|
puroḍāśena ceti brūyātkathaṃ cāturmāsyānīti payasyayeti brūyātkatham paśubandha iti paśunā ca puroḍāśena ceti brūyātkathaṃ saumyodhvara iti havirdhāneneti brūyāt atho āhuḥ yajñasya śīrṣacinnasya śira etaddevāḥ pratyadadhuryadātithyaṃ na ha vā
|
GV03
|
And how do some slip right past Some feeling horrified humiliated disgusted with that very becoming relish nonbecoming When this self at the breakup of the body after death perishes is destroyed and does not exist after death that is peaceful that is exquisite that is sufficiency This is how some slip right past
|
E
|
satkāyadṛṣṭivargastrīṃśatyuttaraśatatamaḥ
|
XX
|
āśu śuṣyati lepo vā tatsthānaṃ śalyavad vadet
|
GS40
|
isakebāda vaha rāma janmabhūmi ke pāsa ke ṭīle se miśrājī ne kucha cījeṃ ekatra kīṃaura thaile meṃ bharakara dharmaśālā lauṭa āye
|
H
|
Monks I can imagine no one group of beings more variegated than that of common animals Common animals are created by mind And the mind is even more variegated than common animals Thus one should reflect on ones mind with every moment For a long time has this mind been defiled by passion aversion delusion From the defilement of the mind are beings defiled
|
E
|
saṃskāreṇaiva muktiḥ syāt proktā tantre yadā tadā
|
GR13
|
It so happened that on the sixth day Sariputta through his great compassion after all there were times when he in the Buddhas stead had helped teach the populace to practice the Dhamma used the powers of his meditation to check up on his students who were still ordained as well as those who had disrobed to return to the lay life to see where they were and how they were doing
|
E
|
anyatra bhagnautsṛṣṭāt
|
GS38
|
hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
|
GE07
|
Now what do you think young man Might there arise in that householder or householders son any bodily fevers or fevers of mind born of aversion so that burned with those aversionborn fevers he would sleep miserably Yes lord As for those aversionborn fevers burned with which the householder or householders son would sleep miserably that aversion has been abandoned by the Tathagata its root destroyed made like a palmyra stump deprived of the conditions of development not destined for future arising
|
E
|
Then monk you should train yourself thus My mind will be established inwardly wellcomposed No evil unskillful qualities once they have arisen will remain consuming the mind Thats how you should train yourself Then you should train yourself thus Goodwill as my awarenessrelease will be developed pursued given a means of transport given a grounding steadied consolidated wellundertaken Thats how you should train yourself
|
E
|
isake alāvā mejabāna ṭīma ko gharelū paristhitiyoṃ kā lābha bhī milegā ḍelasṭena kī aguāī meṃ mejabāna ṭīma kī geṃdabāzī adhika majabūta najaraātī hai dūsarītarapha geṃdabāzī meṃ bhārata ko zahīrakhāna se kāfī ummīda haiṃ jabaki īśāṃtaśarmā aura esaśrīsaṃta unakā sātha deṃge
|
H
|
kim anyoktam
|
GK20
|
manojavāstvā pitṛbhirdakṣiṇataḥ pātviti manojavāstvā
|
GV03
|
Thisthat conditionality is not a freeform process
|
E
|
