sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
trayo bhavāḥ kāmabhavo rūpabhava ārūpyabhavaḥ NidSa bhavapratyayā jātir iti jātiḥ katamā yā teṣāṃ teṣāṃ satvānāṃ tasmin tasmin satvanikāye jātiḥ sañjātir avakrāntir abhinirvṛttiḥ prādurbhāvaḥ skandhapratilābho dhātupratilābha āyatanapratilābho jīvitendriyasya prādurbhāvaḥ
|
K10
|
prokṣaṇāvaghātādīnām ato nāvaśyamaikarūpyameva sarvatraivāstheyam tad eṣa pūrvottarapakṣasaṃkṣepārthaḥ pāralaukikādṛṣṭaphalatvād adhyayanasya nārthajñānaparyanto dhyayanavidhyartha iti nāvaśyam anantaraṃ vedārtho mīmāṃsitavyaḥ ato na snānasmṛtyadhyayanavidhyor
|
GSP28
|
jyotirūpasvarūpā sā nirdhūmāṅgāravarcasā
|
GSP30
|
muktā tena kṣameti tvaritam arigaṇair uttamāṅgaiḥ pratīṣṭhā pañcatvaṃ dveṣisainye sthitam avanipatir nāpa saṃkhyāntaraṃ saḥ yeṣāṃ kalpamahīruhāṃ marakatavyājena tair arthibhir vyakrīyante śalāṭavo pi maṇayas te padmarāgādayaḥ teṣu prauḍhaphalopamardavinamacchākhāmukhārohibhis tyāgādvaitam aharniśaṃ sukṛtino yasyāmarair gīyate
|
GK22
|
tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ
|
GSP27
|
śaikṣāḥ karmāṇyupacinvanti na vā
|
T07
|
pratheme kalpāsaṃkhyeye pañcasaptatisahasrāṇi dvitīye ṣaṭsaptatiṃ tṛtīye saptasaptatim
|
T07
|
duḥkhajīvyanṛtavāgavivekī vañcako mṛtasutopyanapatyaḥ
|
GS41
|
What this means is learning how to maintain your center with the breath inside the body even when you go outside and deal with other people This is one of the big issues in any meditators life Ajaan Lee has another passage where he compares the meditation to making the mind one and then turning it into zero
|
E
|
sa ca rāgādyato rāgo vaktavyo tra malena kim
|
GR13
|
prāpnuvanti apavādaḥ nāma anekalakṣaṇaprasaṅgaḥ apavādaḥ nāma bhavati yatra anekalakṣaṇaprasaṅgaḥ
|
GS24
|
nāparānta upalabhyate na madhyam upalabhyate jihvāvijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām tat kasya hetoḥ tathā hi kauśika jihvāvijñānasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate kāyavijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām tat kasya hetoḥ
|
K02
|
darśayanti mahāhāniṃ bhraṣṭatvaṃ yoginīkule
|
GR13
|
svādhiṣṭhānādisaṃyukto vajrasatvasamo bhavet caturbhiḥ prātihāryastu vajraviśvaṃ samādhayet sarvasiddhaya ityāha bhagavān vajrasatvaḥ sarvakulādhiṣṭhānābhiṣekasamādhipūjāsiddhividhivistaratantraṃ atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatābhijñājñānasiddhitantramudājahāra
|
K12
|
isase dina ke samaya sūraja kī rośanī āpake ghara ke bhītara binā khirakī ke bhī ā sakegī khuda dīvāra eka barī khirakī kī taraha kāmakaregī
|
H
|
dame
|
GV01
|
bhavān pariharanty ārād ātmakāmāḥ parīkṣakāḥ
