sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
kṣaṇam iva puline yamasvasus tāṃ samuṣita aupagavir niśāṃ tato gāt
|
GP10
|
sīdanātmakatvāt sattvo jīvitendriyavaśenānikāyasabhāgāparisamāptervartata iti jīvaḥ
|
T03
|
sarvanagararakṣāsaṃbhavatejaḥśriyaṃ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhyaṣṭāvīt
|
K09
|
yul dbus kyi rol mo ci dra ba kho mos mnyan gyi
|
T
|
GSP28
|
|
de gzhi des bde bar gyur yid bde bar gyur pa de bzhin du rgyal po chen po des bdag nyid kyi sgrib pa lnga po di dag skyin po ji lta ba dang nad ji lta ba dang bran ji lta ba dang btson ji lta ba dang jigs pa ji lta ba bzhin du spangs pa yang dag par rjes su mthong ngo
|
T
|
paśu yūpasaṃskāra
|
GV02
|
sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam ato pi subhūte kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyati api tu khalu punaḥ subhūte bahavo ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā
|
K05
|
kurvatā bahninā dhūmaṃ kāraṇatvamavāpyate
|
T16
|
Refute the words of Gotama the contemplative and this admirable report about you will spread afar The words of Gotama the contemplative so mighty so powerful were refuted by Prince Abhaya But how venerable sir will I refute the words of Gotama the contemplative so mighty so powerful
|
E
|
vāyur vāva saṃvargaḥ yadā vā agnir udvāyati vāyum evāpyeti yadā sūryo stam eti vāyum evāpyeti yadā candro stam eti vāyum evāpyeti yadāpa ucchuṣyanti vāyum evāpiyanti vāyur hy evaitān sarvān saṃvṛṅkte ity adhidaivatam
|
GV05
|
āśvavālaḥ prastaraḥ vidhṛtī caikṣavyāv iti tena na paravihitaṃ barhir ucyate na niriṣṭikam na kutaścid dharmā pratidiśyante kiṃ tarhi sādhāraṇam amīṣāṃ barhir ucyate yad ātithyāyāṃ vidhīyate tad evopasadām agnīṣomīyasya ca vidhīyata iti aviśiṣṭānāṃ barhiṣā saṃyoga ekena sarveṣām yad ādau barhir lūyate tal lavanaṃ sarveṣām arthena sādhāraṇo barhiṣaḥ prayogaḥ
|
GSP28
|
phrul dga dang
|
T
|
so dāni caturdhyānalābhī paṃcābhijño daśakuśalakarmapathasamādāyavartī kumāro brahmacārī svayam āśrame paryaṃkena niṣaṇṇo candramaṇḍalaṃ ca
|
K14
|
mngar ba dang tsha ba dang bska ba spangs pai zas dag dang do shal dang se mo do dang rgyan gyis klubs pai lus lhai bu mo dga bai tshal na rnam par spyod pa lta bu dang khri nas khrir dang khriu nas khriur dang zhod kyis gzhir mi bab pa dang
|
T
|
When there is a delineation of thinking it is possible that one will delineate a delineation of being assailed by the perceptions categories of objectification
|
E
|
ityevaṃvacanavipratipattau dākīṇātyā hy evaṃ vyavasthām āhuḥ aurasakṣetrajābhyāṃ mātāpitroḥ kṣayāhe pārvaṇam eva kartavyaṃ dattakādibhir ekoddiṣṭam iti jātūkarṇya vacanāt pratyabdaṃ pārvaṇenaiva vidhinā kṣetrajaurasau kuryātām itare kuryur ekoddiṣṭaṃ sutā daśa
|
GSD36
|
That is what the Blessed One said
|
E
|
vahīpustakālaya meṃ upalabdha pratyeka pustaka ke lie ucita pāṭhaka khoja sakatā hai
|
H
|
rngon pa de rnams kyi sde dpon gang yin pa des
|
T
|
