sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
sabhāprapārāmavihāragehāñ śaraṇyabhāvābhimukho dadāti dānaṃ rasānāṃ tu susaṃskṛtāṇāṃ rasārasāgratvaparigrahāya bhaiṣajyadānānyajarāmaratvaṃ lokān imān prāpayituṃ dadāti bhujiṣyatāmātmasamaṃ ninīṣurdāśīkṛtān kleśagaṇena lokān
|
T03
|
yāvajīvikaṃ
|
T17
|
tadā sakṛdutpannānekaśabdavat atatkālā api śabdā abhimatakāla eva syuḥ avikalakāraṇatvāt ekāśrayatvācca na ca nityasya parāpekṣātīti tatvasaṃ paṃ pa dikkālayoścakatvāditi diśa ekatvābhyupagamāt kālasya caikatvābhyupagamādityarthaḥ nityatvavibhutvābhyupagamasyopalakṣakam
|
T16
|
aśrutānām anuddiṣṭānām ca sū ṇa ebhiḥ kāśyapa caturbhirdharmaiḥ samanvāgatasya bodhisattvasyotpannotpannā kuśalān dha vivardhate kuśalairdharmaiḥ tatredamucyate lokāyikam eṣati ābhimāniko kulāni buddhaurasā dviṣate ca bodhisattvāṃs
|
K08
|
śvanakulasarpamaṇḍūkamārjārāṇāṃ tryahamupavāso vipravāsaśca
|
GSD37
|
akiccaṃ te na sevaṃti kicce sātaccakāriṇo
|
K14
|
kṣatriyāś caiva vaiśyāś ca śūdrāś caiva samāgatāḥ bhavantaḥ kuravaś caiva bahukālaṃ sahoṣitāḥ parasparasya suhṛdaḥ parasparahite ratāḥ yad idānīm ahaṃ brūyām asmin kāla upasthite tathā bhavadbhiḥ kartavyam avicārya vaco mama
|
GE07
|
ṣoḍhānyāsa samākhyātaṃ bhedaiḥ ṣoḍaśabhiḥ sthitam
|
GSP30
|
etadvai śrotumicchāmi tadbhavānprabravītu me
|
GV05
|
śrutvā śrutvā ca
|
T01
|
gāvo dhikās tapasvibhyo yasmāt sarvebhya eva ca
|
GE07
|
iha na bhavati
|
GS24
|
stambhādyāḥ kārabhūtāś ca nirvedādyāḥ sahāyakāḥ
|
GR14
|
suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣāstrayaḥ
|
GK16
|
tadbhaktānāṃ dveṣaṇaṃ cāhurāryāstadvākyānāṃ dūṣaṇaṃ dveṣa eva naca dveṣaiḥ saṃyutā ye ca loke kanye dṛśyante na tu bhaktāḥ kadācit
|
GP12
|
ity abde ca pūrṇe sa rājā tatrājagāma
|
GP12
|
datvā anantaramuttaraiḥ etatte tatāsauityādibhiḥ etatte mātasauityādibhiśca yathāliṅgaṃ
|
GV06
|
sa tadākāśaparyantaṃ samantād avabhāsate
|
T01
|
rūpaṃ tavaitat puruṣarṣabhejyaṃ śreyo rthibhirvaidikatāntrikeṇa
|
GP10
|
naatyantam anvavasyet vṛttiṃ prāpya viramet trayāṇāṃ varṇānāṃ kṣatriyaprabhṛtīnāṃ samāvṛttena na bhoktavyam prakṛtyā brāhmaṇasya bhoktavyaṃ kāraṇād abhojyam K bhokravyam akāraṇād yatraaprāyaścittaṃ karmaāsevate prāyaścittavati
|
GSD37
|
atha khalvāyuṣmān subhūtirbhagavantametadavocat gambhīrā bhagavan prajñāpāramitā
|
K05
|
yatra punarvidyāyāṃ satyāmavidyākṛtānekatvabhramaprahāṇam tatkena kaṃ paśyet iti karmāsambhavaṃ darśayati tasmādavidyāvadviṣaya eva ṛṇitvam karmasambhavātnetaratra etaccottaratra vyācikhyāsiṣyamāṇairevavākyairvistareṇa pradarśayiṣyāmaḥ
|
GV05
|
ina saba bātoṃse spaṣṭa hai ki jaba peṭroliyama bhī samāpta ho jāyegā taba hameṃ vaikalpikaūrjā ke kitane adhika sādhana juṭāne pareṃge ataḥ vikāsaśīla deśoṃ meṃpratyeka kṣetra ke vikāsa hetu ūrjā gobara gaisa jaise kaī vaikalpika ūrjāsrota khojane hoṃge