|
T09
|
sākrandāḥ śiśavaḥ sapatrapuṭakā vaptuḥ purovartinaḥ pracchanne ca vadhūr vibhāgakuśalā madhye sthitā gehinī
|
GK22
|
abhyāsāj jñānaśāstrāṇāṃ karaṇāt puṇyakarmaṇām
|
GSP35
|
īśvarasyāpi tasya vartata eva svābhāvikaṃ tadicchākautukaṃ lokavat tu līlākaivalyam Vs iti nyāyena yathāha eka eveśvaras tasmin surakārye sureśvaraḥ vihartukāmas tān āha samudronmathanādibhiḥ BhP eka eveśvaraḥ samarthopīti ṭīkā ca
|
GR14
|
Once the Blessed One was staying near Savatthi in Jetas Grove Anathapindikas monastery Then King Pasenadi the Kosalan went to the Blessed One and on arrival having bowed down sat to one side Now at that time Queen Mallika died Then a certain man went to the king and whispered in his ear Your majesty Queen Mallika has died When this was said King Pasenadi the Kosalan sat there miserable sick at heart his shoulders drooping his face down brooding at a loss for words
|
E
|
rāgī murariḥ śikharīndragāthayā
|
GS41
|
rājā ayam aravivarebhyaś cātakair niṣpatadbhir haribhir acirabhāsāṃ tejasā cānuliptaiḥ
|
GK20
|
di lta ste
|
T
|
samūhālaṃbanamādāyāsambhavasya durvāratvāt
|
GSP29
|
vimatamajijñāsyamasaṃdigdhatvātkaratalāmalakavat tathā phalaṃ na phalabhāvamīkṣate puruṣairarthyata iti vyutpattyā niḥśeṣaduḥkhopaśamalakṣitaṃ paramānandaikarasaṃ ca puruṣārthaśabdasyārthaḥ sakalapuruṣadhaureyaiḥ prepsyate naitatsāṃsārikaṃ sukhajātam tasyaihikasya pāralaukikasya ca sātiśayatayā ca sadṛkṣatayā ca prekṣāvadbhirarthyamānatvānupapatteḥ
|
GSP36
|
tatra hi pratipadyānyatra mayā nihitaṃ sa ca na saṃnihitaḥ śvaḥparaśva āgacchatīty asamarpayan haratīti
|
GSD36
|
mriyate vāmaro bhrāntyā yathāgnir dārusaṃyutaḥ
|
GP10
|
pañcara tamayaṁtacca hiraka sthāpike śalaṁ viśā ladalasaṁyūktaṁ projva lakaspakīrṇṇakāṁ tatrasyuspha tilaśaṁkāśaṁḥ svayaṁst rbhagavānanpra tuḥ jāta ścadharmmādhātuḥ sasarvvarakta kṣa namaṇḍitaṁḥ vandanīyaḥ paraṁ sostipūja nīyo viśeṣataḥ nānārthasyā pidātāyade vāsura kera ṣūca
|
K12
|
kasmin nu khalu gandharvalokā otāś ca protāś ceti adityalokeṣu gārgīti kasmin nu khalv ādityalokā otāś ca protāś ceti candralokeṣu gārgīti kasmin nu khalu candralokā otāś ca protāś ceti nakṣatralokeṣu gārgīti kasmin nu khalu nakṣatralokā otāś ca protāś ceti
|
GV05
|
saṃsāra ko hama nau vanaspati vibhāgoṃ meṃ bāṃṭa sakate hai kisa bhāga meṃvanaspati kisa prakāra kī hogī yaha vahāṃ ke jalavāyumiṭṭī tathā anya aneka bātoṃpara nirbhara karatā hai vanaspati vibhāga bhūmadhya rekhā ke varṣā vāle vana yahāṃsāla bhara varṣā hotī rahatī hai auratāpamāna ūcā rahatā hai isalie peḍa mīṭara takaūceṃ ho jāte haiṃ
|
H
|
catussamādhibhāvanāvargo ṣṭapañcāśaduttaraśatatamaḥ
|