On the other you see something even more dismaying the emotions that arise within you when you dont feel that your body and mind are getting enough to eat You realize that as long as your source of physical or mental food is unreliable youre unreliable too
|
E
|
di ltar dge sbyong chen po rdzu phrul che zhing mthu che ba yin te
|
T
|
candram
|
T17
|
śadeḥ śitaḥ
|
GS24
|
audumbaryādayaḥ
|
GV06
|
sacenme bhagavan bodhiprāptasya naivaṃ prabhāsvaraṃ tadbuddhakṣetraṃ bhavedyatra
|
K07
|
cora bhī ina bātoṃ ko pāpa karma samajhate haiṃ ataḥkisī coraḍākū ke bhaya kī koī bāta nahīṃ hai
|
H
|
yadyahamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhyeyaṃ āśā ca samṛdhyeta yadi ca me praṇidhiḥ samṛdhyeta
|
K10
|
subhūtir āha
|
K02
|
yāvatā te ntyāḥsvabhāvenaiva samarthāḥpratyayāḥsahitājāyante
|
T11
|
jyotiṣ kartā yaduśmasi
|
GV01
|
dūraṃ yayur dineśāṃśuvitrastā iva kauśikāḥ
|
GSP35
|
eko jñānavajraketurnāma dvitīyaḥ KpSū
|
K10
|
garībī rekhā ke ūpara āne vāloṃ kī saṃkhyā meṃ barhotarī kī upalabdhiyoṃ kākāraṇa acchī kṛṣi upaja aura garībī nivāraṇa kāryakrama kā ṭhosa bahu mukhī prayāsahai
|
H
|
anādhṛṣṭā purastāditi anādhṛṣṭā hyeṣā
|
GV03
|
badhnāti hi sirājālam adhogāmi nabhojalam
|
GSP34
|
antyajān antyajātīṃś ca so paśyat tasya codare
|
GP11
|
apām ūrjaḥ ojasaḥ vāvṛdhānam agneḥ jātam adhi jātavedasaḥ catur vīram parvatīyam yat āñjanam diśaḥ pradiśaḥ karat id śivāḥ te
|
GV00
|
caturvidhāṃ vācamimāṃ prahāya dharmaṃ carantyadya kudṛṣṭimuktāḥ
|
K09
|
mithyādharmaparītaḥ ātmotkarṣaḥ parapaṃsakaḥ abhimānikaḥ kuṭilacittaḥ hīnādhimuktikaḥ grahikaḥ khaṭukaḥ uddhataḥ unnataḥ karkaśaḥ paruṣaḥ nīcavṛttiḥ lābhena lābhaniścikīrṣā abhājanabhūtasattvaḥ
|
T17
|
svāṃgaśītaṃ samuddhṛtya cordhvagaṃ satvamāharet
|
GS40
|
parasparasya marmāṇi ye na rakṣanti jantavaḥ
|
GK22
|
strīpuruṣadārakadārikāsaṃpadaṃ ca kariṣyāmaḥ
|
K12
|
kim artham idam ucyate
|
GS24
|
praticaraṇavivṛddharephāḥ syurṇārṇavavyālajīmūtalīlākaroddāmaśaṅkhādayaḥ pracitakasamabhidho dhīradhībhiḥ smṛtodaṇḍako nadvayāduttaraiḥ saptabhiryaiḥ iti śrīmadbhaṭṭarāmeśvarasūnunārāyaṇabhaṭṭaviracitāyāṃ vṛttaratnākaravyākhyāyāṃ samavṛttādhyāyastṛtīyaḥ
|
GK17
|
sānto binduradho hyagniḥ ṣaṣṭhayuktastu kīrtitaḥ
|
GR13
|
viśeṣasya pratyāyanaarthaṃ kṛte saṃketabhede vyatiriktaarthā
|
T11
|
mātaṅgam iva mattena mātaṅgena nipātitam sametāḥ puruṣavyāghra nihataṃ śūram āhave prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate udvignaḥ satataṃ yasmād dharmarājo yudhiṣṭhiraḥ trayodaśa samā nidrāṃ cintayann nādhyagacchata
|
GE07
|
pa la shas mdzes par byas pai phyogs shig na
|
T
|
PB tasya vaśiṣṭho mahimno vinidhāya tena stutvā svargaṃl lokam ait tān saṃbhṛtyodgāyet
|
GV02
|
catvāraḥ sākṣīkaraṇīyā dharmāḥ santi dharmāḥ kāyena sākṣīkartavyāḥ santi smṛtyā santi cakṣuṣā santi prajñayā sākṣīkartavyā dharmāḥ uddānam srotaāpannasyāṅgāni aṅgāni srotagatasya jñānam tathā adhiṣṭhānāni skandhāś cāpāśrayāś ca padāni ca
|
K10
|
kiṃ candaḥ kā devatonātiriktānīti nyūnākṣarā canda āpo devatonātiriktāni saiṣātmavidyaivaitanmayo haivaitā devatā etamātmānamabhisambhavati na hātrānyā lokyatāyā āśīrasti
