sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
eti mitra mama dharmabhāṇakāḥ sarvadharmapratipattideśakāḥ
|
K09
|
bhartrānena sahottuṅgastanī kusumasadmasu kathaṃ svairaṃ ciraṃ kāntā rameyābdaśatāny aham ahaṃ kāntānena bhartrā sahābdaśatāni kathaṃ rameya kenopāyena varṣaśatāni krīḍāṃ kuryām ity arthaḥ tathā yateya kramatas tapojapayamehitaiḥ rajanīśarucī rājā yathā syād ajarāmaraḥ
|
GSP27
|
tasmādādityaḥ ṣaṇmāsān dakṣiṇenaiti ṣaḍutareṇaiti taittirīyaśruteḥ sauramṛtutrayamupakramya viṣṇudharmottare pi ṛtutrayaṃ cāyanaṃ syāditi siddhāntaśiromaṇāvapi karkimṛgādiṣaṭke te cāyane dakṣiṇasaumyake staḥ iti asyādityagatipuraskāreṇa vi dhānātsauratvameva
|
GSD36
|
ekā śūdrasya
|
GSD36
|
na naśyati tamo nāma kṛtayā dīpavārtayā antastṛṣṇopataptānāṃ dāvadāhamayaṃ jagat bhavatyakhilajantūnāṃ yadantastadbahiḥ sthitam antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle niḥsṛtastimirabhāranirodhād ucchvasanniva rarāja digantaḥ
|
GK22
|
varaṃ varetha kanyāyo
|
K01
|
yādṛśaḥatijaḍilaganatalanicumbisantata santanyamānadhārārūpaḥ tādṛśaḥmahāvahniḥ ta diti niruktavidhamahādhūmajananasamartha ityarthaḥ atra tādṛśatatsaṃpādanasamartha iti samastapāṭhaḥ syādvā uttarataulyamāha tadidam iti yathā deśakālaparimāṇādiviśeṣo vahneranaikāntyāddhūmavyāpakatāvacchedakaghaṭako na bhavati
|
GSP33
|
prāśnīyuryadi bahurodana syādathaitāmaniraśitāṃ kumbhīmapidhāya nidadhati
|
GV03
|
toto rāya ityathaināṃ somakrayaṇyā saṃkhyāpayati vṛṣā vai somo yoṣā patnyeṣa vā atra somo bhavati yatsomakrayaṇī mithunamevaitatprajananaṃ kriyate tasmādenāṃ somakrayaṇyā saṃkhyāpayati
|
GV03
|
yaha hamārā ajñāna hai ki hama kāryoṃ meṃ bheda nahīṃ karate kintu yadi hama kāryoṃ meṃ bhī bheda kareṃ to eka kārya kā eka se adhika kāraṇa nahīṃ ho sakatā viṣa khāne se mauta kā kāraṇa viṣa khānā hī ho sakatā hai golī laganā nahīṃ jaba taka kārya kā yathārtha rūpa seviśleṣaṇa na ho taba taka hama eka kārya ke bahuta se kāraṇa māna sakate haiṃ
|
H
|
Sometimes theres a conversation an argument going on in the mind Part of the mind wants to think about this think about that Well youve got to argue with it give it good reasons for not going there And keep the reasons short and sharp for otherwise youll get drawn into endless conversations
|
E
|
daṇḍakāśāyamātraṃ ca kāmakrodhavivarjitaḥ
|
GSP31
|
nirīkṣamāṇaś ca tatas tāḥ striyaḥ sa mahākapiḥ
|
GE09
|
Ive discussed this point with many Asian Buddhists and few of them find the tension uncomfortable
|
E
|
Then it will be able to start walking again with strength and agility
|
E
|
surāmaireyamadyapānaṃ adharmo surāmaireyamadyapānāto vairamaṇo dharmo
|
XX
|
