sentences
stringlengths
1
18.1k
label
stringclasses
76 values
trayo bhavāḥ kāmabhavo rūpabhava ārūpyabhavaḥ NidSa bhavapratyayā jātir iti jātiḥ katamā yā teṣāṃ teṣāṃ satvānāṃ tasmin tasmin satvanikāye jātiḥ sañjātir avakrāntir abhinirvṛttiḥ prādurbhāvaḥ skandhapratilābho dhātupratilābha āyatanapratilābho jīvitendriyasya prādurbhāvaḥ
K10
prokṣaṇāvaghātādīnām ato nāvaśyamaikarūpyameva sarvatraivāstheyam tad eṣa pūrvottarapakṣasaṃkṣepārthaḥ pāralaukikādṛṣṭaphalatvād adhyayanasya nārthajñānaparyanto dhyayanavidhyartha iti nāvaśyam anantaraṃ vedārtho mīmāṃsitavyaḥ ato na snānasmṛtyadhyayanavidhyor
GSP28
jyotirūpasvarūpā sā nirdhūmāṅgāravarcasā
GSP30
muktā tena kṣameti tvaritam arigaṇair uttamāṅgaiḥ pratīṣṭhā pañcatvaṃ dveṣisainye sthitam avanipatir nāpa saṃkhyāntaraṃ saḥ yeṣāṃ kalpamahīruhāṃ marakatavyājena tair arthibhir vyakrīyante śalāṭavo pi maṇayas te padmarāgādayaḥ teṣu prauḍhaphalopamardavinamacchākhāmukhārohibhis tyāgādvaitam aharniśaṃ sukṛtino yasyāmarair gīyate
GK22
tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ
GSP27
śaikṣāḥ karmāṇyupacinvanti na vā
T07
pratheme kalpāsaṃkhyeye pañcasaptatisahasrāṇi dvitīye ṣaṭsaptatiṃ tṛtīye saptasaptatim
T07
duḥkhajīvyanṛtavāgavivekī vañcako mṛtasutopyanapatyaḥ
GS41
What this means is learning how to maintain your center with the breath inside the body even when you go outside and deal with other people This is one of the big issues in any meditators life Ajaan Lee has another passage where he compares the meditation to making the mind one and then turning it into zero
E
sa ca rāgādyato rāgo vaktavyo tra malena kim
GR13
prāpnuvanti apavādaḥ nāma anekalakṣaṇaprasaṅgaḥ apavādaḥ nāma bhavati yatra anekalakṣaṇaprasaṅgaḥ
GS24
nāparānta upalabhyate na madhyam upalabhyate jihvāvijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām tat kasya hetoḥ tathā hi kauśika jihvāvijñānasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate kāyavijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām tat kasya hetoḥ
K02
darśayanti mahāhāniṃ bhraṣṭatvaṃ yoginīkule
GR13
svādhiṣṭhānādisaṃyukto vajrasatvasamo bhavet caturbhiḥ prātihāryastu vajraviśvaṃ samādhayet sarvasiddhaya ityāha bhagavān vajrasatvaḥ sarvakulādhiṣṭhānābhiṣekasamādhipūjāsiddhividhivistaratantraṃ atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatābhijñājñānasiddhitantramudājahāra
K12
isase dina ke samaya sūraja kī rośanī āpake ghara ke bhītara binā khirakī ke bhī ā sakegī khuda dīvāra eka barī khirakī kī taraha kāmakaregī
H
dame
GV01
bhavān pariharanty ārād ātmakāmāḥ parīkṣakāḥ
T09
sākrandāḥ śiśavaḥ sapatrapuṭakā vaptuḥ purovartinaḥ pracchanne ca vadhūr vibhāgakuśalā madhye sthitā gehinī
GK22
abhyāsāj jñānaśāstrāṇāṃ karaṇāt puṇyakarmaṇām
GSP35
