sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
yatra kurvanti sañjalpaṃ taccāpi trigataṃ matam
|
GK18
|
rum du zhugs pa de kho nai nyi ma la sbrang rtsii char bab la gang gi nyi ma kho na la btsas pa de kho nai nyi ma la yang sbrang rtsii char bab la gnas jog dang yang rus gcig pas de lta bas na khyeu yi ming gnas jog gi bu sbrang rtsi can zhes bya bar gdags so zhes dei
|
T
|
phira sahasā nayā kānūna bana gayā aura inheṃ seṃtameṃta meṃ hī jamīnamila gayī
|
H
|
In the foundations of mindfulness were taught to contemplate the various aspects of the body in and of themselves We dont have to contemplate anything else If you want to contemplate from the angle of inconstancy its here in this body If you want to contemplate from the angle of stress its here in this body
|
E
|
Then the devata inhabiting the forest thicket feeling sympathy for the monk desiring his benefit desiring to bring him to his senses approached him and addressed him with this verse
|
E
|
dṛṣṭāntasya sādhanavikalatvācca na hi pradīpaprabhāyā aprakāśitārtha prakāśakatvaṃ saṃbhavati jñānasyaiva prakāśakatvāt satyapi pradīpe jñānena viṣayaprakāśasaṃbhavāt pradīpaprabhāyāstu cakṣurindriyasya jñānaṃ samutpādayato virodhisaṃtamasanirasanadvāreṇopakārakatvamātramevetya lamativistareṇa
|
GSP36
|
gsar bu rnams la gus pa dang bcas pa dang
|
T
|
hastatala iti hastamadhye śrīherukavajravārāhīti śrīherukasamāpannā vajravārā hītyarthaḥ ataḥ samāgamotsukaḥ pṛṣṭhe tu sarvaḍākinya iti pārśvādiṣu sarvā ḍāki nyaḥ tuśabdasya pṛṣṭhopalakṣaṇatvābhidhāyakatvāt etaduktam karamadhye sāṣṭadalaṃ padyaṃ
|
T02
|
kakudaṅ kakuc chitvā bhūyaḥ parāya svāhā
|
GR14
|
dvipratiṣṭhaḥ puruṣaḥ puruṣo vai yajñas tasmād dvaipadau stotriyānurūpau atha sukīrtiṃ śaṃsaty apendra prāco maghavann amitrān PS ŚS sakalapāṭha at iti devayonir vai sukīrtiḥ
|
GV02
|
ya evaṁvidhaṁ dharmapratirūpakadharmamaṇiṁ kaṇṭhe badhnanti te taṁ maṇipratirūpakaṁ maṇiṁ baddhvā narakapreta tiryakṣv anādikālapravṛtte saṁsāre paribhramanti tasmād asau bhikṣuḥ maṇisadṛśā maṇayo bhavanti tadyathā vaidūryasadṛśaṁ kāñcanamaṇiṁ dṛṣṭvā
|
K10
|
vā naṣṭāśvadagdharathavat samprayogaḥ bhavati tat yathā
|
GS24
|
sanniveṣṭuṃ śīlaṃ yeṣāṃ sukhādīnānteṣāmapratyakṣatā śabdādisvabhāvānāṃ sukhaduḥkha
|
T11
|
tat patasy avaṭe tyaktadīpaḥ pāntho yathā niśi
|
GSP27
|
lokadhātvekadeśeṣvapi lokadhātuvyapadeśāt
|
T03
|
naca kṣīrasya dadhni śaktirityevamādināmavyapadeśo vastūnāṃ rūpaṃ svabhāvo bhavati
|
T04
|
noṭisa meṃ āge yaha jikra bhī hai ki sarca iṃjana gūgala para jaba bījepīḍaṭakama ṭāipa kara sarca kiyā jātā hai to bhāratajarnalsaeṃḍapabliśarsa nāmaka eka anajāna saṃsthā kā yaha dāvā sāmane ātā hai ki bījepīḍaṭakama usakā ḍomena hai maje kī bāta to yaha hai ki gūgala para jaba bhārata jarnalsa eṃḍa pabliśarsa ṭāipa kara sarca kiyā jātā hai to sabase pahale pariṇāma ke rūpa meṃ eāīsīsī kī vebasāiṭa sāmane ātī hai
|
H
|
samyakṛtipannaṇi svārīsvāhā
|
K12
|
itikratupaśavaḥ
|
GV06
|
vandāmy āryasaṃghaṃ samagro hi bhikṣuṇīsaṃgho samagrasya pādāṃ śirasā vandati
|
K01
|