nanu ca sādhanābhāvād abhāva eva pratipakṣasya prāptaḥ pacyamāno hi pakṣa ucyate sādhanābhāve tu vyaktīkriyamāṇatvābhāvān na pakṣatvam tataś ca sa pratipakṣahīno vitaṇḍeti vācyam sthāpanāgrahaṇam anarthakam tad etad ayuktam yasmād vādyabhyupagatatvena pakṣa ucyate tadviruddhatvena prativādyabhyupagatatvena vā pratipakṣa iti na tu pacyamānatenaiva tathātve hy eka eva pakṣaḥ syāt tataś ca vivādābhāvaprasaktir na hy ekapakṣāpekṣayā vādinor vivādo dṛśyate kiṃ ca nityaḥ śabda ity asyāpakṣatve tadvṛtteḥ kṛtakatvaprameyatvāder viruddhā naikāntikatvaṃ na vācyaṃ syāt pakṣadharmasya trayī gatir ity abhyupagamāt tasmād vādyabhyupagamamātreṇa pakṣatvam na pacyamānatvenaiveti
|
GSP29
|
garjantaṃ bhīṣaṇaṃ nādaṃ sarvakāraṇakāraṇam
|
GR13
|
If we look at idiomatic Pali usage though we find that there is good reason to stick with the traditional reading of night There is a tendency in the Pali canon to speak of a hour period of day and night as a night This would be natural for a society that used a lunar calendar marking the passage of time by the phases of the moon just as it is natural for us using a solar calendar to call the same period of time a day As the verse that forms the summary of this discourse explicitly mentions one practicing relentlessly both day and night the night in the title of the discourse would seem to be a hour rather than a hour night and so I have chosen to render the Pali idiom into its English equivalent An Auspicious Day
|
E
|
ariṣṭā agne stanam ā rabhantām
|
GV00
|
tasmāddheyopādeyaviṣayau vidhiniṣedhau na tadviparītamātmatattvaṃ viṣayīkuruta iti sarvasya prapañcajātasyātmaiva tattvamiti
|
GSP33
|
taba rājā ne usa kanyā ko samajhāyā aura kahā tuma jaisī sundara yuvatī kevalaciramadeva ke hī yogya hai kala taka to tuma usī se vivāha karane ke lie taiyārathīṃ phira ekāeka tumane apanā vicāra kyoṃ badala diyā isalie ki maiṃ mahaloṃ meṃ rahanā cāhatī hūṃ aura jīvana kā sukha bhoganā cāhatī hūṃ mahārāja kanyā bolī
|
H
|
ston pai bstan pa gsal bar byed na bde ba la reg par gnas par gyur gyis
|
T
|
bdag gis ras yug brgya legs par bgrangs te ongs na
|
T
|
anayā vinā pranāḍīmukhādau arthasiddhervidhātaḥ iti kāmakāro tra na niyamaḥ iti saṃdarśanārtham ādau kriyāpadasya prayogaḥ sāṃghikaṃ vastu asyāḥ sthānam na ca sāṃghike vastuni ekasya prasaṃgaḥ iti bahuvacanam kasminpradeśe ityāha uparivihārasya pūrvadakṣiṇakoṇe
|
K01
|
Divy kiṭibhakaś ca
|
K01
|
ākṣipta ākṣiptahṛdayaḥ na tu tarkapratyayasvarūpaṃ cetayata ityarthaḥ viśeṣadarśanāditi viśeṣadarśanāt niścayaḥ pramāṇena bhavati na tarkeṇa tadanujñānamātratvāt tarkasyetyarthaḥ codakaṃ nirākṛtya siddhāntaikadeśinaṃ nirākarotieteneti yadi saṃśayāt pracyuto nirṇayaṃ cāprāptaḥ
|
GSP29
|
īśvarakāmitaprakaraṇam
|
GS39
|
vaijñānikoṃ kā kahanā hai ki vaha lāvā kī jagahapānī aura barpha ke ṭukare ugalatī haiṃ
|
H
|
ādir iti dvyakṣaram
|
GV05
|
taba āpa samajha sakate haiṃbāgha kā paṃjā kyā cīja hai
|
H
|
sa candro vipra martyo maho vrādhantamo divi
|
GV01
|
yaduta prajñāpāramitāpratisaṃyuktānāmiti
|
K05
|
