sentences
stringlengths
1
18.1k
label
stringclasses
76 values
rociṣṇavo nāma patatriṇonye diptāgnivarṇā jvalitairivāsyaiḥ
T13
varṇīyasuvarṇataulye udāharaṇam
GS41
catvāra ime kāśyapa dharmā bodhisatvasya prajñāpārihāṇāya
K08
tatra brāhmaṇaśuśrūṣā paramo dharmaḥ viprasevaiva śudrasya viśiṣṭaṃ karma kīrtyate
GSD36
tatsīmni kāpyakṛta maṅgalapaṭṭasūtraṃ
GR14
śamaṃ nayatv astu mameha
GR14
tejo dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavatsmṛtam
GP12
tāvat dūrāpasāreṇa svāminaṃ trātum arhatha narendraṃ durjigīṣātas tad gaccha vinivāraya tvādṛśāḥ kim upekṣante patim utpathagāminam athavāsyāsti śaktiś cet kim adyāpi vilambate āyātu svayam ādātum itaḥ kāñcanapaṅkajam
GK19
asti samantāvabhāso nāma samādhiḥ
K03
tathā hy abhisaṃskartā nāsti ghrāṇasaṃsparśo nabhisaṃskṛtaḥ
K02
bhavati vai kaḥ cit dikśabdaḥ astrīviṣayaḥ api tat yathā prāk prācīnam pratyak pratīcīnam ucak udīcīnam strīgrahaṇam kimartham na svārthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante evam tarhi siddhe sati yat strīgrahaṇam
GS24
Its a quality the Buddha called by different names ardency alertness intentness But it all comes down to being heedful This is what sees us through This is why the Buddha made heedfulness his last message because this quality will get all the good results we want
E
MM
K06
kucha gharelū ṭoṭake jo amūmanaistemāla kiye jāte haiṃ jaiseḥ bacce kā ronā banda karanā sarasoṃ mirca lāla lohabāna tathā namaka lekara bacceko oichanā tathā una vastuoṃ ko āga meṃ jalānā
H
nyebhyaḥ prakāśanātpravartayitavyā
T03
rudro viprastathā dānaścaṃdro manthovalokakaḥ sūryāvalokaśceti gārgeyāḥ sapta kīrttitāḥ someśvare ca te siddhāḥ prabhāse varavarṇini mūkamanyaḥ śivaścaiva prakāśaḥ kapilastathā satkulaḥ karṇikāraśca pauruṣeyāḥ prakīrttitāḥ someśvare purā siddhāḥ prabhāse pāpanāśane
GP12
vijñānaṃ hi ṣaḍvidhaṃ cakṣurvijñānaṃ śrotra ghrāṇa jihvā kāya manovijñānaṃ ca katamaccakṣurvijñānaṃ cakṣurindriyāśrayā rūpaprajñaptirucyate cakṣurvijñānaṃ evaṃ śrotraghrāṇajihvākāyendriyāśrayāḥ śabdagandharasaspraṣṭavyaprajñaptayaḥ śrotraghrāṇajihvākāyavijñānāni
T07
phral nas rang nyid cod pan bcings te rgyal srid
T
usane śahara bhara ke baccoṃ ko ikaṭṭhā karake eka saṃgaṭhana banāyā aura usakā nāma rakhā bānara senā
H
na gaṇanā ayogena gaṇanābahutvena veti
T03
āja aparādha hiṃsā yaunācāra bhraṣṭācārakī khabareṃ chapatī haiṃ to samājapara unakākaisā prabhāva hogā śāyada yaha socanekī viśeṣa āvaśyakatā nahīṃ samajhī jātī
H
phyed bcabs pa la zla ba phyed kyi spo ba
T
rin po chei ri bo gro ba ltar kun nas mdzes pa
T
satyanityāya svāhā
GR14
yāmevāmūm prajāpatirajuhodatha yadeta etatpaścevādhriyantāgniryo yam pavate sūryastasmādeṣā dvitīyāhutirhūyate sā yā pūrvāhutiḥ sāgnihotrasya devatā tasmāttasyai juhotyatha yottarā sviṣṭakṛdbhājanameva sā tasmāttāmuttarārdhe juhotyeṣā hi dik sviṣṭakṛtastanmithunāyaivaiṣā dvitīyāhutirhūyate dvandvaṃ hi mithunam prajananam
