sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
rociṣṇavo nāma patatriṇonye diptāgnivarṇā jvalitairivāsyaiḥ
|
T13
|
varṇīyasuvarṇataulye udāharaṇam
|
GS41
|
catvāra ime kāśyapa dharmā bodhisatvasya prajñāpārihāṇāya
|
K08
|
tatra brāhmaṇaśuśrūṣā paramo dharmaḥ viprasevaiva śudrasya viśiṣṭaṃ karma kīrtyate
|
GSD36
|
tatsīmni kāpyakṛta maṅgalapaṭṭasūtraṃ
|
GR14
|
śamaṃ nayatv astu mameha
|
GR14
|
tejo dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavatsmṛtam
|
GP12
|
tāvat dūrāpasāreṇa svāminaṃ trātum arhatha narendraṃ durjigīṣātas tad gaccha vinivāraya tvādṛśāḥ kim upekṣante patim utpathagāminam athavāsyāsti śaktiś cet kim adyāpi vilambate āyātu svayam ādātum itaḥ kāñcanapaṅkajam
|
GK19
|
asti samantāvabhāso nāma samādhiḥ
|
K03
|
tathā hy abhisaṃskartā nāsti ghrāṇasaṃsparśo nabhisaṃskṛtaḥ
|
K02
|
bhavati vai kaḥ cit dikśabdaḥ astrīviṣayaḥ api tat yathā prāk prācīnam pratyak pratīcīnam ucak udīcīnam strīgrahaṇam kimartham na svārthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante evam tarhi siddhe sati yat strīgrahaṇam
|
GS24
|
Its a quality the Buddha called by different names ardency alertness intentness But it all comes down to being heedful This is what sees us through This is why the Buddha made heedfulness his last message because this quality will get all the good results we want
|
E
|
MM
|
K06
|
kucha gharelū ṭoṭake jo amūmanaistemāla kiye jāte haiṃ jaiseḥ bacce kā ronā banda karanā sarasoṃ mirca lāla lohabāna tathā namaka lekara bacceko oichanā tathā una vastuoṃ ko āga meṃ jalānā
|
H
|
nyebhyaḥ prakāśanātpravartayitavyā
|
T03
|
rudro viprastathā dānaścaṃdro manthovalokakaḥ sūryāvalokaśceti gārgeyāḥ sapta kīrttitāḥ someśvare ca te siddhāḥ prabhāse varavarṇini mūkamanyaḥ śivaścaiva prakāśaḥ kapilastathā satkulaḥ karṇikāraśca pauruṣeyāḥ prakīrttitāḥ someśvare purā siddhāḥ prabhāse pāpanāśane
|
GP12
|
vijñānaṃ hi ṣaḍvidhaṃ cakṣurvijñānaṃ śrotra ghrāṇa jihvā kāya manovijñānaṃ ca katamaccakṣurvijñānaṃ cakṣurindriyāśrayā rūpaprajñaptirucyate cakṣurvijñānaṃ evaṃ śrotraghrāṇajihvākāyendriyāśrayāḥ śabdagandharasaspraṣṭavyaprajñaptayaḥ śrotraghrāṇajihvākāyavijñānāni
|
T07
|
phral nas rang nyid cod pan bcings te rgyal srid
|
T
|
usane śahara bhara ke baccoṃ ko ikaṭṭhā karake eka saṃgaṭhana banāyā aura usakā nāma rakhā bānara senā
|
H
|
na gaṇanā ayogena gaṇanābahutvena veti
|
T03
|
āja aparādha hiṃsā yaunācāra bhraṣṭācārakī khabareṃ chapatī haiṃ to samājapara unakākaisā prabhāva hogā śāyada yaha socanekī viśeṣa āvaśyakatā nahīṃ samajhī jātī
|
H
|
phyed bcabs pa la zla ba phyed kyi spo ba
|
T
|
rin po chei ri bo gro ba ltar kun nas mdzes pa
|
T
|
satyanityāya svāhā
|
GR14
|
yāmevāmūm prajāpatirajuhodatha yadeta etatpaścevādhriyantāgniryo yam pavate sūryastasmādeṣā dvitīyāhutirhūyate sā yā pūrvāhutiḥ sāgnihotrasya devatā tasmāttasyai juhotyatha yottarā sviṣṭakṛdbhājanameva sā tasmāttāmuttarārdhe juhotyeṣā hi dik sviṣṭakṛtastanmithunāyaivaiṣā dvitīyāhutirhūyate dvandvaṃ hi mithunam prajananam