T07
|
satvāttena ca rūpeṇa tadviṣayayorniragnikatvanirdhūmatvajñānarūpayoḥ karaṇaphalayoḥ pramātvādyuktam ayaṃ ca pakṣaḥ parābhyupagamamātrasya tatra siddhipadārthatvāditi paddhatyuktaḥ athavā yadiniragnikaḥ syādityasya yadiniragnikatvāṅgīkāra ityarthaḥ tathāṅgīkāraśca siddha eva
|
GSP29
|
uktir yathā āsyaṃ vyādāḥ sapadi nikhilaṃ madvapus tvaṃ garītuṃ tatrāhaṃ tat parikalayituṃ tadgale bāhum ādhām tenaivāsīr yadi vigalitaprāṇakas tarhi tāvad garvinn arvann ahaha sahasā sāhasaṃ kiṃ nv akārṣīḥ iti atha vrajaḥ kalakalaśabdam abdavat
|
GK19
|
so haṃ tāṃ pratyantarāpattiṃ jānāmi
|
K01
|
asmin nadīśailavanopagūḍhe sāgnis sadāras sutavān arogaḥ
|
GSP35
|
pṛṣṭhapoṣaṇa ñeeḍback pradāna karane meṃ śikṣaṇapraśikṣaka kāryakramameṃ śikṣaṇa kī saphalatā pṛṣṭhapoṣaṇa kara nirbhara karatī hai tathāpi chātrā dhyāpakoṃko pṛṣṭhapoṣaṇa pradāna karane ke lie vibhinna pravidhiyā upalabdha hai paravastuniṣṭha pṛṣṭhapoṣaṇa kevala dūradarśana hī pradāna kara sakatā hai kyoṃkivīḍiyoṭepa para pradāna kiye gaye chātrādhyāpaka ke śikṣaṇa ko punaḥ ṭelīvijanapara dekhā jā sakatā hai
|
H
|
māsānāmuttamo māghaḥ snānadānādike tathā tasminmāghe ca yaḥ snāti sarvapāpaiḥ pramucyate
|
GP12
|
vārāṇasīṃ nagarīm A upaniśritya viharati ṛṣivadane mṛgadāve tasyāyaṃ pravacane pravrajitaḥ yaḥ pravrajito SBV II bhikṣuḥ sa punaḥ kāśyapena samyaksaṃbuddhena vinayadharāṇām agro nirdiṣṭaḥ tatrānena yāvadāyur brahmacaryaṃ caritaṃ na kaścid guṇagaṇo dhigataḥ
|
K01
|
kiśanagarha rājya kā sthāpanā jodhapura ke rājā sūra siṃha ke eka anuja kiśana siṃhane lagabhaga meṃ kī thī
|
H
|
jaḍāyās tasyāḥ sambhaved iti śaṅkate nanu māyeti
|
GR14
|
yadvā evameva saṃyogasamavāyaviśeṣāvapi pakṣīkṛtya etadanyasaṃyogasamavāyitvarahita sambandhānyaḥ meyatvādghaṭavat
|
GSP29
|
unnamadbhiḥ sarvotsasarohradataḍāgaiḥ
|
K09
|
ākhirī samaya meṃ baiṃka kī sarakārīpratibhūtiyoṃ kī sārvajanika beca isakī kharīda se barha gaī phālatū beca ke ḍhaṃga aura ke bīca banda kiyā gayā isakā uddeśya kareṃsī aura udhāra ko deśameṃ barhāyā jātā hai bila bājāra yojanā ke prati udāratā liberalisaṭion oṅ ṭhe bill markeṭscheme bila bājāra ke dvārā vyāpārika baiṃko ke surakṣita baiṃka kī ora sephālatū vitta prāpta kie tāki vaha apane ṛṇadātā ko ṛṇa kī barhatī jarūratoṃ kopūrā kara sake
|
H
|
na jātu kṣīraṃ tadavayavā vā dadhirūpeṇa pariṇamante na hyavayavā avayavisvabhāvāḥ
|
GSP29
|
tadyathāpi nāmākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate
|
K02
|
kaṇṭakāryāṃ tu śvetāyāṃ jñeyā tu kapaṭeśvarī
|
GS40
|
iti te kathitam caṇḍa
|
GSP34
|
brahmaiva paśyati brahma nābrahma brahma paśyati
|
GSP35
|
kṛṣṇas tasyāḥ stanaṃ gāḍhaṃ karābhyām atipīḍitam
