sentences
stringlengths
1
18.1k
label
stringclasses
76 values
sa ca caitraśuklādiḥ cāndreṇa upalakṣyate saṃhitākārāṇām ca bṛhaspaticāre yaḥ saṃvatsaraḥ bṛhaspateḥ nakṣatrodayāt pravartate ã yasmin udeti nakṣatre pravāsopagataḥ aṅgirāḥ iti māsānām api na bhavati yasmin kṛttikābhiḥ yutaḥ candramāḥ asmin māse ardhamāse ca iti kārtikaḥ māsaḥ
GS41
saiva tarhy abhūtvā bhavanasvabhāvatā bhūtasya cāsthirasvabhāvatā tadviparītarūpasamāropavyavacchedaviṣayayāyāḥ kalpanābuddher nibandhanaṃ kiṃ neṣyate S tayaivaparamārthābhedavator ddharmayoḥ sādhyadharmiṇi vṛtteḥ kim antarālagaḍunā kṛtakatvādinā
T11
ḍī mīṭara mīṭara taka ḍī mīṭara mīṭara taka dareṃ jo ki vāstava meṃ vibhāgīya ādianta daroṃ se pratiśata pratiśata ūpara thī prathama avasara para prāpta vibhāgīya ādianta daroṃ
H
śakyaṃ gaṇetuṃ paramāṇusaṃcayaḥ na tveva te sūtraśatā acintiyān pramātu yaṃ bhāṣati so aviṣṭhitaḥ āśvāsa praśvāsa gaṇetu śakyaṃ sarveṣa sattvāniha buddhakṣetre paryantu sūtrāṇa na teṣa śakyaṃ yān bhāṣate sotra samādhiye sthitaḥ buddhāna kṣetrā yatha gaṅgavālikā
XX
svapnadehādidṛṣṭāntaistasmācchrutyādidarśitaiḥ
GSP31
ṛtvijāmeva dakṣiṇā anyaṃ vā eta etasyātmānaṃ saṃskurvantyetaṃ yajñamṛṅmayaṃ yajurmayaṃ sāmamayamāhutimayaṃ so syāmuṣmiṃloka ātmā bhavati tadye mājījananteti tasmādṛtvigbhya eva dakṣiṇā dadyānnānṛtvigbhyaḥ atha pratiparetya gārhapatyam dakṣiṇāni juhoti sa daśāhomīye vāsasi hiraṇyam prabadhyāvadhāya juhoti devaloke me pyasaditi vai yajate yo yajate so syaiṣa yajño devalokamevābhipraiti tadanūcī dakṣiṇā yāṃ dadāti saiti dakṣiṇāmanvārabhya yajamānaḥ
GV03
namastasmai maheśāya yasya saṃdhyāttrayacchalāt yātāyātaṃ prakurvaṃti trijagatpatayoniśam
GP12
ardhacandraśca binduśca navārṇo merurucyate
GR13
tadvonijihatāmityevaenāṃstadāha
GV02
āra pī guptā vyākhyātā hindī vibhāga garva kāleja bharatapura
H
upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yaddūrveṣṭakā tasmātprathamāyai svayamātṛṇāyā anantarhitā dūrveṣṭakopadhīyate tasmādasyā anantarhitā oṣadhayo nantarhitāḥ paśavo nantarhito gniranantarhito hyeṣa etayopait
GV03
puṇyaskandhādudbhavaḥ
T03
tathā ca smṛtyantare
GSD36
tasya sthānam ātmanaś caāpadi durgam
GS38
sattve ca tasmin bhagavān vāsudevo
GR14
machalī kī gaṇanā ucca bhojya padārtha ke rūpa meṃ hotī hai
H
iti nyāyāt bhūtalasya madhyāvasthāgrāhyākāralakṣaṇā bhūtalasya dharma eva
T16
kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya
GS40
Thats not the way he taught at all
E
yo bodhisattvo mahāsattvo dānapāramitāyām avavadyate nuśāsiṣyate
K02
ayaṃ niraparādhāyā mama bhartā bhavann api
GK21
māro nāma sattvānāṃ saṃsāracittaṃ vāsanāmalaḥ māraḥ samalaṃ cittam vi pra pṛ mārgaḥ iha khalu trividho mārgaḥjyotirmārgo dhūmamārgo vimiśramārgaḥ eṣu arciradhvā jyotiḥ sūryaḥdhūmamārgo jyotiścandraḥ vyāmiśro divārātridharmā vi pra pṛ
T17