|
GV03
|
hama dekhege ki premacaṃda vyaktirupa meṃ apane hī varga ke prabudva samājase bhī lare haiṃ tathā qatiyoṃmeṃ unake vyaktitva kī yaha vivekaśīla larāīalaga rhaga se premacaṃdakī tasvīra ko sāmane rakhatī hai apane samaya ke janasamāja ko pratyeka lekhaka tarahataraha se racanāoṃ kā ādhārabanātā hai
|
H
|
asyātideśatvānna pṛthak saṃgatyādyapekṣā
|
GSP33
|
na caivamitaretarāśrayatā
|
GSP28
|
koṭyagraśaśca sattvāntastebhyastraikālyajo mataḥ vṛddhiheturna lokasya kṣayastrikālyasaṃbhavaḥ sarvajñena kathaṃ tasya pūrvānto vyākṛtaḥ kṛtaḥ Vaidya etattu dharmagāmbhīya yattadguhyaṃ pṛthagjane māyopamatvaṃ lokasya buddhānāṃ śāsanāmṛtam
|
T10
|
kliṣṭāśayāṃ viparītadṛṣṭikāṃ sattvānvaineyān pratigṛhṇanti
|
K10
|
tāvat tatkṣaṇam evautsukyavyāptamanasāṃ sastrīkāṇāṃ devānāṃ vimānaśataiḥ saṅkulaṃ saṅkīrṇaṃ nabho babhūva
|
GP10
|
yaḥ samartho visaṃvadet
|
GSD36
|
tena karmavipākena viṣasphoṭaiḥ sa mūrchitaḥ
|
K12
|
āpako yāda hogā hajāroṃkarora ke ūparanīce hone ke āropa the kyā havā banāne se saba havā ho jāegā
|
H
|
Whosoever not being an arahant a Consummate One pretends to be so is a thief in the whole universe he is the lowest of outcasts Not by birth is one an outcast not by birth is one a brahman By deed one becomes an outcast by deed one becomes a brahman
|
E
|
prakaraṇakalpitavākyenetyasyāyamarthaḥ kṣaraṇasya prakaraṇapāṭhakalpitaviniyogavākyeneti prākaraṇikaviniyoge śāstradīpikāsūcitamattvarthalakṣaṇāprasaṅgatannirāsan irūpaṇam tena dravyasyetikartavyatātvābhāvāditikartavyatākāṅkṣālakṣaṇaprakaraṇāgrāhyatve pi na kṣatiḥ
|
GSP28
|
mahāsattvasya buddhā
|
K03
|
cyautnāni
|
GV01
|
śrībhūmyoścaiva daivatyaṃ sarvadaivatyameva ca
|
GR14
|
iti vyāsataḥ sambodhikāmanāsahagataś cittotpādaḥ punar aparaṃ śāriputra daśadikṣu pratyekaṃ gaṅgānadīvālukopameṣu loka dhātuṣu ye sattvās tān sarvān anupadhiśeṣanirvāṇadhātau parinirvāpayitu kāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam iti
|
K03
|
athavātra yoga
|
GR14
|
yasya pūrvādhepi ṣaṣṭho gaṇaḥ khaparaḥ syād khaḥ paro yasmād iti khaparaḥ tadā ṣaṣṭhaḥ tadante yatiḥ karaṇīyā ante yatiryasya tu antayatiḥ caramadale tatpaścārdhe caturthagaṇo yadi khaparaḥ syāt api śabdāt ṣaṣṭhopi syāt tadā antepi yatiḥ kāryā
|
T12
|
evaṃ śrutvā rājā cintitavānyan mayā janmāntare purīṣotsargaṃ kurvatā kadāpi cirbhaṭikā na bhakṣitā
|
GK22
|
No lord
|
E
|
That is where when ceasing it ceases
|
E
|
Q bherīkāṃsyaninādo pi vyutthānāya na kalpate ityādi
|
GSP30
|
na prajñāpāramitā prajñāpāramitā nānyatra prajñāpāramitāyāḥ prajñāpāramitā
|
K02
|
na sarvadharmaśūnyatātathatāyāṃ tathāgata upalabhyate
|
K02
|
krūrograpatitavrātya dāmbhikocchiṣṭabhojinām
|
GSD36
|
rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi
|
GE09
|
na varṇavyatiriktaṃ ca saṃsthānamupajāyate
|
XX
|
isase bhī vāṭasana kī tīvra ālocanā huīaura yaha kahā ki vāṭasana kā manovijñāna eka pūrṇa manovijñāna kā eka aṃga mātrahai
|
H
|
yaṃ dṛṣṭvā saṃdigdhā bhagavantaṃ paprachuḥ
|