bcom ldan das la di skad ces gsol to btsun pa bcom ldan das la lhung bzed kyis lhung bzed kyi mkho ba byung bar bdag cag gis tshal nas ri brag can zhig la rdoi las rdoi lhung bzed mi ma lags pas bgyis shing mi ma lags pas legs par bgyis pa gsal ba
|
T
|
slong mo pa brgya du ba
|
T
|
usa samaya isa viṣayako kama mahatvapūrṇa evaṃ nirjīva samajhā jātā thā
|
H
|
mercury sevana
|
GS40
|
evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ śikṣate sarvajñatāyām
|
K05
|
yoṃ allāha yā alarabba kā prayoga islāmapūrvaho sakatā hai
|
H
|
strīkaṭīvastrabandhe pi nīvī paripaṇe pi ca
|
GS25
|
ete kathā bahuvidhā parihāsasamanvitāḥ kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ tataḥ kathāyāṃ kasyāṃ cid rāghavaḥ samabhāṣata kāḥ kathā nagare bhadra vartante viṣayeṣu ca mām āśritāni kāny āhuḥ paurajānapadā janāḥ
|
GE09
|
sāścaryastambhitas tasthau paśyaṃs tām eva niścalaḥ
|
K14
|
kutaḥ rūpavattvaśravaṇāt
|
GSP33
|
thakāthakā sā dīptihīna ceharā ślatha niścala śarīra parājaya jaise unhoṃne svīkāra kara lī ho
|
H
|
yathā pūrvakṛtaṃ karma śubhaṃ vā yadi vāśubham tathā janmāntare tadvai kartā ramanugacchati
|
GP12
|
sarvatraanupraṇataḥ kulaiḍaka iva nirāśo jīvite vasati
|
GS38
|
kiñcidākuñcite netre kṛtvā bhrūkṣepameva ca
|
GK18
|
lekina āja kī sarakāra kevala garīboṃ ko karje ke māphī ke māna para gumarāha kara rahīhai
|
H
|
na viśeṣamatir dṛṣṭā nimittāntaravarjitā
|
T04
|
pañcabhirākāraiḥ sattvā upakāriṇo bodhisattvasya pratyupakāreṇa pratyupasthito bhavanti katamaiḥ pañcabhiḥ ātmānaṃ guṇaiḥ saṃyojayanti paraguṇādhānāya prayuktāro bhavanti anātheṣu duḥkhiteṣu kṛpaṇeṣvapratiśaraṇeṣu sattveṣu sānāthyaṃ kurvanti tathāgatān pūjayanti
|
T06
|
ity anujñāpya dāśārhaṃ dhṛtarāṣṭraṃ yudhiṣṭhiram
|
GP10
|
saṃskṛtāsaṃskṛtadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti
|
K09
|
akalaṅkaṃ mukhaṃ tasyā na kalaṅkī vidhuryathā
|
GK16
|
saktau ca pratipakṣe ca yathecchaṃ ca gatikṣatau
|
T03
|
ityevamete cittaviprayuktāḥ saṃskārāṇāṃ dharmāṇāmavasthāsu prajñapanātsarve prajñaptisanto veditavyāḥ
|
T06
|
kāntābhraśailavimalā milanti sakalān kṣaṇāt latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam mūṣālepena kurute sarvadvaṃdveṣu melanam abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam guñjāṭaṅkaṇayogena sarvasattveṣu melanam
|
GS40
|
aṇḍāj jāto janiṣyate jāyate cety aṇḍajaḥ
|
T07
|
prīteś ca virāgād upekṣako viharati smṛtimān saṃprajānan sukhaṃ kāye na pratisaṃvedayate
|
K03
|
atra asminkāle rudrān namaste rudra manyavaityādīnekādaśānuvākān japet
|
GV06
|
tāṃs tān bhāvān prapadyante svakṛtasyaiva kāraṇāt
|
GE07
|
pariniṣpannānām avaivarttikānāṃ bahubuddhakoṭī
|
K07
|
mer jug gi bu jig rten na dge sbyong ngam
|
T
|
yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge
|
GE09
|
parakarmāṇi vā saṃdhiviśvāsena vā yogaupaniṣatpraṇidhibhiḥ parakarmāṇy upahaniṣyāmi sukhaṃ vā saanugrahaparihārasaukaryaṃ phalalābhabhūyastvena svakarmaṇāṃ parakarmayogaāvahaṃ janam āsrāvayiṣyāmi balināatimātreṇa vā saṃhitaḥ paraḥ svakarmaupaghātaṃ prāpsyati
|
GS38
|
śakrastu vismayamavāpa parāṃ ca tuṣṭiṃ saṃbodhaye nṛpamakampyamatiṃ samīkṣya
|
T09
|
apratītapratītau syādanumānavyavasthitiḥ
|
GK16
|