|
GV03
|
paramāham
|
GS24
|
He said that he didnt adhere to any religion because This world only has one deity
|
E
|
soḍhvā soḍhā iti bhāṣāyām
|
GS24
|
praśuśrukasya putro bhūd ambarīṣo mahādyutiḥ
|
GE09
|
gurvantakaḥ sarvalaghustriko nityaṃ hi neṣyate
|
GK18
|
zas phyi mai bsod snyoms spangs shing
|
T
|
pūrvasiddha iti atha śrutameva vākyaṃ dharmitayopādāyāśrutavākyaviśiṣṭatā sādhyate tatastadaprasiddheraprasiddhaviśeṣaṇa pakṣa ityāha atheti api ca śrute vākye śrutavākyaviśiṣṭe sādhyamāne na tāvat kiñcilliṅgamupalabhyate na cāliṅgakanumānaṃ bhavati
|
GSP28
|
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ MDh
|
GSD36
|
paśyatyevaṃ śaktipātasaṃskṛto mantrasannidhim
|
GSP30
|
Now what do you think earning one hundred one thousand kahapanas a day saving up his gains living for one hundred years would a man arrive at a great mass of wealth
|
E
|
paścimadvāragāsaṅkhyarājarājeśamaṇḍalam uttaradvāragāsaṅkhyarathahastyaśvasaṅkulam ekabhṛtyavinirṇītadakṣiṇāpathavigraham karṇāṭanātharacitapūrvadeśakriyākramam surāṣṭrādhipanirṇītasarvamlecchottarāpatham mālaveśasamākrāntasarvapāścātyataṅgaṇam
|
GSP35
|
Vaikh sāasya śuśrūṣāṃ karoty
|
GSD37
|
upanidhiḥ
|
GSD36
|
kaḥ kālo rāhuḥ kim
|
T02
|
vyacasvatīr urviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ
|
GV
|
He lives contemplating originationthings in the body or he lives contemplating dissolutionthings in the body or he lives contemplating originationanddissolutionthings in the body Or his mindfulness is established with the thought The body exists to the extent necessary just for knowledge and remembrance and he lives independent and clings to naught in the world
|
E
|
I kecid abhigrahaṇam abhi samantāt sambandha iti pakṣe vyāptyartham ābhimukhyena ca sambandha iti kevalavyatirekāvyabhicāreṇa gamakatvapradarśanārtham I I nanu kim itarasmād vyāvṛttā pramāṇasiddhā pṛthivī pakṣīkriyate atha aprasiddheti yadi aprasiddhā pakṣīkaraṇamayuktam atha pramāṇaprasiddhā vyāvṛttatayā tarhi lakṣaṇavaiyarthyam athāvyāvṛttatayopalabdhā tadasat vyāvṛttaṃ hi padārthānāṃ svarūpam tena ca vapuṣā gṛhyamāṇā dharmiṇo na rūpāntareṇeti dṛṣṭam naitadevam lokaprasiddhivaśena pṛthivyāḥ pakṣīkaraṇāt tathā hi yatra janānāṃ pṛthivīti vyavahāraḥ sā pakṣīkṛtetyabādhaḥ
|
GSP29
|
upeyāniścaye tanniścayāyogāt
|
T04
|
The Deva Odatagayha Pamokkha and Vicakkhana alos came Sadamatta Haragaja mighty Missaka and Pajjuna who causes rain to pour in every direction came thundering All these ten groups of Devas of diverse hue possessed of iddhi power radiant comely and with a retinue of attendants have come rejoicing to the forest to see the assembly of monks
|
E
|
abhisaṃbudhya sattvānām arthaṃ karoti
|
K03
|
kathaṃ vābādhyaḥ
|
GSP33
|
vyāvṛttaparivṛttastu sa eva tu karo yadā
|
GK18
|
homārthaṃ sarvakuṇḍeṣu mantravinyastavigraham
|
GR14
|
savitṛprasūtasyahavainakācanariṣṭirbhavatyariṣṭyai
|
GV02
|
vacanam adhikṛtya vacanam avadhāryārtheṣu rūpādiṣu manovijñānasya pravṛttiḥ
|
T07
|
karadaṇḍīti vikhyātaḥ saṃgrāmāgresaraḥ priyaḥ