GV03
hama dekhege ki premacaṃda vyaktirupa meṃ apane hī varga ke prabudva samājase bhī lare haiṃ tathā qatiyoṃmeṃ unake vyaktitva kī yaha vivekaśīla larāīalaga rhaga se premacaṃdakī tasvīra ko sāmane rakhatī hai apane samaya ke janasamāja ko pratyeka lekhaka tarahataraha se racanāoṃ kā ādhārabanātā hai
H
asyātideśatvānna pṛthak saṃgatyādyapekṣā
GSP33
na caivamitaretarāśrayatā
GSP28
koṭyagraśaśca sattvāntastebhyastraikālyajo mataḥ vṛddhiheturna lokasya kṣayastrikālyasaṃbhavaḥ sarvajñena kathaṃ tasya pūrvānto vyākṛtaḥ kṛtaḥ Vaidya etattu dharmagāmbhīya yattadguhyaṃ pṛthagjane māyopamatvaṃ lokasya buddhānāṃ śāsanāmṛtam
T10
kliṣṭāśayāṃ viparītadṛṣṭikāṃ sattvānvaineyān pratigṛhṇanti
K10
tāvat tatkṣaṇam evautsukyavyāptamanasāṃ sastrīkāṇāṃ devānāṃ vimānaśataiḥ saṅkulaṃ saṅkīrṇaṃ nabho babhūva
GP10
yaḥ samartho visaṃvadet
GSD36
tena karmavipākena viṣasphoṭaiḥ sa mūrchitaḥ
K12
āpako yāda hogā hajāroṃkarora ke ūparanīce hone ke āropa the kyā havā banāne se saba havā ho jāegā
H
Whosoever not being an arahant a Consummate One pretends to be so is a thief in the whole universe he is the lowest of outcasts Not by birth is one an outcast not by birth is one a brahman By deed one becomes an outcast by deed one becomes a brahman
E
prakaraṇakalpitavākyenetyasyāyamarthaḥ kṣaraṇasya prakaraṇapāṭhakalpitaviniyogavākyeneti prākaraṇikaviniyoge śāstradīpikāsūcitamattvarthalakṣaṇāprasaṅgatannirāsan irūpaṇam tena dravyasyetikartavyatātvābhāvāditikartavyatākāṅkṣālakṣaṇaprakaraṇāgrāhyatve pi na kṣatiḥ
GSP28
mahāsattvasya buddhā
K03
cyautnāni
GV01
śrībhūmyoścaiva daivatyaṃ sarvadaivatyameva ca
GR14
iti vyāsataḥ sambodhikāmanāsahagataś cittotpādaḥ punar aparaṃ śāriputra daśadikṣu pratyekaṃ gaṅgānadīvālukopameṣu loka dhātuṣu ye sattvās tān sarvān anupadhiśeṣanirvāṇadhātau parinirvāpayitu kāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam iti
K03
athavātra yoga
GR14
yasya pūrvādhepi ṣaṣṭho gaṇaḥ khaparaḥ syād khaḥ paro yasmād iti khaparaḥ tadā ṣaṣṭhaḥ tadante yatiḥ karaṇīyā ante yatiryasya tu antayatiḥ caramadale tatpaścārdhe caturthagaṇo yadi khaparaḥ syāt api śabdāt ṣaṣṭhopi syāt tadā antepi yatiḥ kāryā
T12
evaṃ śrutvā rājā cintitavānyan mayā janmāntare purīṣotsargaṃ kurvatā kadāpi cirbhaṭikā na bhakṣitā
GK22
No lord
E
That is where when ceasing it ceases
E
Q bherīkāṃsyaninādo pi vyutthānāya na kalpate ityādi
GSP30
na prajñāpāramitā prajñāpāramitā nānyatra prajñāpāramitāyāḥ prajñāpāramitā
K02
na sarvadharmaśūnyatātathatāyāṃ tathāgata upalabhyate
K02
krūrograpatitavrātya dāmbhikocchiṣṭabhojinām
GSD36
rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi
GE09
na varṇavyatiriktaṃ ca saṃsthānamupajāyate
XX
isase bhī vāṭasana kī tīvra ālocanā huīaura yaha kahā ki vāṭasana kā manovijñāna eka pūrṇa manovijñāna kā eka aṃga mātrahai
H
yaṃ dṛṣṭvā saṃdigdhā bhagavantaṃ paprachuḥ