evaṃ japyaiśca homaiśca devatābhyarcanena ca sarvātodyavidhānaiśca tathā gītasvanena ca stutyāśīrvacanaiḥ śāntaiḥ karmabhāvānukīrtanaiḥ mayā pāpāpaharaṇaiḥ kṛte vighnanibarhaṇe stutigītādisaṃsṛṣṭairdevairabhihito smyaham
|
GK18
|
bdag nyid kyi blo la rnam par rtog skyes pa
|
T
|
atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā
|
GR13
|
supratiṣṭhānaṁ kīlayogādiḥ abhijñāsādhanā
|
T16
|
In case a man or woman householder unrelated prepares a robe fund for the sake of a bhikkhunī thinking
|
E
|
idaṃ sampadyata iti bhavaty atyantanirmalā
|
GSP27
|
atha khalu sudhanaḥ śreṣṭhidārako gopāṃ śākyakanyāmetadavocat kiyaccirapratilabdhastvayāyamārye bodhisattvasamādhinayasāgaravyavalokanaviṣayo āha bhūtapūrvaṃ kulaputra atīte dhvani buddhakṣetraśataparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa abhayaṃkarā nāma lokadhāturabhūt
|
K09
|
puṇyajñānasupūrṇatvātpūrṇacandropamā matā
|
T06
|
und süßem Wasser Jm Milchmeer ruht Visņu mit seiner Gemahlin Lakşmi Šri Kamalā Drōņa ein Held des Mahābhārata Teilinkarnation des Götterpriesters und Götterlehrers Brhaspati Held des Mahābhārata und Teilinkarnation Kalis ſ in Satrunjaya die Vollendung erreicht haben
|
GK21
|
bag yod pai phan yon bzhi pa yin no
|
T
|
by the fragrance of the flowers even as the elephants of the gods
|
GK19
|
sakṛdupadhānāpatteḥ
|
GSP28
|
pradīptam agniṃ pavanas teṣu veśmasu cārayat
|
GE09
|
taharṇam ut
|
GV01
|
Have you forgotten to stay with the whole body Have you forgotten how to give rise to a sense of rapture refreshment Well go back and do those things Or you might be able to change the way you perceive the breathing Think of the breath going down into your bones
|
E
|
longs spyod che bai rigs su skyes shing rkang pai mthil gnyis su spu gser gyi kha dog dra ba skyes pa dang gdugs re re zhing lnga brgyai ston mo snod nas sgrol zhing sbyor ba dang di nas bzung ste bskal pa dgu bcu rtsa gcig gi bar du lan ga yang gding ba ma mchis
|
T
|
glang po che pai tshogs dang
|
T
|
If youre not skillful this could become a vicious circle You start breathing in weird ways and that puts you in a bad mood and then the bad mood makes the breathing get even stranger and you go spiraling down Working with the techniques of breath meditation is one way of cutting those vicious circles giving you a handle on your state of mind
|
E
|
yaha ṭhīka hai maṃgalā ne tatparatā se kahā hameṃ aura adhikasākṣya ikaṭṭhekarane cāhie kintu kahāṃ se śurū kiyā jāe prāṃjala nepūchā curāī gaī cāya bahuta hī barhiyā kvāliṭī kī thī maṃgalā ne śāṃta svarameṃapanā mata vayakta karate hue kahā
|
H
|
sdig can gyis bsams pa
|
T
|
sa kiṃ vijñānena paricchinatti
|
T04
|
anukaṃpām upādāya alaṃ grāmaṇyaḥ saṃvidyante me idam evaṃrūpaṃ dhanajātam ity uktvā nādhivāsayati dvir api trir api naigamajānapadā rājānaṃ mahāsudarśanam GBM idam avocan idam asmābhir devam uddiśya prabhūtaṃ hiraṇyasuvarṇam ānītaṃ maṇiratnaṃ kaṃbalaratnaṃ ca tad devaḥ pratigṛhṇātv anukaṃpām upādāya dvir api trir api rājā
|
K14
|
cinmātrākhyabrahmasvarūpajñasya pajñasya
|
GSP35
|
dvāviṃśatyakṣarasaṃkhyayetyarthaḥ
|
GV05
|