vi atha sālambanamekacandrajñānamupalabdavato dvicandravijñānaṃ nirālambanamiti yuktaṃ ekacandravijñānanantu kathaṃ tadapi tajjātīyatvāditi pratipāditaṃ bādhitatvāditi cet tatrāpi bādhitatvamiti pratipāditam ca cāpratibhāsamānamālambanamiti pratipādayiṣyamāḥ jñānatvañca nīlādeḥ pratipādayiṣyate yathā ca keśādijñānaṃ kāśādināsālambanaṃ tathā nīlarūpaṃ jñānaṃ pītamadhurādinā sālambanamiti prāptaṃ kathaṃ rasādyanālambanatvena siddhasādhanaṃ rūpajñānasya atha raśmitaptoṣaramantareṇa na bhavati jalajñānaṃ rasādikamantareṇāpi kimbhavati rūpavijñānaṃ bhavati ca sattyajale taptoṣaramantareṇāpi jalajñānaṃ viśeṣastatreti cet parasparasya viśeṣād dvayamapyanālambanamanyathā veti prāptaṃ bhavatu dvayamapi sālambanamiti cet yadi pratibhāsamānena raśmitaptoṣaramityādi na vaktavyam apratibhāsamānamālambanaṃ kāra ṇattveneti cet vāsanā bhaviṣyatīti siddhamasmatsamīhitaṃ pratibhāsamānameva tarhi bhavatu kimanyeneti cet pratyakṣānumānayorbhedābhāvaprasaṅgāt pratibhāsamāne sakalaṃ pratyakṣameva
T11
catvāriṃśat yutis yeṣām doskoṭiśravasām vada
GS41
de la skam la gnas pa lus kyis bsdams pa ma yin zhing
T
imahim eva vayaṃ krīḍiṣyāma abhiramiṣyāmaḥ na bhūyo jaṃbudvīpaṃ gamiṣyāmaḥ dharmalabdhaṃ sārthavāhaṃ saṃdiśanti asmākaṃ vacanena jambudvīpe mitrajñātisālohitānāṃ ārogyaṃ pṛcchasi ete imahim eva vayaṃ abhiramiṣyāmaḥ sārthavāho tān āha bhavanto na etā mānuṣikā rākṣasīyo etā
K14
paruṣāḥ durvacasaḥ śaṭhāḥ kuhakā māyāvino dharmacāriṇaḥ kalahabhaṇḍanavivādavigrahabahulā
K06
śokopahatayā vācā kaikeyīm idam abravīt anuvrajiṣyāmy aham adya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca sahaiva rājñā bharatena ca tvaṃ yathā sukhaṃ bhuṅkṣva cirāya rājyam mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā anvabhāṣata vākyaṃ tu vinayajño vinītavat
GE09
But concentration is not just a question of memory
E
phalamiti
GSP28
vahīṃ para rāhula ko apane sammukha rakhakarabaiṭhī huī sira ko kiṃcita ūpara uṭhāye padamākāra netroṃ dvārā buddha koarddhapūrṇa dṛṣṭi se dekhatī huī yaśodharā kī ākṛti meṃ pativiyoga kīpīrā tathā buddha ke prati pūrṇa samarpaṇa kā bhāva dhvalita hotā hai
H
cāmadhuno śanāni teṣāmasya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu
GV03
soma somabhedavicāra
GV02
darbho vidārī vārāhī śālimūlaṃ trikaṇṭakaḥ
GS40
kyoṃki unake anusāraadhikāra kā artha hai ātmānubhava kā suavasara prāpta karanā jo dūsare ke sāthaādhyātmika ekatā sthāpita kara sevā aura karttavya karane se prāpta hotā hai
H
dhurāgrākṣāgrayorbaddhapāśāgreṇasamanvitāḥ
GR14
kiṃcinmadakalairvākyai
XX
kasmāt
T07
sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati
GV05
nye bar zhi ba ma yin pa dang
T
na hi yuyutsuriraṃsū pratipadya ciraṃ asiddhaṃ saṃbhūya samīhitaṃ sādhayataḥ
GSP29
pūrvavac cānnapānāśrayopānahobhojanachatrayānāsanādīn ramyāṇi hastyaśvadārātmajān
T08
vi
T11
gandhakaṃ dhūma Zeichenjh raṃ ca śuddhasūtaṃ samaṃ samam
GS40
darśayati ceti sūtrabhāgo vyākhyātaḥ
GSP33
Va athaapiudāharantiudāhṛ
GSD37
jarāmaraṇapaṃjaragatā amaravitarkke hi khādyanti kāryaṃ ca poṣadhena teṣāṃ ye te anavadyaśīlacāritrāḥ jarāmaraṇāntakarā māriva layamarddanādhīrāḥ PrMoSūMā kiṃ poṣadhena teṣāmalarjjināṃ bhinnavṛttaśīlānāṃ mithyājīvaratānāmamaraṇamiva vadantānāṃ
K01