K10
|
harṣakaratvādrañjanīyaḥ
|
T03
|
hāramoniyama ke rīroṃ para khelatī uṃgaliyāṃ ekabāragī thama jātī thīṃ nādabramha meṃ khoyī snigdha mukhākṛti nimiṣamātra meṃ kaṭhora ho jātī aura eka karkaśa āvāja ubharatī thī dīssdīss būrhī dīdī use apane sātha le kara calī jātī thī para jalatī icchāoṃ se uttapta eka mana thā jo tamāma niṣedhoṃ ke bāvajūda usī varjita kṣetra meṃ cakkara kāṭatā rahā thā
|
H
|
sa vai caturupahvayamānaḥ atha nānevopahvayate jāmitāyai jāmi ha kuryādyadiḍopahūteḍopahūtetyevopahvayetopahūteḍeti veḍopahūteti tadarvācīmupahvayata upahūteḍeti tatparācīmupo asmāṃ iḍā hvayatāmiti tadātmānaṃ caivaitannāntaretyanyatheva ca bhavatīḍopahūteti
|
GV03
|
prakāśatamaso rāśes tameva vyoma manyate
|
T04
|
yatra koṭīśataṃ gaṅgānadīvālikāsamā lakṣanikṣepāḥ parikṣayaṃ gaccheyuḥ ato pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvaṃdharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti
|
K10
|
lekina joriṭelara hai usakā mārjina itanā kama hai ki vaha khāda nahīṃ uṭhātā hai aura bāra isabāre meṃ ucatī hai ki samaya para khāda nahīṃ milatī hai aura logoṃ ko isakā samaya paraphāyadā nahīṃ hotā hai jisa vakta sojana khatma ho jātā hai to khāda upalabdha hotīhai
|
H
|
nirvāsitamatir muktam āse nirmandarābdhivat asadābhāsam atyaccham anantam ajam acyutam ātmākāśam anāyāsam avalambya rame ciram anantam idam ākāśaṃ bhūtaughaś cācalādikaḥ surāsurayutaṃ viśvam etanmayam akṛtrimam
|
GSP27
|
isa bamabārī meṃ śahara ke madhya ko aura tīna ābādī vāle ziloṃ ko niśānābanāyā gayā isameṃ kamasekama chaha logoṃ ke māre jāne kī khabareṃ haiṃ gaddāfī samarthaka senā ke giraftāra kie gae eka sainika ne samācāraejeṃsī eefapī ko batāyā hai ki ve misarātā meṃ hāra kī ora barha rahe haiṃ
|
H
|
ataeva kṣaṇikatvamiti cet
|
GSP31
|
atha kṣetraṃ kathaṃ viśipyate
|
T07
|
tasya vakṣyāmi suśroṇi guṇān nānāvidhān śṛṇu
|
GR13
|
prasaktaṃ vyāmathnan jvalanamaraṇibhyāṃ janayati
|
GK19
|
Still listen well to how your living alone is perfected in its details and pay close attention
|
E
|
If it doesnt drop it
|
E
|
atītānāgatapratyutpanneṣvasaṅgāpratihatajñānākārāstraya iti śrāvakādyasādhāraṇatvena gaṇanāsamatikramaṇatāmupādāyāṣṭādaśāveṇikabuddhadharmākārāḥ
|
T03
|
so sor god par byed pa dang
|
T
|
nātinīce na cocchrite niḥspṛhaḥ satyavāk śuciḥ
|
GP11
|
prānte purastādadhike pradhāne prathamordrdhvayoḥ
|
T17
|
And rising out of the attainment of the sphere of neitherperceptionnornonperception he attained to the cessation of perception and feeling
|
E
|
sthālīṃ nidadhyādya eva prāyaṇīyasyartvijo bhavanti ta udayanīyasyartvijo bhavanti
|
GV03
|
ubhāveva calau yatra lakṣyaṃ cāpi dhanurdharaḥ
|
GK22
|
kahaṃ samaragoaro vaṭṭai me ṇāho
|
GK20
|
Still because he could not trust even his arahant disciples to possess his same sense of when such powers would work and when they would backfire he forbade his disciples from displaying psychic powers to lay people
|
E
|
yena te sṛjanti
|
T02
|
