sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
ātyantavinītān sarvvadharmān jānīyustadapi na bhūyastathāgato vinayaḥ prajñāpyeta
|
K08
|
pādau śirasābhivandya mañjuśriyaṃ kumārabhūtaṃ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā sārdhamabhirāmavartayā ca dṛḍhamatyā ca śrībhadrayā ca brahmadattayā ca śrīprabhayā ca suprabhayā dārikayā
|
K09
|
yadi kendrīya sarakāra kī madada tathā karja banda ho jāyeṃ to pradeśa kī pūrī āyarājya karmacāriyoṃ ke vetana bhatte tathā netāoṃ ke ṭhāṭhabāṭa para hī vyaya hojāye
|
H
|
vakāro dantyoṣṭhyaḥ
|
GK18
|
So fare along controlling it guard the organ of sight achieve control over the organ of sight Having heard a sound with the ear Having smelt a smell with the nose Having savored a taste with the tongue Having felt a touch with the body Having cognized a mental state with the mind do not be entranced with the detail
|
E
|
krameṇa yathā
|
GK16
|
drang srong dei slob ma gang yin pa de ni
|
T
|
ātmannātmannityāmantrayata
|
GSP28
|
tshe dang ldan pa dag
|
T
|
narakālī ca mañjīramālā kalakalākulā
|
GSP35
|
kṛṣṇas tu kubjāṃ kāmārtāṃ sasmitaṃ visasarja ha
|
GE07
|
triprakāraṃ mayā proktaṃ yathāyogaṃ samācaret praṇavādisvanāmnā ca pūjayediha nārada evaṃ saṃkṣepataḥ proktaḥ dvārapūjāvidhikramaḥ kāṃsyaghaṇṭādhvaniṃ kṛtvā dvāramācchādya vāsasā praviśeddevapārśve tu sādhakaḥ saṃyatendriyaḥ
|
GR14
|
When I stayed in place I sank
|
E
|
tshogs tsam yin no
|
T
|
kathaṃ yateta manujau bhinnaiva prakṛtiryataḥ
|
GK22
|
ityarthasūktam
|
GV06
|
brahma vai mṛtyave prajāḥ prāyacchat
|
GSD37
|
tasmāt yeyaṃ prete ityasyaiva praśnasyaitadanukarṣaṇam anyatra dharmāt iti
|
GSP33
|
sphoṭanaṃ punarāvṛttau baddhasūtasya lakṣaṇamaiti nanu haragaurīsṛṣṭisiddhau piṇḍasthairyamāsthātuṃ pāryate tatsiddhireva kathamiti cet na aṣṭādaśasaṃskāravaśāttadupapatteḥ taduktamācāryaiḥ tasya prasādhanavidhau sudhiyā pratikarmanirmalā prathamam
|
GSP36
|
bhagavān yajñapuruṣo jagarjāgendrasannibhaḥ
|
GP10
|
tasyādhastācca śuśrāva vīṇāveṇuravānvitam ullasadgītamadhuraṃ divyaṃ saṃgītakadhvanim skandhadeśe ca tasyaikāṃ svabhāryāsadṛśākṛtim apaśyatkanyakāṃ divyāmupaviṣṭāṃ mahāsane nijakāntijitajyotsnāṃ śuklacāmaravījitām indorlāvaṇyasarvasvakoṣasyevādhidevatām
|
GK21
|
nāradādīn pūrvasiddhān yajed anyāṃś ca vaiṣṇavān
|
GR14
|
na hi bādhārahitaṃ nīlaṃ nīlam iti bruvann apareṇa pratiṣidhyate naitan nīlaṃ pītam etad iti tathaiva vyañjakatvaṃ vācakānāṃ śabdānām avācakānāṃ ca gītadhvanīnām aśabdarūpāṇāṃ ca ceṣṭādīnāṃ yat sarveṣām anubhavasiddham eva tat kenāpahnūyate aśabdam arthaṃ ramaṇīyaṃ hi sūcayanto vyāhārās tathā vyāpārā nibaddhāś cānibaddhāś ca vidagdhapariṣatsu vividhā vibhāvyante
|
GK16
|
āveṇikabuddhadharmāḥ parigṛhītā bhavanti
|
K02
|
vāyuḥ
|
GV01
|
bhaktikṣīvo pi kupyeyaṃ bhavāyānuśayīya ca
|
GR13
|
muditair hasitaṃ ca
|
GR14
|
i rijarva baiṃka udyogoṃ ke ḍhaṃga ko barhātā hai
|
H
|
yogarūḍhibhyāṃ
|
GSP29
|
ato yatare devā vāsurā vā kiṃ viśeṣitenaitadupaniṣada ābhyāṃ yā gṛhītātmavidyā seyamupaniṣadyeṣāṃ devānāmasurāṇāṃ vā ta etadupaniṣada evaṃvijñānā
|
GV05
|