īśvarasyāpi tasya vartata eva svābhāvikaṃ tadicchākautukaṃ lokavat tu līlākaivalyam Vs iti nyāyena yathāha eka eveśvaras tasmin surakārye sureśvaraḥ vihartukāmas tān āha samudronmathanādibhiḥ BhP eka eveśvaraḥ samarthopīti ṭīkā ca
GR14
Once the Blessed One was staying near Savatthi in Jetas Grove Anathapindikas monastery Then King Pasenadi the Kosalan went to the Blessed One and on arrival having bowed down sat to one side Now at that time Queen Mallika died Then a certain man went to the king and whispered in his ear Your majesty Queen Mallika has died When this was said King Pasenadi the Kosalan sat there miserable sick at heart his shoulders drooping his face down brooding at a loss for words
E
rāgī murariḥ śikharīndragāthayā
GS41
rājā ayam aravivarebhyaś cātakair niṣpatadbhir haribhir acirabhāsāṃ tejasā cānuliptaiḥ
GK20
di lta ste
T
samūhālaṃbanamādāyāsambhavasya durvāratvāt
GSP29
vimatamajijñāsyamasaṃdigdhatvātkaratalāmalakavat tathā phalaṃ na phalabhāvamīkṣate puruṣairarthyata iti vyutpattyā niḥśeṣaduḥkhopaśamalakṣitaṃ paramānandaikarasaṃ ca puruṣārthaśabdasyārthaḥ sakalapuruṣadhaureyaiḥ prepsyate naitatsāṃsārikaṃ sukhajātam tasyaihikasya pāralaukikasya ca sātiśayatayā ca sadṛkṣatayā ca prekṣāvadbhirarthyamānatvānupapatteḥ
GSP36
tatra hi pratipadyānyatra mayā nihitaṃ sa ca na saṃnihitaḥ śvaḥparaśva āgacchatīty asamarpayan haratīti
GSD36
mriyate vāmaro bhrāntyā yathāgnir dārusaṃyutaḥ
GP10
pañcara tamayaṁtacca hiraka sthāpike śalaṁ viśā ladalasaṁyūktaṁ projva lakaspakīrṇṇakāṁ tatrasyuspha tilaśaṁkāśaṁḥ svayaṁst rbhagavānanpra tuḥ jāta ścadharmmādhātuḥ sasarvvarakta kṣa namaṇḍitaṁḥ vandanīyaḥ paraṁ sostipūja nīyo viśeṣataḥ nānārthasyā pidātāyade vāsura kera ṣūca
K12
kasmin nu khalu gandharvalokā otāś ca protāś ceti adityalokeṣu gārgīti kasmin nu khalv ādityalokā otāś ca protāś ceti candralokeṣu gārgīti kasmin nu khalu candralokā otāś ca protāś ceti nakṣatralokeṣu gārgīti kasmin nu khalu nakṣatralokā otāś ca protāś ceti
GV05
saṃsāra ko hama nau vanaspati vibhāgoṃ meṃ bāṃṭa sakate hai kisa bhāga meṃvanaspati kisa prakāra kī hogī yaha vahāṃ ke jalavāyumiṭṭī tathā anya aneka bātoṃpara nirbhara karatā hai vanaspati vibhāga bhūmadhya rekhā ke varṣā vāle vana yahāṃsāla bhara varṣā hotī rahatī hai auratāpamāna ūcā rahatā hai isalie peḍa mīṭara takaūceṃ ho jāte haiṃ
H
catussamādhibhāvanāvargo ṣṭapañcāśaduttaraśatatamaḥ
T07
satvāttena ca rūpeṇa tadviṣayayorniragnikatvanirdhūmatvajñānarūpayoḥ karaṇaphalayoḥ pramātvādyuktam ayaṃ ca pakṣaḥ parābhyupagamamātrasya tatra siddhipadārthatvāditi paddhatyuktaḥ athavā yadiniragnikaḥ syādityasya yadiniragnikatvāṅgīkāra ityarthaḥ tathāṅgīkāraśca siddha eva
GSP29