|
H
|
usane bāhara cabūtare ke pāsa ākara kahā tuma apanī jida se jhagaroṃse kyā choṭī larakī kā galā kāṭoge jā aṃdara jā barī akalamaṃda āyī hai samajhāne rāmayyā ne use ḍapaṭā usane kaha to diyā thā para usake mana meṃ bhī utanā hī dukhathā jitanā ki usakī patnī ke mana meṃ thā
|
H
|
tatraiva mūḍhamatibhirdaivamastīti niścayaḥ ātto duravabodhena rajjvāmiva bhujaṃgamaḥ
|
GSP27
|
evaṃ kuśalānām akuśa
|
K03
|
yat tasya bhavati ardham vidyāt guṇakārasaṃvargam
|
GS41
|
kha cig gis ni
|
T
|
anyākārasya saṃvittau sa hyartho viditaḥ katham
|
T04
|
idānīṃ dravyaśuddhimāha
|
GSD37
|
śabdavyaktyavabhāsavān iti
|
T04
|
nahyasannāma kiñcid asti yadutpattimāviśet kiṃ tu kalpaniko yaṃ vyavahāro yadasadutpadyata iti yāvat
|
T04
|
styānamakarmaṇyatācittasya saṃśayaubhayakoṭispṛgvijñānamsyādidamevamnaivamsyāditispṛś pramādaḥsamādhisādhanānāmabhāvanam ālasyamkāyasyacittasyacagurutvādapravṛttiḥ
|
GSP34
|
yo pyasau lokadhātustathāgatena bhāṣitaḥ
|
K06
|
etadvaiśvānarasya bhasma yatsikatā agniṃ vā asyāmādhāsyanbhavati tatho
|
GV03
|
amerikā aura paścima yūropa ke deśoṃ meṃ upabhoktā āṃdolana kāphī vikasita hai amerikā ke gharaghara meṃ loga rālpha nāḍāra ke nāma se paricita hai jinhoṃne vahāṃ isa āṃdolana ko tākatavara banāyā thā āja amerikā meṃ upabhoktā saṃsthāoṃ ke kāmoṃ kī dekharekha karatī hai bīsiyoṃ patrikāeṃ grāhakoṃ ko hara taraha ke naye sāmāna ke guṇoṃ ke bāre meṃ batātī hai
|
H
|
tasya mama kulaputrâivaṃ bhavati
|
T04
|
carhāve ke galata istemāla maṃdira kī dekharekha meṃ maujūda khāmiyoṃ aura yātriyoṃ kī sahūliyata kā koī iṃtajāma nahīṃ hone ke kāraṇa isa maṃdira ke prabaṃdhana kā jimmā mātāvaiṣṇodevīśrāinaborḍa banākara use sauṃpa diyā gayā thā
|
H
|
praveśayet yaś cânyaḥ kulaputro vā kuladuhitā vā bodhisatve kruddhaḥ parāṅmukhaṃ tiṣṭhet nâinaṃ durātmānaṃ paśyāmîty ayaṃ tato saṃkhyeyataraṃ pāpaṃ pravasati atrâivôktaṃ yaḥ kaścin mañjuśrīḥ sarvajāmbūdvīpakānāṃ satvānāṃ sarvasvaṃ hared yaś cânyo yādṛśaṃ tādṛśaṃ bodhisatvaṃ garhed tato saṃkhyeyataraṃ pāpaṃ
|
T04
|
brahmaśabdena vedā ucyante
|
GSD37
|
yayorha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ
|
GV01
|
saiṣā bhārgavī vāruṇī vidyā parame vyomanpratiṣṭhitā tai oṃ kaṃ brahma khaṃbrahma chāṃ khaṃ purāṇam bṛ iti caivamādau vākyopakrame pi vartamānasyākāśaśabdasya vākyaśeṣavaśādyuktā brahmaviṣayatvāvadhāraṇā agniradhīte nuvākam iti hi vākyopakramagato pyagniśabdo māṇavakaviṣayo dṛśyate
|
GSP33
|
medānīṃ bhartātimātraṃ santaptum
|
GK20
|
sarvaṃ vidyati saṃvṛtyā paramārthe na vidyate
|
T04
|
This view that Agnifire in a latent state is immortal omnipresent occurs also in the Upaniṣads that were composed circa Band later accepted into the Vedic Canon The authors of these texts use this view to illustrate by way of analogy the doctrines of a unitary identity immanent in all things and of the immortality of the soul in spite of apparent death