videśoṃ meṃ viśeṣa rūpase eśiyāī deśoṃ meṃ bhāratīya saṃskṛti kā citra prastuta karane meṃ bhāratīyakalāparamparāoṃ kī bhūmikā para āpa kyā ṭippaṇīkaranā cāheṃgī uttara maiṃyahāṃ yaha kahanā cāhatī hūṃ ki isa kṣetra meṃ kāphī kāma nahīṃ huā hai aura maiṃjānabūjhakara āpake praśna ke dūsare hisse taka apane āpako sīmita kara rahī hūṃ arthāt bhāratīya aura hara koī aksara yaha kaha detā hai
H
This bhikkhus is the third case
E
kiṃ punaḥ saṃgame vipra gautamīsindhuphenayoḥ girīṇāṃ gahvare yad vā saritām atha saṃgame vipro dhiyaiva bhavati mukundāṅghriniviṣṭayā gaṅgāyā dakṣiṇe tīra āpastambo munīśvaraḥ āste tasyāpy ahaṃ toṣam agamaṃ balasūdana
GP11
amlānamālāvasanaśavapārśvāsanasthite
GSP27
This too great king is a fruit of the contemplative life visible here and now more excellent than the previous ones and more sublime
E
tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān
GE09
dagdhau ca hastau mama vāsudeva na pūjitaṃ tava viṣṇoḥ pratīkam
GP12
rekopi pātragajaleṣu śaśīva yasmāt
T01
anugataguṇanirāsena svāvacchinna kāryatvapratiyogikakaraṇāsambhavarūpabādhakasyaiva bhāvena bādhakaṃ vinā kāryamātravṛttidharmatvātkāryatāvacchedakamityasyāsaṃbhavāt
GSP29
mamaevaayamputrasastuas
GSD37
adveṣaḥ kuśalamūlaṃ
T17
hriyante naḥ prasūtīnāṃ gṛhiṇīnāṃgṛhe kayā
T09
I have heard that at one time the Blessed One was staying in Savatthi at Jetas Grove Anathapindikas monastery There he addressed the monks saying Monks Yes lord the monks responded to him The Blessed One said I will teach analyze for you the Noble Eightfold Path
E
tiṣṭhedānīm
GK20
māyamānauttari yāmāsa
T17
dadṛśus taṃ nṛpatayo yajñasya vidhim uttamam
GE07
lekina yūropa ke kisānoṃ ko isake lie ijāzata lenī paratī hai aura yaha eka taraha kā pratibaṃdha hai
H
na rāgadveṣamohaprahāṇamālambate na dānamātsaryaśīladauḥśīlyamālambate na kṣāntivyāpādamālambate na vīryakausīdyamālambate na dhyānavikṣepamālambate na prajñādauṣprajñyamālambate na smṛtyupasthānasamyakprahāṇarddhipādāviparyāsānālambate nendriyabalabodhyaṅgasamādhisamāpattīrālambate
K06
trīṇi vimokṣamukhāni śūnyatānimittāpraṇihitā catvāry āryasatyāni duḥkhaṃ duḥkhasamudayaṃ duḥkhanirodhā mārgaḥ ṣaḍ abhijñā aṣṭā vimokṣā navānupūrvavihārasamāpattayaḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido
K02
bcom ldan das kyis bka stsal pa
T
There is the case where an uninstructed runofthemill person doesnt discern what ideas are fit for attention or what ideas are unfit for attention This being so he doesnt attend to ideas fit for attention and attends to ideas unfit for attention
E
bodhicittaviśuddhistu maṁtrabījodayo mahān
T16
āyurbalavarṇaviryasamanvāgataḥ
K10
etaddoṣavimuktatvaṃ ityarthaḥ
K01
aśnute vaidyaśabdaṃ hi na vaidyaḥ pūrvajanmanā
GS40
sdug bsngal kun byung gang yin dang
T
pramāṇārthayorevānityatvāt
GSP29
svāhāpatiṃ yajñabhujaṃ namasye
GP11
yathā śaśaśirasi śṛṅgaṃ
T17
sandhyādvayasya dīptir dhūmautpattiś ca kānane anagnau
GS41
Thats why it was there as food But once you gain a sense of dispassion for it you stop creating it And when you stop creating it its no longer there Thats when you experience cessation The mind is no longer entangled either in the process of production or in the process of consumption
E