K10
harṣakaratvādrañjanīyaḥ
T03
hāramoniyama ke rīroṃ para khelatī uṃgaliyāṃ ekabāragī thama jātī thīṃ nādabramha meṃ khoyī snigdha mukhākṛti nimiṣamātra meṃ kaṭhora ho jātī aura eka karkaśa āvāja ubharatī thī dīssdīss būrhī dīdī use apane sātha le kara calī jātī thī para jalatī icchāoṃ se uttapta eka mana thā jo tamāma niṣedhoṃ ke bāvajūda usī varjita kṣetra meṃ cakkara kāṭatā rahā thā
H
sa vai caturupahvayamānaḥ atha nānevopahvayate jāmitāyai jāmi ha kuryādyadiḍopahūteḍopahūtetyevopahvayetopahūteḍeti veḍopahūteti tadarvācīmupahvayata upahūteḍeti tatparācīmupo asmāṃ iḍā hvayatāmiti tadātmānaṃ caivaitannāntaretyanyatheva ca bhavatīḍopahūteti
GV03
prakāśatamaso rāśes tameva vyoma manyate
T04
yatra koṭīśataṃ gaṅgānadīvālikāsamā lakṣanikṣepāḥ parikṣayaṃ gaccheyuḥ ato pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvaṃdharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti
K10
lekina joriṭelara hai usakā mārjina itanā kama hai ki vaha khāda nahīṃ uṭhātā hai aura bāra isabāre meṃ ucatī hai ki samaya para khāda nahīṃ milatī hai aura logoṃ ko isakā samaya paraphāyadā nahīṃ hotā hai jisa vakta sojana khatma ho jātā hai to khāda upalabdha hotīhai
H
nirvāsitamatir muktam āse nirmandarābdhivat asadābhāsam atyaccham anantam ajam acyutam ātmākāśam anāyāsam avalambya rame ciram anantam idam ākāśaṃ bhūtaughaś cācalādikaḥ surāsurayutaṃ viśvam etanmayam akṛtrimam
GSP27
isa bamabārī meṃ śahara ke madhya ko aura tīna ābādī vāle ziloṃ ko niśānābanāyā gayā isameṃ kamasekama chaha logoṃ ke māre jāne kī khabareṃ haiṃ gaddāfī samarthaka senā ke giraftāra kie gae eka sainika ne samācāraejeṃsī eefapī ko batāyā hai ki ve misarātā meṃ hāra kī ora barha rahe haiṃ
H
ataeva kṣaṇikatvamiti cet
GSP31
atha kṣetraṃ kathaṃ viśipyate
T07
tasya vakṣyāmi suśroṇi guṇān nānāvidhān śṛṇu
GR13
prasaktaṃ vyāmathnan jvalanamaraṇibhyāṃ janayati
GK19
Still listen well to how your living alone is perfected in its details and pay close attention
E
If it doesnt drop it
E
atītānāgatapratyutpanneṣvasaṅgāpratihatajñānākārāstraya iti śrāvakādyasādhāraṇatvena gaṇanāsamatikramaṇatāmupādāyāṣṭādaśāveṇikabuddhadharmākārāḥ
T03
so sor god par byed pa dang
T
nātinīce na cocchrite niḥspṛhaḥ satyavāk śuciḥ
GP11
prānte purastādadhike pradhāne prathamordrdhvayoḥ
T17
And rising out of the attainment of the sphere of neitherperceptionnornonperception he attained to the cessation of perception and feeling
E
sthālīṃ nidadhyādya eva prāyaṇīyasyartvijo bhavanti ta udayanīyasyartvijo bhavanti
GV03
ubhāveva calau yatra lakṣyaṃ cāpi dhanurdharaḥ
GK22
kahaṃ samaragoaro vaṭṭai me ṇāho
GK20
Still because he could not trust even his arahant disciples to possess his same sense of when such powers would work and when they would backfire he forbade his disciples from displaying psychic powers to lay people
E
yena te sṛjanti