|
E
|
re ltar thogs na zhag bdun nyid
|
T
|
karaulī meṃ ekaanya mahattvapūrṇa kṛṣṇa pratimā hai sanātana gosvāmī ke sevya sadana mohanakī
|
H
|
eka citra deṣākha rāginī meṃ puruṣa kī pagarībūndī jaisī hai jo hārautī aṃcala kā pu ṣṭa pramāṇa hai
|
H
|
bam po bzhi pa
|
T
|
śrotraṃ śrotreṇa śūnyaṃ
|
K02
|
vyaktipakṣe prathamapāde yathā
|
GK17
|
ayathādarśanaṃ tarhi niṣedha iti vyaktamidaṃ kūrmaromotpāṭanam
|
T03
|
hāla taka āyaralaiṃḍa eka khetihara arthavyavasthā ke rūpa meṃ jānā jātā thā khuda ko audyogika deśoṃ kī pāṃta meṃ kharākarane ke lie usane udyogoṃ ke paekati eka dilacaspa ṭaikseśana palisī apanāī palisī yaha ki udyoga cāhe desī hoṃ yā videśī āyaralaiṃḍa meṃ unheṃ kaṃpanī ṭaiksa se lekara eksāija ḍyūṭī taka saba milākara sirpha sārhebārahapratiśata ṭaiksa denā paregā
|
H
|
Rapture is the coarsest of these three so you let go of it leaving just pleasure and singleness of preoccupation
|
E
|
atasam
|
GV01
|
This is how a monk remains focused on the body in of itself
|
E
|
kimiti śaktimapekṣate
|
T11
|
jambhe hate sahasrākṣaṃ purā devagaṇā yathā
|
GP11
|
karṇamoṭīṃ vaṭasthāṃ tu saśūlāṃ hetukānvitām
|
GR13
|
prāguttare ca digbhāge dhanvantāribaliṃ budhaḥ nirvapaidvaiśvadevaṃ ca karma kuryādataḥ param vāyavyāṃ vāyave dikṣu samastāsu yathādiśam brahmaṇe cāntārīkṣāya bhānave ca kṣipedbalim viśvedavānviśvabhūtānaṣṭau viśvapatīnpitṝn
|
GP12
|
śaktimatsu daṇḍa iti
|
GS38
|
bdag gis nam du ni
|
T
|
From consciousness as a requisite condition comes nameform
|
E
|
di lta ste
|
T
|
tīna rāṣṭrīya dainika patroṃ ne bhīhamārā sākṣātkāra liyā thā
|
H
|
tasya rūpādibhyo bhedena grahaṇaṃ pūrvvameva pratisi
|
T11
|
nadyaḥ sārasamūrcchitormivalayā gharmābhiṣekāspadaṃ śītāḥ śīkarasaṃgamātsurabhayo mitraṃ sarojānilāḥ
|
GK22
|
tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate
|
K02
|
srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabodhiḥ ye pi
|
K03
|
bāta phira ghūma kara alīgaṃja ā gayī
|
H
|
ko nāma loke rājendra kāminībhir na vañcitaḥ
|
GP11
|
te vyaktasūkṣmā guṇātmānaḥ
|
GSP34
|
upamahādvīpa meṃ khelanā bhārata ke lie phāyademaṃda sābita hotā hai āja bhāratīya ṭīma kāphī paripakva ho cukī hai jisake ātmaviśvāsa ko ḍigānā asaṃbhava hai
|
H
|
tat kimucyate sa evāyamiti
|
T11
|
paramaṃ yatnam ātiṣṭhet puruṣo rakṣaṇaṃ prati śayyāsanam alaṅkāraṃ kāmaṃ krodham anārjavam Manāryatām drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ nirindriyā hy amantrāś ca strībhyo nṛtam iti sthitiḥ
|
GSD36
|
punarmandarasānusthāṃ svasthāṃ kālāgrasaṃsthitām samaṅgāyāstaṭādetya viveśa svatanuṃ bhṛguḥ
|
GSP27
|
Right view is the first factor of the path and the guide for all the others