uktir yathā āsyaṃ vyādāḥ sapadi nikhilaṃ madvapus tvaṃ garītuṃ tatrāhaṃ tat parikalayituṃ tadgale bāhum ādhām tenaivāsīr yadi vigalitaprāṇakas tarhi tāvad garvinn arvann ahaha sahasā sāhasaṃ kiṃ nv akārṣīḥ iti atha vrajaḥ kalakalaśabdam abdavat
GK19
so haṃ tāṃ pratyantarāpattiṃ jānāmi
K01
asmin nadīśailavanopagūḍhe sāgnis sadāras sutavān arogaḥ
GSP35
pṛṣṭhapoṣaṇa ñeeḍback pradāna karane meṃ śikṣaṇapraśikṣaka kāryakramameṃ śikṣaṇa kī saphalatā pṛṣṭhapoṣaṇa kara nirbhara karatī hai tathāpi chātrā dhyāpakoṃko pṛṣṭhapoṣaṇa pradāna karane ke lie vibhinna pravidhiyā upalabdha hai paravastuniṣṭha pṛṣṭhapoṣaṇa kevala dūradarśana hī pradāna kara sakatā hai kyoṃkivīḍiyoṭepa para pradāna kiye gaye chātrādhyāpaka ke śikṣaṇa ko punaḥ ṭelīvijanapara dekhā jā sakatā hai
H
māsānāmuttamo māghaḥ snānadānādike tathā tasminmāghe ca yaḥ snāti sarvapāpaiḥ pramucyate
GP12
vārāṇasīṃ nagarīm A upaniśritya viharati ṛṣivadane mṛgadāve tasyāyaṃ pravacane pravrajitaḥ yaḥ pravrajito SBV II bhikṣuḥ sa punaḥ kāśyapena samyaksaṃbuddhena vinayadharāṇām agro nirdiṣṭaḥ tatrānena yāvadāyur brahmacaryaṃ caritaṃ na kaścid guṇagaṇo dhigataḥ
K01
kiśanagarha rājya kā sthāpanā jodhapura ke rājā sūra siṃha ke eka anuja kiśana siṃhane lagabhaga meṃ kī thī
H
jaḍāyās tasyāḥ sambhaved iti śaṅkate nanu māyeti
GR14
yadvā evameva saṃyogasamavāyaviśeṣāvapi pakṣīkṛtya etadanyasaṃyogasamavāyitvarahita sambandhānyaḥ meyatvādghaṭavat
GSP29
unnamadbhiḥ sarvotsasarohradataḍāgaiḥ
K09
ākhirī samaya meṃ baiṃka kī sarakārīpratibhūtiyoṃ kī sārvajanika beca isakī kharīda se barha gaī phālatū beca ke ḍhaṃga aura ke bīca banda kiyā gayā isakā uddeśya kareṃsī aura udhāra ko deśameṃ barhāyā jātā hai bila bājāra yojanā ke prati udāratā liberalisaṭion oṅ ṭhe bill markeṭscheme bila bājāra ke dvārā vyāpārika baiṃko ke surakṣita baiṃka kī ora sephālatū vitta prāpta kie tāki vaha apane ṛṇadātā ko ṛṇa kī barhatī jarūratoṃ kopūrā kara sake
H
na jātu kṣīraṃ tadavayavā vā dadhirūpeṇa pariṇamante na hyavayavā avayavisvabhāvāḥ
GSP29
tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate
K02
kaṇṭakāryāṃ tu śvetāyāṃ jñeyā tu kapaṭeśvarī
GS40
iti te kathitam caṇḍa
GSP34
brahmaiva paśyati brahma nābrahma brahma paśyati
GSP35
kṛṣṇas tasyāḥ stanaṃ gāḍhaṃ karābhyām atipīḍitam
GP11
What is the reason Because we see that he was here first and we appeared here after him Herein bhikkhus the being who rearose there first possesses longer life greater beauty and greater authority than the beings who rearose there after him Now bhikkhus this comes to pass that a certain being after passing away from that plane takes rebirth in this world
E
And too Aggivessana if a newly ordained monk dies with cankers destroyed the newly ordained monk that has died is reckoned as one that has died tamed
E