|
T09
|
eka dina vāsudeva ke darśanake lie bhagavāna nārada dvārikā padhāre taba suavasara jānakara bhagavāna madhusūdana neunake sāmane yaha samasyā prastuta kara dī taba brāhmyanandana nārada ne bhagavānakā samādhāna kiyā prabho āpattiyā do prakāra kī hotī hai eka vāhrā auradūsarī ābhyantara
|
H
|
yasya notpādo na vyayo na tasya sthityanyathātvaṃ prajñāyate ākāśadhātuḥ prakṛtiśūnyo yaś ca prakṛtiśūnyaḥ tasya notpādo na vyayaḥ
|
K02
|
tāṃśca bhagavānevaṃ vadati mayaite ādita eva samādāpitāḥ samuttejitāḥ paripācitāḥ
|
K10
|
tathāgatamanujāta iti
|
T03
|
byang chub sems dpas rgyags sbyin mai gdong du brtag par brtsams pa dang
|
T
|
anantaś ceti naimittikaḥ sann akarmanimittaḥ pretyabhāva iti dehendriyabuddhivedanāsantānocchedapratisandhānābhyāṃ nirātmakaḥ pretyabhāva iti apavarge bhīṣmaḥ khalv ayaṃ sarvakāyoparamaḥ sarvaviprayoge pavarge bahu ca bhadrakaṃ lupyata iti kathaṃ buddhimān sarvasukhocchedam acaitanyam amum apavargaṃ rocayed iti
|
GSP29
|
yadyanityatāpratijñā nityatāṃ khaṇḍayati tadā nityatā khaṇḍanasiddhiḥ kuta iti cet nityatāsthāpakahetunānityatāsthāpakahetuḥ khaṇḍyate cet tadānityatāviparyāsadoṣo vyaktīkartuṃ na śakyata iti prasiddham nityatāhetoranaikāntikaikarasatvādanityatāhetoraikāntikaikarasatvācca
|
T11
|
teṣāṃ vahnidagdhadehatvāt kathaṃ vā svalpāgārodare mahāpramāṇamedinīnabhomaṇḍalasthitāstarugirisāgararavibimbādayaḥ pratīyante na hi te tatra praviṣṭāḥ sthitā vā suptāvasthāyāṃ pratibhāsāvāt avikalopalambhakaraṇā hi sādhāraṇamarthajātamupalambhanta eva pumāṃsaḥ sarve
|
T02
|
sāmānyābhidhāne satyapi heyarūpasyaiva grahaṇamiti jaḍajanāśaṅkāvāraṇārthamāha
|
T03
|
iti nidrā mayāsyaivaṃ deveśvari na vāritā
|
GSP35
|
vaiśeṣikaṃ ṣaṭpadārthaniṣṭhaṃ kaṇādopajñam
|
GS26
|
ācāryya śabdasyārtho manvādibhiravaṃ vyākhyātaḥ
|
GSP28
|
pṛṣṭhataś caātmanaḥ pāṇī na saṃśleṣayet
|
GSD37
|
kaś cāyam upālambhaḥ kim arthaṃ punarvacanam iti sarvaśrutīnāṃ smṛtīnām ca yad ekadeśe bhihitaṃ tasyaivānyatra punarvacanasya codyāpatteḥ uktaś ca sāmānyataḥ parihāraḥ pratipattṛbhedān na paunaruktyam iti yathā pratipattṛbhedād indriyabhedo naikena cakṣuṣā sarve draṣṭuṃ śaknuvanti bahūnīndriyāṇi prayojanavanti evaṃ śākhābhedaḥ smṛtibhedaś ca
|
GSD36
|
kathaṃ codako bhavati
|
XX
|
snehabastivikalpo nuvāsanaḥ pādāvapādāpakṛṣṭaḥ
|
GS40
|
The Buddha isnt saying that equanimity is better than the other three attitudes You just learn which situations require which attitude which situations require goodwill which require compassion which require appreciation which require equanimity In this way equanimity is not simply passive acceptance
|
E
|
prakṛtyā praṇidhāne ca nirapekṣatva eva ca
|
T06
|
kāmyanaimittikājasraṃ
|
GE07
|
vātsayāyana kāla meṃ tūryana kevala manoraṃjana aura sāṃgītika rūjhāna kā hī paricāyaka thā balki bhāvī vaivāhikajīvana kā ādhāra bhī thā
|
H
|
tac ca dattvā namaścakre śvabhyaḥ śvapataye vibhuḥ
|
GP10
|
mantryādivarjānām antaramātyānām anyatamakopoantaramātyakopaḥ
|
GS38
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.