Kula says yena kṛṣṇācanāre satyabhāmāyāḥ prasādanārthaṃ dvāravatyāmānetu drume
GK19
tatheti te devā devayajanasyottarārdhe suraiḥ saṃyattā tān oṃkāreṇāgnīdhrīyād devā asurān parābhāvayanta tad yat parābhāvayanta tasmād oṃkāraḥ pūrvam ucyate yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti
GV02
lus kyis chos ston gyi
T
smṛtir ākāśarūpaiva yathā tajjas tathaiva te
GSP27
kāntāreṣu ca kānaneṣu ca sarittīreṣu ca kṣmābhṛtām utsaṅgeṣu ca pattaneṣu ca saridbhartustaṭānteṣu ca
GK22
kiṃ tarhi smaraṇameva kevalamāropavaśāt smaryamāṇavastuviṣayam na ca atra smarturabhāve pi kaścid vyāghātaḥ anubhūte hi vastuni vijñānasaṃtāne smṛtibījādhānāt kālāntareṇa saṃtatiparipākahetoḥ smaraṇaṃ nāma kāryamutpadyate evaṃ pratyabhijñānādayo pi draṣṭavyāḥ
T04
svacittavinayaśca paracittarakṣaṇam
K10
jīvo mithyopalambhātmā śūnyātmāpy upalopamaḥ stambhaḥ kāyo yam etasya snāyvasthirasarañjitaḥ deśād deśāntare dūre deśakālavido sya yāḥ śākhās tāś cittavṛkṣasya dīrghā dūratarās tatāḥ indriyāṇy atha bhogāś ca bhāvābhāvamayormayaḥ
GSP27
vardhanaṃ chedane tha dve ānandanasabhājane
GS25
So if this is what youre broadcasting right now make sure youre broadcasting it well
E
nirīkṣyamāṇe kāṣṭhe tu babhūvādbhutadarśanam viśvakarmā ca viṣṇuś ca viprarūpadharāv ubhau ājagmatur mahābhāgau tadā tulyāgrajanmanau jvalamānau svatejobhir divyasraganulepanau atha tau taṃ samāgamya nṛpam indrasakhaṃ tadā
GP11
kevalaṃ muktisiddhyarthaṃ ghṛtāktām homayeddvijaḥ
GV06
agnirjanitāsameamūmjāyāmdadātusvāhā
GV06
sadṛśakāntiralakṣyata mañjarī tilakajālakajālakamauktikaiḥ
GK22
muktimārgāḥ saha kṣayaiḥ
T07
ardhaṃ caturṇāṃ mama cātmanaś ca
GE07
jihvānāṃ kuladevīnāṃ lokeśānāmanantaram
GSP30
gang gi tshe di btsas pa na grong khyer thams cad dga bar gyur pas dei phyir khyeu yi ming kun dga bor gdags so zhes btags so rgyal po zas gtsang gis smras pa grags dzin mai bu gang yin pa di ni shakya thub pai bu ma yin no zhes smras pa
T
eka se jyādā phāiloṃ ko copy yā move ādi karanā ho to unakī sūcī meṃ pahalī phāila para jāne ke bāda shift dabāeṃ aura aba arrow baṭana dabākara ūpara nīce barhate jāeṃ dāyare meṃ āne vālī sabhī phāileṃ silekṭa ho jāeṃgī kisī ḍakyumeṃṭa meṃ eka se jyādā lāinoṃ ko silekṭa karane ke lie bhī shift arrow ko yūja kara sakate haiṃ
H
premacaṃda svarājya cāhate haiṃ una gūṃge bejubānaādamiyoṃ ke lie jo dinadina daridra hote jā rahe haiṃ aura kāṃgresasirpha aṃgrejī hukūmata kīvāpasī hī nahī adhikāra ohade bhī cāhatīhai premacaṃda ne vicāra karake dekhā ki agara āja sabhī aṃgreja aphasaroṃ kījagaha hindustānī ho jāyeṃ taba bhī hama svarājyase utanī hī dūra raheṃge jitane isa vakta haiṃ
H
asty agrahāraḥ kālindīkūle brahmasthalābhidhaḥ agnisvāmīti tatrāsīd brāhmaṇo vedapāragaḥ tasyātirūpā mandāravatīty ajani kanyakā yāṃ nirmāya navānarghalāvaṇyāṃ niyataṃ vidhiḥ svargastrīpūrvanirmāṇaṃ nijam evājugupsata
GK21
śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī adrau jīrṇadarīṣu saṃkaṭasarittīreṣu nimnonnate ūḍhā yena vṛṣeṇa dhūrbalavatā yūnā dvitīyena yā tāṃ vṛddhopi kṛśopi durvaha dhuraṃ voḍhuṃ sa eva kṣamo rathyābhaḍḍalakaiḥ sametya bahubhirnākṛṣyatenyairvṛṣaiḥ
GK22