adhyāpana kārya meṃ vidyārthī se dhana māṃganā adhyāpaka ke lie atyantanindanīya mānā jātā thā
H
athāpyarthasahajaṃ nāma jātyādivadiṣyate evaṃ satyatītānāgatasyārthasya varttamānaṃ nāma na syād apatyānāṃ pitṛbhiryatheṣṭaṃ nāmāni kalpyanta iti katamannāma tatsahajaṃ syāt asaṃskṛtānāṃ ca dharmāṇāṃ kena sahajaṃ nāma syādityaniṣṭireveyam
T07
kiñcit sthaulyam ivādatte tatas tārakatāṃ vidan yathābhāvitvam atrārthabhāvitāc citsvarūpataḥ kha eva khātmā satato py ayaṃ so ham iti svayam cittvāt pratyayam ādatte svapne tvam iva pānthatām tārakākāram ākāraṃ bhāvidehābhidhaṃ tataḥ
GSP27
sarvebhyo bhūtebhyo jyāyānmahattaro taḥ sa sarveṣāṃ bhṛtānāṃ paramayanaṃ parāyaṇaṃ
GV05
tato vyutthāya tṛtīyaṃ dhyānaṃ samāpadyante
K03
ityevaṃ tvaṃ mahārāja bodhicaryāvrataṃ cara
K08
Bendall ed
T04
lha byon pa legs so yul khor byor pa dang
T
dikṣudiśāmstomāavāntaradikṣvavāntaradiśāmavāntaradiśām
GV06
tadiṣtau pūrvoktaṃ dūṣaṇaṃ parāvartteteti
GSP28
sātha hī saṃskṛtiyoṃke saṃgharṣa aura sattāvitaraṇa ke lie muṭhabhera ke rūpa meṃ sāmpradāyikatā kosamajhane ke prayāsa isa bāta kā samucita viśleṣaṇa nahīṃ kara pāte haiṃ ki kyoṃkinhīṃ avadhiyoṃ yā paristhitiyoṃ meṃ eka saṃgharṣa teja huā hai isa saṃgharṣakī preraka śaktiyā kyā rahī haiṃ aura isake sandarbha meṃ eka tarapha sāṃskṛtikayā sattāsthiti tathā dūsarī tarapha ārthika paristhiti ke bīca pārasparika sambandhakyā rahe haiṃ
H
Gv tadyathā kulaputra bhinnamapi vajraratnaṃ sarvadāridryaṃ vinivartayati evameva pratibhinnamapi sarvajñatācittotpādavajraratnaṃ sarvasaṃsāradāridryaṃ vinivartayati tadyathā kulaputra kiyatparītto pi vajradhātuḥ sarvamaṇipāṣāṇabhedalakṣaṇaḥ evameva kiyatparīttārambaṇaprasṛto pi sarvajñatācittotpādavajradhātuḥ sarvājñānabhedalakṣaṇaḥ
K09
samādhisatsukhāsakto viharedbodhimānasaḥ
K08
dang yid kyi nyes par spyod pa dang ldan te
T
sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ
GSD36
galī meṃ eka chora se dūsare chora taka sannāṭā risa rahā thā
H
sthālaṃ mahāsthālaṃ cakravimalaṃ cakraśatapatnaṃ mahāsrapatnaṃ śatasahasrapatnaṃ samattaprabhaḥ samattagandhaṃ samattasthūlāvalokananayanābhirāma muktāphalakaṃ jyotiṣprabhaḥ jyotiṣkaraḥ atimuktakaṃ
T17
pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ
GS25
yasya parvatasya śikharo gṛdhraśirovat sa gṛdhrakūṭaparvata ityucyate
T05
aśītyanuvyañjanabhūṣitāṅgam apetakalpaṃ pravadanti sādhyam
T06
tābhyāmevopadeśābhyāṃ pariṇāmo nirākṛtaḥ
GR13
cared vratam ahatvāpi ghātārthaṃ cet samāgataḥ
GSD36
punar aparaṃ śāriputra bodhisattvena mahāsattvena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ buddhaguṇā n anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ pāraṃ
K03
upādhyāyācāryāṇāṃ yatpātracīvaraṃ tvaṃ niṣkāsayasi tadāvayostava ca mama ca
T08
śaraccandrāṃśudhavale labdhvā janma kule katham