T02
manasaivendrajālaśrīr jāgatī pravitanyate avidyā saṃsṛtir bandho māyā moho mahat tamaḥ kalpitānīti nāmāni yasyās sakalavedibhiḥ bandhasya tāvad rūpaṃ tvaṃ kathyamānam idaṃ śṛṇu tatas svarūpaṃ mokṣasya jñāsyasīndusamānana
GSP35
idam api na vidyate nopalabhyate
K05
mūghniṃ trīṇi mukhe trayaṃ ca karayoḥ ṣaṭ pañca kukṣau tathā liṅge dve dvicatuṣṭayaṃ caraṇayoḥ prāptemarendrāciṃtaḥ śokaṃ lābhamanarthamarthanicayaṃ nāśaṃ pratiṣṭhāṃ tathā dadyādātmadināttathaiva bhṛgujastadvadbudhopi kramāt bhūvedavahniguṇavedaśarāgnetra
GS41
rājā kiṃ ca
GK20
rasātalarasāyogāttṛṇagulmalatādayaḥ janayanti yadākāraṃ tatsaṃsaktivijṛmbhitam
GSP27
yogino yogadehāś ca yogadhārāś ca suvratāḥ
GP11
asarveṇahavaiyajñenayajāmahainavaisarvānkāmānāpnumaiti
GV02
sarvaśabdāgrahaṇāt saṃprajñāto pi yoga ity ākhyāyate cittaṃ hi prakhyāpravṛttisthitiśīlatvāt triguṇam
GSP34
evaṃ dviṣaṣṭibhedamajñānamuktam
GSP31
tadāhuḥ yatsarvaiścandobhiḥ sarvābhirdevatābhiriṣṭakā
GV03
stambhā vā
K07
tebhyo pi saṃhṛtya śoṣayitvā vicūrṇya ca tilavat pīḍayeddroṇyāṃ srāvayedvā kusumbhavat tattailaṃ saṃhṛtaṃ bhūyaḥ pacedātoyasaṃkṣayāt avatārya karīṣe ca pakṣamātraṃ nidhāpayet snigdhaḥ svinno hṛtamalaḥ pakṣādūrdhvaṃ prayatnavān caturthabhaktāntaritaḥ śuklādau divase śubhe
GS40
sarvatraaṣṭaguṇaḥ iti pārāśarāḥ
GS38
pūrvaṃ saptabhirdharmādibhirupāyaistriṣu viṣayeṣvātmanaṃ prakāśayatyupakāriṇī tadanantaramekena jñānākhyena kaivalyaṃ kurvāṇopakāriṇī bhavati anapakāriṇaḥ puṃsaḥ iti na pumāṃstāṃ pratyupakaroti ahamanayopakṛta iti punassā tamupakaroti nāsau tāmityāha
GSP31
kim
T12
niśāvasānamuditāv arkapadmākarāv iva cirasaṅgamasambaddhāv iva cakrāhvadampatī ghanāgamaghanasnehau mayūrajaladāv iva cirakāladṛḍhotkaṇṭhayogyayā kathayā tayā sthitvā tatra muhūrtaṃ tāv athotthāya mahāmatī samaṅgādvijadehaṃ taṃ bhasmasāt tatra cakratuḥ
GSP35
anyathāpārthakatvam prayuktapadārthānāṃ sambhūyakāritvaniyamāt dvitīye sata iti ko rthaḥ kiṃ sattāyuktasya āhosvidabādhitasya brahmāsvarūpasya vā prathame sattāyuktasyābādhitatvena vyāptiḥ kutraḥ dṛṣṭā prapañcasya bādhyatvād brahmaṇo nirdhamakatvena sattābhāvāt
GSP32
To foster appropriate attention to them This is the food for the arising of unarisen rapture as a factor for Awakening or for the growth increase of rapture once it has arisen And what is the food for the arising of unarisen serenity as a factor for Awakening or for the growth increase of serenity once it has arisen
E
tvāmāsādya jināḥ sarve bodhisattvāśca śauriṇaḥ saṃbhūtāḥ saṃbhaviṣyanti buddhabodhyagrahetavaḥ namaste vajrasattvāya vajraratnāya te namaḥ namaste vajradharmāya namaste vajrakarmaṇe tvāmabhiṣṭutya nāmāgraiḥ praṇamya ca subhāvataḥ yatpuṇyaṃ tena sarvo hi buddhabodhimavāpnuyāt
T01
na samatittikaṃ
T17
bicharatu prītama hota ju rasa tihi ṭhaura
H
na kṣāntivyāpādau kalpayati na vikalpayati
XX
mūlaberasya bāhvanta utsedho lakṣmaṇasya tu
GR14