manasaivendrajālaśrīr jāgatī pravitanyate avidyā saṃsṛtir bandho māyā moho mahat tamaḥ kalpitānīti nāmāni yasyās sakalavedibhiḥ bandhasya tāvad rūpaṃ tvaṃ kathyamānam idaṃ śṛṇu tatas svarūpaṃ mokṣasya jñāsyasīndusamānana
|
GSP35
|
idam api na vidyate nopalabhyate
|
K05
|
mūghniṃ trīṇi mukhe trayaṃ ca karayoḥ ṣaṭ pañca kukṣau tathā liṅge dve dvicatuṣṭayaṃ caraṇayoḥ prāptemarendrāciṃtaḥ śokaṃ lābhamanarthamarthanicayaṃ nāśaṃ pratiṣṭhāṃ tathā dadyādātmadināttathaiva bhṛgujastadvadbudhopi kramāt bhūvedavahniguṇavedaśarāgnetra
|
GS41
|
rājā kiṃ ca
|
GK20
|
rasātalarasāyogāttṛṇagulmalatādayaḥ janayanti yadākāraṃ tatsaṃsaktivijṛmbhitam
|
GSP27
|
yogino yogadehāś ca yogadhārāś ca suvratāḥ
|
GP11
|
asarveṇahavaiyajñenayajāmahainavaisarvānkāmānāpnumaiti
|
GV02
|
sarvaśabdāgrahaṇāt saṃprajñāto pi yoga ity ākhyāyate cittaṃ hi prakhyāpravṛttisthitiśīlatvāt triguṇam
|
GSP34
|
evaṃ dviṣaṣṭibhedamajñānamuktam
|
GSP31
|
tadāhuḥ yatsarvaiścandobhiḥ sarvābhirdevatābhiriṣṭakā
|
GV03
|
stambhā vā
|
K07
|
tebhyo pi saṃhṛtya śoṣayitvā vicūrṇya ca tilavat pīḍayeddroṇyāṃ srāvayedvā kusumbhavat tattailaṃ saṃhṛtaṃ bhūyaḥ pacedātoyasaṃkṣayāt avatārya karīṣe ca pakṣamātraṃ nidhāpayet snigdhaḥ svinno hṛtamalaḥ pakṣādūrdhvaṃ prayatnavān caturthabhaktāntaritaḥ śuklādau divase śubhe
|
GS40
|
sarvatraaṣṭaguṇaḥ iti pārāśarāḥ
|
GS38
|
pūrvaṃ saptabhirdharmādibhirupāyaistriṣu viṣayeṣvātmanaṃ prakāśayatyupakāriṇī tadanantaramekena jñānākhyena kaivalyaṃ kurvāṇopakāriṇī bhavati anapakāriṇaḥ puṃsaḥ iti na pumāṃstāṃ pratyupakaroti ahamanayopakṛta iti punassā tamupakaroti nāsau tāmityāha
|
GSP31
|
kim
|
T12
|
niśāvasānamuditāv arkapadmākarāv iva cirasaṅgamasambaddhāv iva cakrāhvadampatī ghanāgamaghanasnehau mayūrajaladāv iva cirakāladṛḍhotkaṇṭhayogyayā kathayā tayā sthitvā tatra muhūrtaṃ tāv athotthāya mahāmatī samaṅgādvijadehaṃ taṃ bhasmasāt tatra cakratuḥ
|
GSP35
|
anyathāpārthakatvam prayuktapadārthānāṃ sambhūyakāritvaniyamāt dvitīye sata iti ko rthaḥ kiṃ sattāyuktasya āhosvidabādhitasya brahmāsvarūpasya vā prathame sattāyuktasyābādhitatvena vyāptiḥ kutraḥ dṛṣṭā prapañcasya bādhyatvād brahmaṇo nirdhamakatvena sattābhāvāt
|
GSP32
|
To foster appropriate attention to them This is the food for the arising of unarisen rapture as a factor for Awakening or for the growth increase of rapture once it has arisen And what is the food for the arising of unarisen serenity as a factor for Awakening or for the growth increase of serenity once it has arisen
|
E
|
tvāmāsādya jināḥ sarve bodhisattvāśca śauriṇaḥ saṃbhūtāḥ saṃbhaviṣyanti buddhabodhyagrahetavaḥ namaste vajrasattvāya vajraratnāya te namaḥ namaste vajradharmāya namaste vajrakarmaṇe tvāmabhiṣṭutya nāmāgraiḥ praṇamya ca subhāvataḥ yatpuṇyaṃ tena sarvo hi buddhabodhimavāpnuyāt
|
T01
|
na samatittikaṃ
|
T17
|
bicharatu prītama hota ju rasa tihi ṭhaura
|
H
|
na kṣāntivyāpādau kalpayati na vikalpayati
|
XX
|
mūlaberasya bāhvanta utsedho lakṣmaṇasya tu
|
GR14
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.