vāsavadattā haḷā adiciraṃ kandueṇa kīḷia ahiasañjādarāā parakeraā via de hatthā saṃvuttā
|
GK20
|
ṣāṭ śayanāsanagrāhakāḥ Śayv
|
K01
|
He tears down feeling perception fabrications consciousness and does not build it up
|
E
|
prameyābhāvo bhāvāt pṛthageva sti pratyakṣasādhya iti nyāyamatam
|
T16
|
This is the third future danger that is just enough when considered for a monk heedful ardent and resolute to live for the attaining of the asyetunattained the reaching of the asyetunreached the realization of the asyetunrealized
|
E
|
nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaśca bhavati
|
GK19
|
mukti nāma vṛttiśūnyam tatra pramāṇam sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ bhūtāni ca bhavatyātmaleṣabhāgavatottamaḥ yadā bhūtapṛthakbhāvamekasthamanupaśyati tata eva ca vistāraṃ brahma sampadyate tadā prajahāti yadā kāmān sarvānpārtha manogatān
|
GSP31
|
Through captivation they are defiled
|
E
|
ukke nukke varṣaṇī niṣpādani
|
T02
|
bhattādidarśane
|
T16
|
Estas
|
T11
|
agale mahīne vinṭarabreka śurū hone ko hai malayaja ne kahanācāhatā thā taba citrā āegī kintu kahā nahīṃ
|
H
|
samvatsare punaḥ
|
GSD37
|
hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ
|
GS40
|
tadapi janamanovinodahetur vilasati keṣvapi kopi nābhigandhaḥ kati kati na madoddhatāścaranti pratiśikhari pratikānanaṃ kuraṅgāḥ kvacidapi punaruttamā mṛgās te madayati yan mada eva medinīśān kati kati na latāḥ kalitāḥ saṃcaratā cañcarīkarasikena
|
GK22
|
agnimhotrāyaāvaha
|
GV06
|
gajāśvarathadānena yat phalaṃ samudāhṛtam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ suvarṇaśṛṅgīdānena yat phalaṃ samudāhṛtam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ jaladhenupradānena yat phalaṃ samudāhṛtam
|
GP11
|
samāsagauṇāvayavasya samāsasthatatpadena
|
GSP31
|
tad yathā ekarasam antarikṣād jalaṃ patitam tac ca medinīṃ prāpya nānārasatāṃ yāti pṛthagbhājanaviśeṣāt evam ime trayo lokā ekasmād api pradhānād utpannā guṇavaiṣamyāt pṛthagbhāvaṃ gatāḥ yathā deveṣu sattvam utkaṭaṃ tatas te sukhinaḥ tatrāpi rajastamasī gauṇatayā staḥ
|
GSP31
|
ravirapi madalolaḥ sarvathā sopi supto
|
T01
|
vākyaleśapariśoṣitakāma sākyarājakulasāgarasoma
|
T01
|
chandobhir aviśeṣāt smṛtīnāṃ lugvṛttānurodhāc caivaṃ paṭhitam
|
GSD36
|
ajñānāt paramārthasya viparītāvabodhataḥ
|
GSP35
|
savān dattvāgnīn ādadhīta
|
GV06
|
ekaviṃśatir evaiṣāṃ saṃsthāyām aṅgiro vaha vedair abhiṣṭuto loko nānāveśāparājitaḥ sapta sutyāḥ sapta ca pākayajñāḥ haviryajñāḥ sapta tathaikaviṃśatiḥ sarve te yajñā aṅgiraso piyanti nūtanā yān ṛṣayo sṛjanti ye ca sṛṣṭāḥ purāṇaiḥ
|
GV02
|
The sense of the body can provide a larger context for all your experiences of the world
|
E
|
mānā jā rahā hai ki rāṣṭrapati jaradārī ne āṃtarikamaṃtrī rahamānamalika ko madhyastha kī bhūmikā nibhāne ke lie kahā haiṃ aura vaha emakyūema se bātacīta ke lie jalda hī karācī pahuṃca sakatehaiṃ
|
H
|
etāḥ pañca śarīrasya pariṇāmavipattayaḥ ity uktam etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre
|
GSP30
|
kiṃ vā kṛtāgheṣv agham atyamarṣī bhīmo hivad dīrghatamaṃ vyamuñcat
|
GP10
|