T09
yat kṣattāraṃ hvayaty ā śrāvayati
GV00
yady evaṃ tad ādareṇa vādayiṣyāmi
GK20
athātraiva tiṣṭhann ādityam upatiṣṭhate ākāśaṃ śālāyai kuryur iti haika āhuḥ deśena tvevopatiṣṭheta tirohito ha vā eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti agnir vai mahan iyaṃ pṛthivī mahatī etau hi samadhattām
GV04
s ta evaṃ vakṣyanti
K14
na krudhyaty abhiśasto pi krodhanīyāni varjayan
GE09
mādha h tum
GK20
pra pastyām
GV01
tasyopari paraṃ binduṃ śivarūpaṃ ca avyayam
GR13
isa śodha ke pahale caraṇa meṃ ye dekhā jāegā ki ṭīke kī ye nakala poliyo ke vāirasa ke viruddha kāma karatī hai yā nahīṃ
H
tad yāvad dhārāgṛhodyānadīrghikāyāṃ snātvā devīpārśvaṃ gatvā kukkuṭavādaṃ kariṣyāmi
GK20
He speaks words worth treasuring seasonable reasonable circumscribed connected with the goal This is how one is made pure in four ways by verbal action And how is right view the forerunner One discerns wrong speech as wrong speech and right speech as right speech
E
kṛtvā padmajasaṅkalpaṃ rūpaṃ paśyati pādmajam
GSP35
anye tveka eva bhūtakāryatvāditi heturvivakṣita iti manyante taccāsad bhūtatvādityuktenaiva vyabhicārābhāvāt atha bhūtakāryatvādityukte styātmanā vyabhicāra iti cet na tasya sādhyatvāt siddhe ca vyabhicāro bhavatīti yasya cātmā prasiddhastaṃ pratyanumānopanyāso vyartha eva tathā kāryatvādityukte nāsti vyabhicāra iti vyarthameva syād bhūtapadam na ca cetanayā vyabhicāraḥ tasyāścaitanyaśūnyatvena sapakṣatvāditi hetudvitayameva yuktam avayavavyatyaye tūktameva pratisamādhānam
GSP29
phira se nanheṃ ke āsapāsa aura saṃtokhī kī nigarānī para saṃtokhī bhī royā thā usa dina lekina bharapūra rone ke bāda usane dārū bhī pī thī aura ādhī rāta ko uṭhakara ṭahalatā rahā thā apanī koṭharī ke barāmade meṃ aba tonanheṃ kī eka cauthāī mā raha gayī ādhī se
H
de nas de lhag par sdug pa skyes te des de gnyis bsti gnas su khrid nas bsnun bsnyod de de gnyis kyi ming btags pa nyi ma shar bai tshe nyi mai od zer gyis smin par byas pa las di gnyis skyes par gyur pas de bas na nyi mai rigs yin pas nyi mai rigs
T
nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ
GE09
usamohaka vātāvaraṇa meṃ hamakāphī dera taka cādanī meṃ nahāte hue jaṃgaloṃ ko dekhate rahe
H
nye bai nyon mongs pa dang bral ba
T
brui sbyin sreg dang
T
ayaṃ dvitīyaḥ pratyayaścittasyotpattaye
T06
hastanyastakapālakandaradarīmuktābhradhārāḥ pibann unmuktadhvanibhinnakarṇakuharaḥ kravyād ayaṃ nṛtyati
GK22
atyantaviśuddhitām upādāya
K07
gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānaapamānayor anapekṣī dveṣyair apy arthahāryo vilajja ity agamyāḥ p rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo anukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgaapanayaḥ sājātyaṃ sāhaveśyaṃ
GS39