sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
vicchinne smaratalpakalpanamṛducchedopayoge dhunā te jāne jaraṭhībhavanti vigalan nīlatviṣaḥ pallavāḥ Srk vidyāyāḥ Svm kasyāpi ity evam ādau viṣaye cetanānāṃ vākyārthībhāve pi cetanavastuvṛttāntayojanāsty eva atha yatra cetanavastuvṛttāntayojanāsti tatra rasādir alaṅkāraḥ
|
GK16
|
rāśiśeṣam
|
GS41
|
tadbhāvaikyaṃ gatās tajjñāś śāntā vyavahṛtau sthiteḥ
|
GSP35
|
salilavatsalilaḥ
|
GSP33
|
gtsug lag khang sko bar ma bskos pa ni
|
T
|
varāḍi tāla
|
T02
|
rājā Vasantaka durjanaḥ khalv asi paśya dṛṣṭaṃ cārakam andhakāragahanaṃ no tanmukhendudyutiḥ pīḍā te nigalasvanena madhurās tasyā giro na śrutāḥ krūrā bandhanarakṣiṇo dya manasi snigdhāḥ kaṭākṣā na te doṣān paśyasi bandhanasya na punaḥ Pradyotaputryā guṇān
|
GK20
|
bhavatyathaibhyo vayamita upapradāsyāma iti taddhi samṛddhaṃ yadakṣīṇa eva pūrvasminnanne thāparamannamāgacati sa ha bahvanna eva bhavatyasomayājī tu kṣīrayājyado haiva somo rājā bhavati atha yathaiva purā kevalīroṣadhīraśnanti kevalīrapaḥ pibanti tāḥ kevalameva payo
|
GV03
|
mamāra sahasā daityo mukhāc choṇitam udvaman tuṣṭuvur nihate tasmin daitye gopā janārdanam jambhe hate sahasrākṣaṃ purā devagaṇā yathā iti śrīviṣṇupurāṇe pañcame ṃśe caturdaśo dhyāyaḥ parāśara uvāca kakudmini hate riṣṭe dhenuke vinipātite
|
GP12
|
bahudhā bhūtvā ekībhavati
|
K01
|
You look right here right where the mind is settled and still
|
E
|
sara kārī mata thā ki isase atyadhikamukadamebājī para roka lagegī
|
H
|
sems brtse gcig tu mnyam par bzhag pa yin no
|
T
|
And when a genuine authentic and accurate practice grounded in the Dhamma and consonant with the Dhamma is being explained why shouldnt a knowledgeable person such as myself rejoice in the wellspokenness of Gotama the contemplatives wellspoken words
|
E
|
phyii am
|
T
|
vi acetanatvādanyasmādapi notpadyatenindriyāt nanvacetanatvāditi korthaḥ yadīndriyavijñānavirahāditi tadiṣyata eva kathamayaṃ heturyadi nāmendriyajñānaṃ tato na bhavati manovijñānantu kasmānna bhavati atha manovijñānābhāvādacetanatvaṃ tadeva vicāryamāṇamiti pratijñārthaikadeśo hetuḥ
|
T11
|
iha catvāro viparyāsā ucyante
|
T04
|
rākṣasānāṃ sahasreṣu na kaś cit pratyadṛśyata yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ tathā tasmin nipatite rākṣasās te gatā diśaḥ śāntarakśmir ivādityo nirvāṇa iva pāvakaḥ sa babhūva mahātejā vyapāsta gatajīvitaḥ
|
GE09
|
na śocanti na yācante na vāñchanti śubhāśubham
|
GSP27
|