kṣipyamāṇastamāhedamiha māṃ makarādayaḥ adanty atibalā vīra māṃ nehotsraṣṭumarhasi evaṃ vimohitastena vadatā valgubhāratīm tamāha ko bhavān asmān matsyarūpeṇa mohayan naivaṃ vīryo jalacaro dṛṣṭo smābhiḥ śruto pi vā
|
GP10
|
Similarity with Nature stated
|
GSP31
|
anyad vā kartuṃ labheran
|
GS38
|
teṣu snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham
|
GP11
|
devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet
|
GS40
|
What is blameworthy
|
E
|
tat saprāṇakamiti jānannapi na pibet
|
T08
|
yajño vai grahā yajñenaivainametadannena prīṇātyatho
|
GV03
|
And its just because Im diligent deft neat in my work that the anger present in my lady doesnt show
|
E
|
surāadhyakṣaḥ surākiṇvavyavahārān durge janapade skandhaāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed
|
GS38
|
de gnyis di snyam du sems te bdag cag dgon pai nang nas dod pa rnams di lta ste gcig la gcig phan dogs par mngon pa med kyi ma la bdag cag gis shing rta pai gron pa rabs gnyis su bcad la dgon pai lam du jug par byao snyam nas de gnyis kyis shing rta pai gron pa rabs gnyis su bcad nas dgon pai lam du zhugs so
|
T
|
prathama caraṇa ke liye mārca meṃbhārata sarakāra kā niṣkāsana tathāpi prāpta huā jabaki dūsare caraṇa ke liyeniṣkāsana isase sambandha hathanī kunḍa pariyojanā niṣkāsana milane taka roka liyājānā thā
|
H
|
caturthe ca yuge deva adhikārakramaṃ śṛṇu
|
GSP30
|
Having abandoned ill will anger he becomes one with a mind of no ill will
|
E
|
dadhidhānīsadharmā strī bhavati
|
GSD37
|
There will be in the course of the future monks desirous of fine robes
|
E
|
teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca
|
K03
|
grahaṇakavākyaṃ vivṛṇetiheyamiti
|
GSP29
|
parimlānaṃ pīnastanajaghanasaṅgādubhayata
|
GK20
|
pratiṣṭhāpya yenāsau bhagavān lokeśvararājas tathāgatas tenāñjaliṃ praṇamya bhagavantaṃ namaskṛtya tasmin samaye saṃmukham ābhir gāthābhir abhyaṣṭāvīt amitaprabha anantatulyabuddhe na ca iha anyaprabhā vibhāti kācit sūryamaṇisirīṇa candraābhā na tapi na bhāsiṣu ebhi sarvaloke
|
K07
|
Samatha helps prevent the manifestations of aversion such as nausea dizziness disorientation and even total blanking out that can occur when the mind is trapped against its will in the present moment
|
E
|
rāśi rupae disambara ko vāyu senā ke eka eskvaiḍrana meṃ āga lagane ke kāraṇavāyu senā ko bhaṃḍāra sāmagrī evaṃ ḍāka tāra upakaraṇoṃ ko huī kṣati ke mūlyako pradarśita karane vālī hāni disambara ko prāraṃmbhika jāṃca adālatabaiṭhī jisake paścāt sitambara ko prathama atirikta jāṃca adālata tathā ko dvitīya atirikta jāṃca adālata tathā disambara kotṛtīya jāṃca adālata baiṭhī
|
H
|
paṃcāśaṃ ca abhūṣi varṣasahasrāṇi āyuḥparimāṇaṃ
|
K14
|
When ignorance is entwined with the feelings that result from contact it forms the requisite condition for clingingsustenance and becoming together all of these factors act as impulses that flow out of the process and then return to reinforce the ignorance that provides the requisite condition for fabrications consciousness and nameandform thus fueling another round in the process leading to further becoming and stress