|
E
|
de di snyam du dgongs te
|
T
|
PB yad āhātyāyupātram ity ati hy etad anyāni pātrāṇi yad droṇakalaśo devapātraṃ droṇakalaśaḥ
|
GV02
|
yaduktaṃ vāyupurāṇe viṣeṇodbhūtamātreṇa tena kālānalatviṣā quoteviṣeṇodbhūta devdot janārdanaḥ Vāyupurāṇa nirdagdho raktagaurāṅgaḥ kṛtaḥ kṛṣṇo janārdanaḥ iti tasya balānyapaharatīti balāpaho yastasya sambodhanam kiñca āvartaḥ paribhramastenātyantabhīṣaṇāṭopo vegavatpravāhaḥ sa yasyāḥ saritaḥ prakaraṇājjāhṇavyāḥ sāvartamahāṭopasarit
|
GR13
|
cii phyir sbyin pa dag mi gtong bsod nams dag mi bgyid bcom ldan das kyang bsod nams dag ni bya dgos te bsod nams ma byas sdug bsngal gyur bsod nams dag ni byas pa yis jig rten di dang pha rol dga zhes ma gsungs sam de phyin chad tshe dang ldan pa od srung chen pos bsam nas
|
T
|
dvayahīnavāsanābhyupagamāt bauddhānāṃ hi svāṃśaṃ na gṛhṇāti na ca tena gṛhyate
|
GSP28
|
karora rupae spaṃja āyarana iṃḍiyā limiṭeḍa ke lie karora rupae meṭalarjikala eṇḍa iṃjīniyariṃga kaṃsalṭe nṭsa iṃḍiyā limiṭeḍa ke lie a rupae aura maiganīja iṃḍiyā limiṭeḍa ke lie karora rupae
|
H
|
kucha gharoṃ meṃ to unakesātha mārapīṭa taka kī jātī hai kyoṃki puruṣa varga apane ko strī kā svāmīsamajhakara usa para kisī bhī prakāra kā atyācāra karane kā adhikārī samajha baiṭhā hai
|
H
|
tato vāgdevatāṃ dhyāyedvīṇāpustakadhāriṇīm
|
GP12
|
sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ
|
K03
|
And you try to apply that possibility to other areas of your life that you wouldnt have thought of before
|
E
|
pūrṇaniṣpannakrameṇa sahāpi saṁyojyoyam
|
T16
|
jīvantī Priyadarśanā ca bhaginī bhūyas tvayā saṅgatā
|
GK20
|
tāṃ gatiṃ gaccha bhadraṃ te yāṃ yānti gatikovidāḥ ihājavañjavībhāvaṃ patanotpatanātmakam nānuśocanti sudhiyaś cikitsante ca kevalam bhāvābhāvavinirmuktaṃ jarāmaraṇavarjitam saṃsmarātmānam avyagro mā vimūḍhamanā bhava
|
GSP35
|
yadica svabhāvata eva sarvaṃ veditavyaṃ duḥkhamabhaviṣyatkimarthamāryānanda evaṃ bhagavantamaprakṣyat
|
T07
|
yo na vetti mahādeva sa kathaṃ deśikocyate
|
GSP30
|
tejasā tasya nagaraṃ dahṝntaṃ bhāvayanharim hunetsaptadinaṃ mantrī susnehāktaiśca sarṣapaiḥ kṛtyākartāramevāsmai kupitā nāśayeddhruvam badarīdrumasaṃkīrṇe sthitaṃ divyāśrame śubhe spṛśantaṃ karapadmābhyāṃ ghaṇṭākarṇakalevaram
|
GP12
|
tadgrahānvyūhati vyūhata udgātā ca
|
GV03
|
And when you finally reach the point where you see that its not necessary you let go
|
E
|
muṇḍaḥ sarvataḥ keśavapanaṃ kārayet
|
GSD36
|
isalie aba bahuta kucha usakī khuda kī śaktiaura jīne kī icchā para nirbhara hai
|
H
|
yugāntabījāya māturarthe
|
GR14
|
yaha sampūrṇa sthiti pārivārika saṃgaṭhana kośithila banāne vālī hai
|
H
|
Its to this extent Kaccāyana that there is right view
|
E
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.