aise meṃ una para ekadaśaka bāda yaha āropa lagānā sarāsara galata hai ravivāra ko siddhabārī parisara meṃ karamāṭopadena aura suprīma korṭa ke vakīla nareśamāthura ne presa vārtā meṃ mānā ki ūnā pulisa dvārā gārī se barāmada ekakarorarupae kā bhugatāna karamāpā kāryālaya kī ora se gaṭhita kāramegāracinaṭrasṭa ke jariye karamāpā ke lie siddhabārī meṃ bhūmi kharīdane kī khātira dillī meṃ kiyā gayā thā jisakī unake pāsa rasīda hai
|
H
|
eka bāra usane dabī jabāna se yaha bhī kaha diyā thā ki aba vaha jyādā yahāṃna āyā kare
|
H
|
bhaktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patito te kṣitam udakyāspṛṣṭasaṃghuṣṭamaparyāptaṃ ca varjayet ghoghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭa ca kāmataḥ śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃbhṛ sthi tam
|
GP12
|
karmādayo py apare vibhaktīnām arthā vācyāḥ
|
GS24
|
upasaṃharatitasmāditi kauśalamātramātmanaḥ khyāpayitumabhyupetya samādhānāntaramāhaupetyeti pravṛttisaṃskārakatvamasti dikkālayoḥ prāṅmukho nnāni bhujīta prācīnapravaṇe vaiśvadevena yajeta paurṇamāsyāṃ paurṇamāsyā yajeta amāvāsyāyāmamāvāsyayā yajeta
|
GSP29
|
di ni
|
T
|
eṣa te yonir indrāya tvā sutrāmṇe
|
GV00
|
When a monk is emerging from the cessation of perception feeling friend Visakha mental fabrications arise first then bodily fabrications then verbal fabrications When a monk has emerged from the cessation of perception feeling lady how many contacts make contact
|
E
|
thur ma dang lag rgyan dang skugs ji lta bar gyed pa ste dge sbyong ni aug shud dang khras dang rgyan po rtsom pa la sbyor ba de lta bu las slar log pa yin no rgyal po chen po di ltar yang dge sbyong ngam bram ze kha cig dad pas byin pa dag spyad nas
|
T
|
varṣa meṃ abhītaka bījiṃga kī sarakoṃ para naī kāreṃ āīṃ aba bījiṃga meṃ rajisṭarḍa gāriyoṃ kī saṃkhyā ho gaī hai
|
H
|
yatra pūrvapūrvaṃ prati krameṇottarottaraṃ viśeṣaṇatvaṃ bhajate sa ekāvalyalaṅkāraḥ yathā pratāparudranagarī sujanairupaśobhitā sujanāḥ sphītavibhavairvibhavāḥ sthairyaśālinaḥ etat sthāpanenodāharaṇam apohanenāpi bhavati yathā
|
GK16
|
tadātmano śeṣapadārthavṛttātmanaḥ sakāśāt tat pratyakṣam
|
GSP28
|
ānarthakyāttadaṅgeṣu
|
GSP28
|
yathā śrīviṣṇupurāṇe
|
GR14
|
sa eva yogī
|
T03
|
H
|
|
indraḥ prajāpateḥ
|
GV04
|
kuntala ivāvaśiṣṭaḥ smarasya candanasaronimagnasya
|
GK22
|
śāstāramagryaṃ naravīravīraṃ māyāsutaṃ kāruṇikaṃ jinendram
|
T01
|
taṃ gacha tatra te yanam ajñātas te yaṃ janaḥ ye tvā kṛtvālebhire vidvalā abhicāriṇaḥ śaṃbhv idaṃ kṛtyādūṣaṇaṃ prativartma punaḥsaraṃ tena tvā snapayāmasi yad durbhagāṃ prasnapitāṃ mṛtavatsām upeyima
|
GV00
|
om sarvatathāgatānurāgaṇavajrasvabhāvātmakoham
|
T02
|