There is the case of a disciple of the noble ones his awareness cleansed of the stain of stinginess living at home freely generous openhanded delighting in being magnanimous responsive to requests delighting in the distribution of alms
|
E
|
sadā praruditena subhūte bodhisatvena mahāsatvena pūrve janmanīyaṃ pa kāyenānarthikena
|
XX
|
bhagavānāha paśyasi punastvamajita tatra sukhāvatyāṃ lokadhātāveteṣāṃ manuṣyāṇāmudāreṣu padmeṣu garbhāvāsam āha tadyathāpi nāma devāstrāyastriṃśā devā yāmā vā pañcāśadyojanikeṣu vā Sukhv Sukhv Vaidya yojanaśatikeṣu vā pañcayojanaśatikeṣu vā vimāneṣu praviṣṭāḥ krīḍanti ramanti paricārayanti
|
K07
|
mahādhano
|
K10
|
yathā ghṛṇau sūrye
|
GSP35
|
nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmādabhinihitameva savyasya pāṇeraṅgulyā bhavati athāṅgāramadhyūhati agne brahma gṛbhṇīṣveti nediha purā nāṣṭrā rakṣāṃsyāviśānityagnirhi rakṣasāmapahantā tasmādenamadhyūhati atha yatpaścāttadupadadhāti
|
GV03
|
ud ehi vājinīvatī
|
GV00
|
yadi punaryathā pratibhāsamapi sāmānyaṃ śabdena codyeta tadā tasya sāmānyasya
|
T11
|
Rm
|
K14
|
vardhamānapraṇayā tu nāyikā sapatnīnām agrahaṇaṃ tadāśrayam ālāpaṃ vā gotraskhalitaṃ vā na marṣayet
|
GS39
|
gūḍhavipriyakṛcchaṭhaḥ
|
GK16
|
akṣānti sanniśrayadānakarmakaḥ akṣāntir apakārāmarṣaṇaṃ pratyapakāracikīrṣety arthaḥ ayaṃ ca krodhavat pradveṣāvasthāviśeṣe prajñapyata iti prajñaptisan veditavyaḥ chandadveṣabhayādīṃs tiraskṛtya kāle taddhitaiṣiṇā codakena tvam evaṅkārīty anuyuktasya mohāṃśiky avadyapracchādanā mrakṣaḥ
|
T06
|
pracuraṃ tadabhiprāyaṃ vaktumarhasi tattvataḥ
|
T09
|
agara jagadīśamahato bhojapura ke nirmātā the to subrata datta usake siddhāṃtavettā aura usenaī maṃjila meṃ le jāne vāle the
|
H
|
na khalu kiṃcid atrāpūrvam anuṣṭheyam
|
GK20
|
ataḥ sūtram
|
T03
|
kiṁ nu adya dharaṇī saparvatā sāgarāmbaradharā vasundharā
|
XX
|
Sariputta left his seclusion went to Ven
|
E
|
sarakāra ne lagāna ābayānāva bhūmi kī kīmata ekara ke hisābase taya kī
|
H
|
bahukoṭinarādhipalabdhavaraṃ
|
XX
|
bdag gis tsandan sa mchog gi mchod sdong gi dus mchod bshams lags so
|
T
|
kopam muñca tavaiva cittaharaṇāyaitan mayā krīḍitam devi prasīda prasīda iti pādayoḥ patati Vāsavadattā hanje ṇivuttaṃ pekkhaṇaaṃ tā ehi abbhantaraṃ evva pavisamha hañje nivṛttaṃ prekṣaṇakam tad ehi abhyantaram eva praviśāvaḥ
|
GK20
|
tādṛśo pi hyatadanvayaścittaviśeṣo na samarthaḥ tāṃ smṛtiṃ bhavayituṃ tadanvayo pi cānyādṛśo na samarthastāṃ smṛtiṃ bhavayitum
|
T07
|
yaḥ punaḥ samarthaḥ kṣīṇaśaktiṃ pūrvavad ākṣipaty asau pūrvoktaśatādidaṇḍottarakālaṃ tasyāśaktasya kṣemārthaṃ pratibhuvaṃ dāpanīyaḥ tīvrākrośe daṇḍam āha patanīyakṛte kṣepe daṇḍo madhyamasāhasaḥ upapātakayukte tu dāpyaḥ prathamasāhasam
|
GSD36
|
phyogs dir khyod bzhugs nas yun ji srid cig lags lo bzhi bcu lon no khyod kyi yun de srid cig tu phyogs dir lon no ngo mtshar rmad du byung bai chos ga lta gzigs paam gsan pa lta mchis sam drang srong zhi bai bdag nyid des dal bu dal bus smras pa
|
T
|
iii
|
GSP32
|
hreṃ hrīṃ mukhe
|
T02
|