|
E
|
evaṃ khalu śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran yukta iti
|
XX
|
tena yathā nikṛṣṭāni vastrāṇi vihāyotkṛṣṭāni jano gṛhṇātīty aucityāyātam tathā jīrṇāni vayasā tapasā ca kṛśāni bhīṣmādiśarīrāṇi vihāyānyāni devādiśarīrāṇi sarvotkṛṣṭāni ciropārjitadharmaphalabhogāya saṃyāti samyaggarbhavāsādikleśavyatirekeṇa prāpnoti dehī prakṛṣṭadharmānuṣṭhātṛdehavān bhīṣmādir ity arthaḥ
|
GE07
|
yat tu dṛṣṭipathaṃ prāptaṃ tan māyeva sutucchakam iti yadā tu sarve guṇāḥ katham ekaḥ śabda ekam indriyam iti pariṇāmaikatvād vastutattvam prakhyākriyāsthitiśīlānāṃ guṇānāṃ grahaṇātmakānāṃ karaṇabhāvenaikaḥ pariṇāmaḥ śrotram indriyaṃ
|
GSP34
|
asti bhāvyam ity āha kīdṛśam abhāva iti
|
T02
|
rab tu byung ba
|
T
|
ṃ suvitāya deva kṣāṃ viśvebhir ajarebhir yajatra
|
GR14
|
nirmāṇaratayo devāḥ prajñāyante
|
K02
|
nakhakeśādike yadvattadvadanyatra saṃsthitaḥ ātmavatsarvabhūtānāmekībhūtātmabhāvanā anantāpāraparyanta śūnyameva bahu kvacit yatnataḥ saṃvidāpnoti tasyānte na jagatpunaḥ atyantābuddhabuddhāni mokṣaśabdārthadṛṣṭiṣu dāruyantramayāśeṣabhūtaughānīva kānicit
|
GSP27
|
laghuśilpa kauśala aura kāksayaṃma mujhameṃ nahīṃ hai maiṃ apanī patnī aura vidagdhapaṇḍitoṃ ko eka sātha saṃtuṣṭa nahīṃ kara pāyā aura na kabhī kara pāūgā
|
H
|
cīna lara ke niveśa se aura viśāla paramāṇu riekṭara lagāegā isake alāvā cīna pahale hī paramāṇu riekṭara sthāpita kara rahā hai
|
H
|
The thought occurred to the deity living in the tree This was the future danger my friends foresaw that they gathered together to console me Its because of that māluva creeper seed that Im now experiencing sharp burning pains
|
E
|
sambaṃdhita parivāroṃ ko baiṃka ṛṇa aura sarakārī sahāyatādī jātī hai tāki ve parisampatti kā sṛjana karake utpādaka svarūpa kesvarojagāra ke avasara juṭā sakeṃ
|
H
|
gatvā teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śṛṇoti so ca yathā śruto na jātu
|
K05
|
Remember that you do do some things right
|
E
|
isī se sāmānya dharma vyaktitva kartṛtva sampanna īśvara yā devatā meṃ āgantukatāḥ abhāvaḥ ke anubhava se janita trāsa kāāśraya khojatā rahā hai
|
H
|
mañjuśrīrāha bodhiriti bhagavan pañcānāmānantaryāṇāmetadadhivacanam tatkasmāddhetoḥ tathā hi bodhiprakṛtikānyeva tāni pañcānantaryāṇi abhāvatvāt tenaiṣā bodhirānantaryaprakṛtikā anantaryāṇāmabhisaṃbudhyanā bodhiḥ na ca pratyakṣībhāvanā sarvadharmeṣu bodhiḥ
|
K06
|
atha balakṣapakṣasapakṣakair avaprakaraśobhākarakaranikarakarambitāṃ svamanorathaprathanāvalambitāṃ
|
GK19
|
vigataḥ sa īdṛgvidhaḥ kālo yasyāparāhṇādeḥ sa vikālaḥ
|
T08
|
vāry eva sakalo mbhodhir na taraṅgādayaḥ pṛthak pṛthak kaṭakakeyūranūpurādi na kāñcanāt bhinnās tarutṛṇākārakoṭayaś caiva nātmanaḥ dvaitādvaitasamudbhedair jagannirmāṇalīlayā paramātmamayī śaktir advaitaiva vijṛmbhate
|
GSP27
|
yadyogāc cittaṃ prabandhena ekatrālambane vartate
|
T07
|
tadā vyutpattirapi na syāt
|
T16
|
muhūrtamapi viśrambhaḥ kāryoṃ na khalu jīvite
|
T13
|
pitāputrayor dampatyor bhrātṛbhaginyor mātulabhagineyayoḥ śiṣyaācāryayor vā parasparam apatitaṃ tyajataḥ
|
GS38
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.