saṃsada ke sāṃsadoṃ ke vetana meṃ aṃtima barhotarī karība pahale kī gaī thī inameṃ sāṃsada lokasabhā ke aura rājyasabhā ke haiṃ gauratalaba hai ki sarakārī karmacāriyoṃ ke lie chaṭhe vetana āyoga kā gaṭhana meṃ kiyā gayā thā
|
H
|
devīnāmādyavarṇena guptaṃ pīṭhacatuṣṭayam
|
GSP30
|
quotesamayollaṅghanātproktaṃ kravyādatvaṃ śataṃ samāḥ
|
GR13
|
kāruṇyabhāvahṛdayaḥ sahajaḥ saroci
|
XX
|
tatkasya hetoḥ
|
K05
|
hetau sati phalamasti
|
XX
|
tathā ca
|
GK22
|
vākyārthaviṣayakayathārthajñānenaiva vākyarūpaḥ śabdo jāyata iti
|
GSP29
|
na hi sarve vṛkṣā rātrau patrasaṃkocabhājaḥ kiṃ tu kecid eva sattvavacanasya paścātkṛtenaivakāreṇāsādhāraṇo dharmo nirastaḥ anyathā hy anityaḥ srāvaṇatvād ity asyaiva hetutvaṃ syāt niścitagrahaṇena saṃdigdhāsiddhāder vyavacchedaḥ yathā bāṣpādibhāvena saṃdihyamāno bhūtasaṃghāto gnisiddhāv upādīyamānaḥ
|
T17
|
upāṃśuvairetaḥsicyate
|
GV02
|
kampamānāḥ pralāpinyastaṃ mattālukulasvanaiḥ
|
T09
|
aśvamedhena gosavenaagniṣṭutā vā yajeta
|
GSD37
|
upa
|
GV01
|
kadāhaṃ tyaktamananaḥ pade paramapāvane
|
GSP35
|
evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nottrasyati na saṃtrasyati na saṃtrāsam āpadyate punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ pratyavekṣate na rūpaśūnyatayā rūpaṃ śūnyaṃ rūpam eva śūnyatā śūnyataiva
|
K03
|
daityāḥ svakāntānayanotpaleṣu
|
GK22
|
vedhakarmavipākena vedhamutpadyate yadā
|
GSP30
|
praharṣavegotkalitānanā muhuḥ prasūnavarṣairvavṛṣuḥ surastriyaḥ
|
GP10
|
vyaṃjanā kī yahī sthiti hai sthāna ādi pāca yogoṃ meṃ prathama tīna yoga adhyātmayoga evaṃ bhāvanāyogasvarūpa haiṃ ālambana yoga dhyānayoga hai tathā anālambana yoga vṛttisaṃkṣayayogasvarūpa hai
|
H
|
vikalpyākṣipatisādhanam
|
GSP29
|
gṛhītāstamitayos tu na bhuñjīran dvijātayaḥ
|
GV06
|
In the Blessed Ones City of Dhamma the encircling walls are morality the moats are conscience the ramparts over the city gates are knowledge the watchtowers are energy the pillars are faith the doorkeepers are mindfulness the cross roads are the Suttantas the places where three or four roads meet is the Abhidhamma the lawcourt is the Vinaya the streetway is the foundations of mindfulness
|
E
|
pibati ca vanitāāsyaṃ śrīpuṭoṣṭham
|
GS41
|
bho dhutadharmadhara tuṣitabhavanakāyiko devaputro śikharadharo nāma bodhisatvaḥ samyaksaṃbuddhaṃ ṛṣivadanagataṃ vārāṇasyāṃ vanavare varacakrapravartanadivase bhagavantaṃ saṃmukhābhir adhyabhāṣe sagauravaḥ sapratīsaḥ prahvaḥ kṛtāṃjalipuṭaḥ
|
K14
|
viśvāndhaṅkaraṇāndhakāranikaragrastasya sūryodayaṃ hemante himamārutair hatadhṛteḥ puṣpākarābhyāgamam
|
GK23
|