athāvidyaiva jīvātmā tasya cānāditvam asaṃkhyātatvaṃ saṃsāritvaṃ ca tannivṛttiś ca mokṣa iti sa kasyeti vācyam brāhmaṇas tāvan na sambhavatīty uktam pradīpanirvāṇavad iti cet tadarthaṃ kaḥ pravartate jīvātmaiveti cet na ātmanivṛtter apuruṣārthatvāt avidyāsvabhāvo hi jīvātmā kim artham ātmānaṃ nivartayati na ca tasyātmanivṛttāv upāyo sti vidyā hi tāvan nāvidyātmake jīve prādurbhavati virodhāt nāpi brahmaṇi tatra nityatvāt na copāyāntareṇāvidyāyā ātyantikaḥ kṣayaḥ sambhavati na ca mithyājñānād anyā kācid avidyāsti jñānasya ca sarvasyāśritatvaṃ samarthitam tenāvidyā kasyeti vācyam brahmaṇas tatpradeśasya vā na sambhavatīty uktam na hy ekāśrayatve sukhaduḥkhasmṛtyādīnāṃ vyavasthā sambhavati śarīrabhede py anusandhānadarśanāt garbhaśarīrānubhūteṣv ananusandhānavad iti cet na tatra smṛtihetoḥ saṃskārasyānutpannatvād vinaṣṭatvād vābhibhūtatvād vā śarīrāntareṣv apy evam iti cet na tatrāpy asmṛtiprasaṅgāt dṛśyate copādhyāyasya śāstrārthādyanusmṛtiḥ tatas tatsaṃskāro nabhibhūta evāstīti gamyate tataḥ śiṣyāder api smṛtiprasaṅgas tadātmaikatvāt kaumārādiśarīreṣv iva tasmāt pratiśarīraṃ sukhaduḥkhasmṛtyādivyavasthopalambhān nānātmeti nanu bhavatpakṣe pi sarve py ātmāno vyāpakatvāt sarvasminn api śarīre santīti vyavasthānupapattiḥ ekasmiṃś ca śarīre sarvapuruṣāṇāṃ liṅgaṃ gṛhyeta na adṛṣṭaniyamād vyavasthopapatteḥ yatkṛtenādṛṣṭaviśeṣeṇa yaccharīram utpāditam tat tasyaiva bhogāyatanaṃ bhavaty ātmāntarāṇāṃ tu tatra sannidhimātreṇa sattvaṃ na tv adhiṣṭhātṛtvenety ato naikasminn api śarīre sarveṣāṃ liṅgopalabdhiprasaṅga iti tad evaṃ sthitam etat saṃsāryātmāno saṃkhyātāḥ paramātmā tv eka evety ataḥ paramopāsanadvāreṇa keṣāṃcin mokṣagamane py avirodhaḥ tasmāt paramātmanopāsanāṅgatvenāpavargasādhanatvād uktaṃ paramātmano paramātmabhyo rthāntaratvena parijñānam iti
|
GSP29
|
anvayo vyatirekaś ca dravyaparyāyasaṃjñitau
|
GR12
|
brahmaṇa grantho meṃ kurū rājāo ko to rājā likhā gayā hai parantu upaniṣado meṃ janaka ko samrāṭa kahā gayā hai
|
H
|
But to develop discernment he says you take that desire for happiness and adjust it a bit What could we do to give rise to true happiness longlasting happiness a happiness that wouldnt change In this way you take your desire you take the possibility of change and you turn it into a path that leads beyond that finally does lead to a point of completion a point of total satisfaction what many of the Thai ajaans call The Land of Enough
|
E
|
dge bsnyen du byas
|
T
|
He who has profound knowledge who is wise skilled in discerning the right or wrong path and has reached the highest goal him do I call a holy man He who holds aloof from householders and ascetics alike and wanders about with no fixed abode and but few wants him do I call a holy man
|
E
|
tāmarhantīṃ dhanavatīṃ prerya vidyādharārcitām
|
GK21
|
यदधयमनधरमकञचनकगचर
|
GK16
|
uttarottaravyākhyānato vā
|
T06
|
sūtraādibhyo bhavato ghaṭasya mṛtpiṇḍād amṛtsvabhāvebhyo
|
T11
|
sarvaṃ saṃsāraṃ yathābhūtaṃ parijñāya bodhisatvo nodvegam āyāti kāruṇikatvāt
|
T06
|
nas de jigs sdangs nas phru gu bor te gcin
|
T
|
krodha lobha tathālasya hanyādetāni sarvadā
|
GSP30
|
chos kyi gting slebs pa dang
|
T
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.