tasya yuktapramāṇatādoṣasparśasnigdhavaktraniyatalomāṅgasuśliṣṭasaṃdhānatānāhapariṇāhaucityacakrapadmādilekhāṅkanāyogebhyaḥ
|
GK20
|
naitprāṇaapānaucavācamcaanyenaantardadhātiiti
|
GV02
|
tadyūyaṃ svāmino smākaṃ bhūtvā bhuktvā yathepsitam yathākāmaṃ ramitveha saṃcaradhvaṃ sadā sukham ityasmānālokya sarvāstān sarvānasmān vimohitān ekaikaṃ svāminaṃ dhṛtvā svāsvālayaṃ nyaveśayan tatrāsmān yathākāmaṃ bhojayitvātyamodayan yathecchayā ramitvāpi cārayanti sadā sukham
|
K08
|
ya evaṃrūpa āśayo yaṃ bodhisatvasya śīlapāramitābhāvanāyām atṛptāśayo yāvat prajñāpāramitābhāvanāyām āśayaḥ
|
T06
|
see fragment
|
GK20
|
nae baiṃkiṃga lāiseṃsa dene ke bāre meṃ rijarvabaiṃka ne agasta meṃ eka paricarcāpatra jārīkiyā thā isameṃ kaī muddoṃ ke pakṣa aura vipakṣa para carcā cherī gaī thī isameṃ nae baiṃkoṃ ke lie nyūnatama pūṃjī kī jarūrata unake pravartaka aura videśī hissedārī aura maujūdā enabīephasī ko baikoṃ meṃ tabdīla karane jaise muddoṃ para bhī carcā kī gaī
|
H
|
I had never seen him do anything like this before
|
E
|
jaya sarvāgamātīta jaya sarvāgamāspada
|
GSP35
|
anenāpi paryāyeṇa prakāreṇa
|
T03
|
yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti
|
GV05
|
bdag gi zas kyi khang paam zhes bya ba nas
|
T
|
dāharaktaharās teṣāṃ madhye sthūlataro dhikaḥ
|
GS40
|
mārjārāvantare jātau tāvevādy asvacaityayoḥ prakaṭau tau ca dṛśyete pratyakṣaṃ kasya saṃśayaḥ pratyayo yadi nāstyeva svayaṃ kiṃ na nirīkṣyate ityuktvā bhūpateḥ kṛtvā khalau dolākulaṃ manaḥ jagmatuḥ sahitau tena caityasaṃdarśanāya tau
|
T09
|
śastaṃ vāsthāpanaṃ syāt laghu viṣaśamanaṃ śvāsarogāpanodi
|
GS40
|
After disrobing they had to find a livelihood sometimes in ways that were honest sometimes in ways that were not
|
E
|
nirṇīyānusandhāya
|
GSP35
|
spaṣṭagūḍhārthavijñānamagāḍhamandacetasām
|
GS40
|
āndhyaṃ cakṣuṣaḥ
|
GSP31
|
de nas tshong pa de rnams shi ba las sos
|
T
|
narendra prāha
|
GR14
|
kṣemaṃ sa kaccid yuyudhāna āste yaḥ phālgunāl labdhadhanūrahasyaḥ
|
GP10
|
vṛttapakṣe paṅktau rūkmavatī
|
T12
|
No in Sādhanamālā
|
GR13
|
na yoṣaṇā
|
GV01
|
bhavatu dṛṣṭam
|
GK20
|
lekina isa bāra to lagātāra do visphoṭoṃ se nikale āveśita kaṇa hajāroṃ mīla prati sekaṃḍa kī raphtāra se isī tarapha daura pare the
|
H
|
nṛtyantaś ca hasantaś ca yathā svargajitas tathā
|
GE07
|
padmāvatī jujjai
|
GK20
|
parhāī ādi ke kāryoṃ meṃ larakiyoṃ kī prakṛtidatta ruci hotī hai
|
H
|
triIakṣaṇo hetur uktas tāvatārthapratītir iti na pṛthag dṛṣṭānto nāma sādhanāvayavaḥ kaścit tena nāsya lakṣaṇaṃ pṛthag ucyate gatārthatvāt hetoḥ sapakṣa eva sattvam asapakṣāc ca sarvato vyāvṛttī rūpam uktam abhedena i punar aviśeṣeṇa kāryasvabhāvayor janmatanmātrānubandhau darśanīyāv
|
T17
|
prayatnābhihato vāyuḥ koṣṭhayo yātītyasaṃśayaṃ
|
T11
|
maiṃ mānanīya khācī jī se nivedana karūṃgā kiparivahana ko koopareṭiva sekṭara meṃ opana apa karane kī kṛpā kareṃ
|
H
|