annuttaradharmaratiprīṇitasantānāḥ sarvasatvāḥ sarvarasāgrajihvā bhavantu rasanimittā grahītāraḥ sarvabuddhadharmacittanaprayuktāḥ avipannayānā agrayānā uttamayānāḥ śīghrayānā mahāyānāḥ sarvasatvā atṛptadarśanā bhavantu buddhaprītipratilabdhāḥ sarvasatvāḥ sarvakalyāṇamitradarśanānupahatasantānā bhavantu
|
T04
|
tasyādimadhyāntagatatvena bahavo bhedāḥ atra diṅmātramudāhriyate pratāpaḥ kākatīndrasya mahāmahimatejasaḥ śriyaṃ dadhāti padmeṣṭamahāmahimatejasaḥ yatrārthaḥ pramukhe kiṃcit bhāsate punaruktavat punaruktavadābhāso laṃkāraḥ sa satāṃ mataḥ
|
GK16
|
muṇḍikā
|
GS24
|
upāyo bodhisattvānāmasamaḥ sarvabhūmiṣu
|
T03
|
kravyādā yetarā mantrā ye cānye parikīrtitā
|
K12
|
upoḍharāgāpyabalā madena sā madenasā manyurasena yojitā
|
GK22
|
tatredaṁ sarvābhiṣeka mahāvajraprārthanāvidhirahasyam bodhivajreṇa buddhānāṁ yathā datto mahāmahaḥ mamāpi trāṇanārthāya khavajrādyaṁ dadāhi me abhiṣekaṁ tadā tasya dadyāt prahṛṣṭacetasaḥ devatābimbayogena hṛdayedhipatiṁ nyaset mantrākṣarapadaṁ dattvā samayaṁ ca vidhānataḥ
|
K12
|
sam vaḥ pṛcyantām tanvaḥ sam manāṃsi sam u vratā sam vaḥ ayam brahmaṇaḥ patiḥ bhagaḥ sam vaḥ ajīgamat samjñapanam vaḥ manasaḥ atho samjñapanam hṛdaḥ atho bhagasya yat śrāntam tena saṃjñapayāmi vaḥ yathā ādityāḥ vasubhiḥ sambabhūvuḥ marudbhiḥ ugrāḥ a hṛṇīyamānāḥ eva tri nāman a hṛṇīyamānaḥ imān janān saṃmanasaḥ kṛdhi iha
|
GV00
|
gang gi tshe bcom ldan das kyis de dga bai sems dang
|
T
|
śūnyā kulaputra pūrvā dig buddhair bhagavadbhir bodhisattvaiḥ śrāvakaiś ca nātra buddho na bodhir na bodhisattvo na śrāvakaḥ
|
K03
|
vajreṇaitayā triṣṭubhā dakṣiṇataḥ pāpmānamapāhata tathaivaitadyajamāna etena pañcadaśena vajreṇaitayā triṣṭubhā dakṣiṇataḥ pāpmānamapahate athottarataḥ catuścatvāriṃśa stomo varco draviṇamiti catuścatvāriṃśadakṣarā vai triṣṭuptraiṣṭubho vajraḥ sa etena catuścatvāriṃśena vajreṇaitayā triṣṭubhottarataḥ
|
GV03
|
vacāmaṣṭasahasraṃ japed dīnāraśataṃ labhati
|
XX
|
gzhi med pai byas pa dang ma byas pa dang
|
T
|
māsopavāsatulyatvam tataś ca ṣaḍbhiḥ ṣaḍbhir upavāsair ekaikaprājāpatyakalpanayā pañcakṛcchrāṇāṃ pratyāmnāyena pañca dhenavo māsānte ca dīyamānā gaur eketi ṣaṭ dhenavo bhavantīti vṛṣabhaikādaśagodānasahitatrirātravratāl laghīyastvam kathaṃ punar brāhmaṇagavīnāṃ
|
GSD36
|
aparamapi caraṇayugalamavikṛtamapratyayābhāvamityevaṃlakṣaṇā kalikā nāma
|
GK17
|
balād yenāvapanno si sugrīvasyāvaśo vaśam vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ vatsyate kām avasthāṃ me pitṛvye krodhamūrchite
|
GE09
|
sārdham udyānaṃ gacchasīti
|
K01
|
vījayaṃtyaḥ sarvadikṣu tasthu saṃproktarūpavat
|
K14
|
ityaṣṭārdhavikalpā vṛttiriyaṃ bhāratī mayābhihitā
|
GK18
|
If youve got all seven component factors then the mind is going to settle down for sure mindful solid and still