patnī sudakṣiṇetyāsīdadhvarasyeva dakṣiṇā RaghK kalatravantamātmānamavarodhe mahatyapi tayā mene manasvinyā lakṣmyā ca vasudhādhipaḥ RaghK tasyāmātmānurūpāyāmātmajanmasamutsukaḥ vilambitaphalaiḥ kālaṃ sa nināya manorathaiḥ RaghK
|
GK19
|
And in trying to find that balance you develop sensitivity to the mind the basis for discernment This is the whole purpose of jhana practice Its not a matter of showing off Well Ive got the third jhana youve only got the second Or I jumped through all eight jhana hoops in eight days
|
E
|
Very well then my friend I will give you an analogy for there are cases where it is through the use of an analogy that intelligent people can understand the meaning of what is being said References to DN Iti Khp MN are to discourse The reference to Mv is to chapter section subsection
|
E
|
usake uparāṃta ina uddeśyoṃ kī prāptihetu sāhasī āvaśyaka nītiyoṃ pholicies kā nirdhāraṇa karatā hai jisameṃ upakramakā saṃcālana kuśalatā se kiyā jā sake
|
H
|
madhye rajoviśālo brahmādistambaparyantaḥ iti
|
GR13
|
trīn guḍārdhatulonmitān tato mātrām ayantritaḥ mandāgnitvaṃ jvaraṃ mūrchāṃ mūtrakṛcchram arocakam kuṣṭhārśaḥkāmalāgulmamehodarabhagandarān grahaṇīpāṇḍurogāṃś ca hanti puṃsavanaś ca saḥ guḍaḥ kalyāṇako nāma sarveṣv ṛtuṣu yaugikaḥ
|
GS40
|
anantāpāyaparyantaṃ baddhapīṭhaṃ nijaṃ vapuḥ
|
GSP35
|
tattvamasītyekatvopadeśādadhikaraṇādhikartavyabhedānupapatteḥ
|
GV05
|
meghatoyaughanirghoṣavīṇāpaṇavaveṇujān
|
GS40
|
iti samāmananti
|
GSP33
|
tayā pepīyamāna udake tāvad evāvidūreṇa nadato mṛgapater unnādo lokabhayaṅkara udapatat tam upaśrutya sā mṛgavadhūḥ prakṛtiviklavā cakitanirīkṣaṇā sutarām api haribhayābhiniveśavyagrahṛdayā pāriplavadṛṣṭir agatatṛṣā bhayāt sahasaivoccakrāma
|
GP10
|
vadati sma taṃ trivikramasenaṃ vasudhādhipaṃ bhūyaḥ
|
GK21
|
kanakābhā citrāṅgī nīlakuñcitamūrdhajā
|
K12
|
idaṃ viṣṇuḥ iti
|
GV06
|
dharmārthakāmamokṣāṇāṃ nimittāny avirodhataḥ vārtāyā daṇḍanīteś ca śrutasya ca vidhiṃ pṛthak śrāddhasya ca vidhiṃ brahman pitṇāṃ sargam eva ca grahanakṣatratārāṇāṃ kālāvayavasaṃsthitim
|
GP10
|
vaiśyaḥ svargatim āpnoti pūjyamāno psarogaṇaiḥ
|
GE07
|
suśodhyas trividho mārgaḥ ṣaḍvidhaṃ ca svakaṃ balam
|
GK22
|
nānayoś ca viśeṣo sti tato jyaiṣṭhyaṃ samaṃ matam
|
GP11
|
ārya prasīda na yuktaṃ putraśokapīḍitau pitarau punarasmaddarśanenodvejayitum tadgacchāvaḥ bhīmaḥ mūḍha anullaṅghanīyaḥ sadācāraḥ na yuktamanabhivādya gurūngantum upasṛtya saṃjaya pitrornamaskṛtiṃ śrāvaya atha vā tiṣṭha svayaṃ viśrāvya nāmakarmaṇī vandanīyā guravaḥ
|
GK20
|
xiii nanu sandehe kathamprāptiḥ prāptirapi sandehānurūpaiva kadācitkasyacidagne prāpteḥ tena kāryahetāvapi vyavahāra eva kevalanna vastusādhanaṃ xiv nanu svabhāvahetau vastu dṛṣṭamiti prāpyate kāryahetau tu kathamadṛṣṭasya prāptiḥ
|
T11
|
inake saṃpā danasparśa ke bāda to yaha patra tatkālīna samāja kā eka aisā prakharapatra bana gayā jo dūṣita paramparāoṃ rūrhiyoṃ aura andhaviśvāsoṃ para kareprahāra karatā thā
|
H
|
On one occasion the Blessed One was living at Benares in the Deer Park at Isipatana
|
E
|
yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi
|
GV01
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.