vicāravaśataḥ puruṣeṇa sakalam idam ādhipañjaraṃ sarpeṇa tvacam iva paripakvāṃ parityajya
|
GSP35
|
sabhā ke tattvāvadhāna prāthamika skūla aura bāraha mādhyamika skūla calate haiṃ sabhā kī sārījarūrateṃ caṃde se pūrī hotī haiṃ aura caṃdā ugāhane kā kāma jayanārāyaṇa bābū neisa jora se kiyā hai ki mārīśasa meṃ hiṃdī ke ve mahābhikṣu māne jāta haiṃ
|
H
|
yadi sa tāavadadṛḍhasvabhāvastadāpi bhaṅguratvānniranvayaṃ vinaṣṭaṃ syāditi tasyāpyanyathā vikārānubhavo naiva syāt
|
T04
|
gāṃva meṃ aura kyā kahīṃkhetī nahīṃ bacī kitanī jamīna paratī parī huī hai kyā batāūṃ vahāṃ maro bolā jotaneke lie sāheba gale meṃ yaha tulasī kī mālādekhie pichale asārha kī yātrā meṃpaṇḍharapura meṃ gale meṃ ḍālī hai hai cāra ānekī para isa para merī pūrī niṣṭhā hai merā yaha dasa rūpallī kā kamīja phāra do sāhaba maiṃ upha nahīṃ karūṃgā para gale kīyaha tulasī mālā torakara dekhe koī maiṃ usakā sira phora ḍālūṃgā
|
H
|
usako auṣadhiyoṃ para se bhī viśvāsa haṭa jātā hai vaha samajhatā hai kimere liye isa duniyā meṃ davā nahīṃ rahī aura usako adhika hatāśa ho jānā paratā hai
|
H
|
So Udayi stopped his ears while the preaching was going on for fear that he too might do as the others had done But when the preaching was over he went to the Buddha and after greeting Him with profound reverence he told Him that His father and wife and son as well as all the people of Kapilavatthu were very very anxious to see the Buddha that had appeared in the world and asked Him out of compassion to come and visit them soon
|
E
|
oṣṭhapallavavidaṃśarucīnāṃ hṛdyatāmupayayau ramaṇānām
|
GK22
|
yadi samprabhavanti punarapi karma bhavati
|
K12
|
bhadrā ta indra sumatirghṛtācī sahasradānā puruhūta rātiḥ sahadānuṃ puruhūta kṣiyantamahastamindra saṃ piṇak kuṇārum abhi vṛtraṃ vardhamānaṃ piyārumapādamindra tavasā jaghantha ni sāmanāmiṣirāmindra bhūmiṃ mahīmapārāṃ sadane sasattha
|
GV01
|
te sarve pretayonisthā vicaranti marusthale mātaraṃ bhaginīṃ bhāryāṃ snuṣāṃ duhitaraṃ tathā adṛṣṭadoṣāṃ tyajati sa preto jāyatedhruvam bhrātṛdhrugbrahmahā goghnaḥ surāpo gurutalpagaḥ hemakṣaumaharastārkṣya sa vai pretatvamāpnuyāt
|
GP12
|
na bhavati
|
K03
|
vīrāṇāmapi bhītidā janaraletyākhyā kṛtvā tasya yā sa pratyagramajāgarītkṣititale pratyekatajaḥpradā
|
T13
|
ākhuṃ cideva deva soma
|
GV01
|
pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat
|
GS40
|
Then there is the case where a certain person refrains from taking life refrains from taking what is not given refrains from sensual misconduct refrains from false speech refrains from divisive speech refrains from abusive speech refrains from idle chatter is not covetous bears no ill will and has right views
|
E
|
wa ra na si na gnas pai shes ldan grong khyer pa dag nyon cig ltas mkhan rnams kyis lo bcu gnyis su char mi bab pas za ma tog dang rus gong dkar po dang thur mas tsho bai mu ge byung bar lung bstan gyi khyed las gang dag lo bcu gnyis kyi bza ba yod pa de rnams ni