|
E
|
verso nāma samādhiḥ ākāśaspharaṇo nāma samādhiḥ vajramaṇḍalo nāma samādhiḥ rajojaho nāma samādhiḥ vairocano nāma samādhiḥ aneṣo nāma samādhiḥ aniketasthito nāma samādhiḥ niścitto nāma samādhiḥ vimalapradīpo nāma samādhiḥ anantaprabho nāma samādhiḥ prabhākaro nāma samādhiḥ samantāvabhāso nāma
|
K07
|
tasmān mātṛkṛtaṃ sarvaṃ mama hāsyāspadaṃ tv iti
|
GP11
|
pra vā
|
T16
|
kathā kī samāpti ho jāne para eka bhakta ne kahā mahārāja mujhebhagavān gaṇeśa jī ke bāre meṃ kucha praśna pūchanā hai
|
H
|
cakṣuḥsaṃsparśaḥ pariśodhayitavyaḥ śrotrasaṃsparśaḥ pariśodhayitavyaḥ ghrāṇasaṃsparśaḥ pariśodhayitavyaḥ jihvāsaṃsparśaḥ pariśodhayitavyaḥ kāyasaṃsparśaḥ pariśodhayitavyaḥ manaḥsaṃsparśaḥ pariśodhayitavyaḥ cakṣuḥsaṃsparśapratyayavedanā pariśodhayitavyā
|
K02
|
navortho jātir agrāmyā śleṣokliṣṭhaḥ sphuṭo rasaḥ vikaṭākṣarabandhaś ca kṛtsnam ekatra duṣkaram kiṃ kaves tasya kāvyena sarvavṛttāntagāminī katheva bhāratī yasya na vyāpnoti jagatrayam ucchvāsāntepy akhinnāste yeṣāṃ vaktre sarasvatī katham ākhyāyikākārā na te vandyāḥ kavīśvarāḥ
|
GK19
|
na etat asti nahi phalārthī anyakṣetram uddiśya anyayoḥ abhyāsam karoti na hi odanārthī pāṃsūn ādatte uddeśakaḥ ã ekādinavāntānām vargāḥ ye tān pṛthak pṛthak brūhi śatapādasya ca vargam śatasya tena eva yuktasya nyāsaḥ ã
|
GS41
|
pratītyajānāṃ bhāvānāṃ naiḥsvābhāvyaṃ jagāda yaḥ
|
T01
|
abhi gāvo anūṣatābhi dyumnaṃ bṛhaspate
|
GV06
|
tam ācāraṃ me śṛṇu mama sakāśāc chṛṇu pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate pravṛttiṃ ca nivṛttiṃ ca abhyudayasādhanaṃ mokṣasādhanaṃ ca vaidikaṃ dharmam āsurā na viduḥ na jānanti
|
GSP33
|
yathā strīṇāṃ sadācāravaśāt tu vai
|
GR14
|
na ca tatrānantaryacittaṃ śaknoti viṣkambhayitum anuvartate cāsya tat paryutthānaṃ yāvan maraṇakālam evam eva subhūte vinivartanīyasya bodhisattvasya mahāsattvasya tad avinivartanīyacittaṃ bhūtaṃ sthitam avinivartanīyabhūmāv avikampan tac cittaṃ na śakyate sadevamānuṣāsureṇa lokena vivartayitum tat kasya hetoḥ
|
K03
|
I too monks before my Awakening when I was an unawakened bodhisatta frequently remained with this abiding When I frequently remained with this abiding neither my body was fatigued nor were my eyes and my mind through lack of clingingsustenance was released from fermentations
|
E
|
di dra bai lus kyis ji ltar di lta bui yon tan gyi tshogs thob par gyur snyam nas
|
T
|
dhātā vidhātā bhuvanasya yaḥ patiḥ devaḥ savitā abhimātiṣāhaḥ ādityāḥ rudrāḥ aśvinā ubhā devāḥ pāntu yajamānam nirṛthāt
|
GV00
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.