|
T
|
ādityā vasavo rudrā viśvedevā marudgaṇāḥ
|
GP10
|
samyakprahāṇaśūnyatayā pūrvāntato bodhisattvo nopaiti samyakprahāṇaviviktatayā pūrvāntato bodhisattvo nopaiti samyakprahāṇāsvabhāvatayā pūrvāntato bodhisattvo nopaiti samyakprahāṇāsattayāparāntato bodhisattvo nopaiti samyakprahāṇaśūnyatayāparāntato bodhisattvo nopaiti
|
K02
|
atra nama ityātmaprayukta ityarthaḥ te iti kāraṇāpadeśe namastubhyaṃ namaste athavā namaskāreṇātmānaṃ pradāya dharmapracayaparigrahamicchanti atha katamoyaṃ parigrahaḥ taducyate viśiṣṭe parigrahāt
|
GR13
|
Think about all the generalizations they make about th century culture in Europe and yet having lived through the th and into the st centuries what kind of generalizations would you say really do justice to the reality of that kind of experience How can you sum up a century in a sentence or two
|
E
|
yady evaṃ kāvyam adya caṣakeṇa b kāśiṣu ca kosaleṣu ca bhargeṣu niṣādanagareṣu yāvad enam upasarpāmi sakhe ayam asmi kiṃ bravīṣi a dhṛto gaṇḍābhoge kamala iva baddho madhukaro b vilāsinyā mukto bakulatarum āpuṣpayati yaḥ c vilāso netrāṇāṃ taruṇasahakārapriyasakhaḥ
|
GK20
|
tatra dinadvaye tadvyāpto tadasparśe vā pūrvaiva
|
GSD36
|
di ni
|
T
|
śrīrastu bharatamunipraṇītaṃ nāṭyaśāstram atha prathamo dhyāyaḥ praṇamya śirasā devau pitāmahamaheśvarau nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yadudāhṛtam samāptajapyaṃ vratinaṃ svasutaiḥ parivāritam anadhyāye kadācittu bharataṃ nāṭyakovidam
|
GK18
|
Your majesty should visit him Perhaps if you visited him he would enlighten and bring peace to your mind When this was said the king remained silent All this time Jivaka Komarabhacca was sitting silently not far from the king So the king said to him Friend Jivaka why are you silent
|
E
|
vi syarta nābhim asme
|
GV00
|
kiṃcāpi bhagavaṃstasya rājakumārasya tatra bandhānāgāre nābhiratiḥ
|
K07
|
As she was standing there she said to the Blessed One These seven qualities lord lead to a monks nondecline
|
E
|
kāmadhāto tu nāsti
|
T07
|
somapadasya karmanāmadheyatvāt
|
GSP29
|
Being washed up on high ground stands for the conceit I am
|
E
|
te hi prakāśaśaktyaṃśāḥ prakāśānuvidhāyinaḥ prakāśasya yadaiśvaryaṃ sa indro yattu tanmahaḥ sogniryantṛtvabhīmatve yamo rakṣastadūnimā prakāśyaṃ varuṇastacca cāñcalyādvāyurucyate
|
GSP30
|
api ca saṃyogavibhāgau dvayāśrayāviti parasya matam
|
GSP33
|
lekina khelamaṃtrī mahiṃdrāaluthagamāge aura śrīlaṃkākrikeṭaborḍa ne nivedana ko ṭhukarā diyā hai śrīlaṃkāī krikeṭa sūtroṃ ne batāyā ki mahiṃdrā śrīlaṃkākrikeṭaborḍa aura naiśanala silekśana kamiṭī ne maṃgalavāra ko isa mudde para gaharāī se vicāra kiyā
|
H
|
yatrakāmāvaśāyitvaṃ kāmenecchayāvaśetuṃ śīlaṃ yasya sa yatrakāmāvaśāyī
|
GSP31
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.