|
GP11
|
What is the reason Because we see that he was here first and we appeared here after him Herein bhikkhus the being who rearose there first possesses longer life greater beauty and greater authority than the beings who rearose there after him Now bhikkhus this comes to pass that a certain being after passing away from that plane takes rebirth in this world
|
E
|
And too Aggivessana if a newly ordained monk dies with cankers destroyed the newly ordained monk that has died is reckoned as one that has died tamed
|
E
|
adhyāpana kārya meṃ vidyārthī se dhana māṃganā adhyāpaka ke lie atyantanindanīya mānā jātā thā
|
H
|
athāpyarthasahajaṃ nāma jātyādivadiṣyate evaṃ satyatītānāgatasyārthasya varttamānaṃ nāma na syād apatyānāṃ pitṛbhiryatheṣṭaṃ nāmāni kalpyanta iti katamannāma tatsahajaṃ syāt asaṃskṛtānāṃ ca dharmāṇāṃ kena sahajaṃ nāma syādityaniṣṭireveyam
|
T07
|
kiñcit sthaulyam ivādatte tatas tārakatāṃ vidan yathābhāvitvam atrārthabhāvitāc citsvarūpataḥ kha eva khātmā satato py ayaṃ so ham iti svayam cittvāt pratyayam ādatte svapne tvam iva pānthatām tārakākāram ākāraṃ bhāvidehābhidhaṃ tataḥ
|
GSP27
|
sarvebhyo bhūtebhyo jyāyānmahattaro taḥ sa sarveṣāṃ bhṛtānāṃ paramayanaṃ parāyaṇaṃ
|
GV05
|
tato vyutthāya tṛtīyaṃ dhyānaṃ samāpadyante
|
K03
|
ityevaṃ tvaṃ mahārāja bodhicaryāvrataṃ cara
|
K08
|
Bendall ed
|
T04
|
lha byon pa legs so yul khor byor pa dang
|
T
|
dikṣudiśāmstomāavāntaradikṣvavāntaradiśāmavāntaradiśām
|
GV06
|
tadiṣtau pūrvoktaṃ dūṣaṇaṃ parāvartteteti
|
GSP28
|
sātha hī saṃskṛtiyoṃke saṃgharṣa aura sattāvitaraṇa ke lie muṭhabhera ke rūpa meṃ sāmpradāyikatā kosamajhane ke prayāsa isa bāta kā samucita viśleṣaṇa nahīṃ kara pāte haiṃ ki kyoṃkinhīṃ avadhiyoṃ yā paristhitiyoṃ meṃ eka saṃgharṣa teja huā hai isa saṃgharṣakī preraka śaktiyā kyā rahī haiṃ aura isake sandarbha meṃ eka tarapha sāṃskṛtikayā sattāsthiti tathā dūsarī tarapha ārthika paristhiti ke bīca pārasparika sambandhakyā rahe haiṃ
|
H
|
Gv tadyathā kulaputra bhinnamapi vajraratnaṃ sarvadāridryaṃ vinivartayati evameva pratibhinnamapi sarvajñatācittotpādavajraratnaṃ sarvasaṃsāradāridryaṃ vinivartayati tadyathā kulaputra kiyatparītto pi vajradhātuḥ sarvamaṇipāṣāṇabhedalakṣaṇaḥ evameva kiyatparīttārambaṇaprasṛto pi sarvajñatācittotpādavajradhātuḥ sarvājñānabhedalakṣaṇaḥ
|
K09
|
samādhisatsukhāsakto viharedbodhimānasaḥ
|
K08
|
dang yid kyi nyes par spyod pa dang ldan te
|
T
|
sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ
|
GSD36
|
galī meṃ eka chora se dūsare chora taka sannāṭā risa rahā thā
|
H
|
sthālaṃ mahāsthālaṃ cakravimalaṃ cakraśatapatnaṃ mahāsrapatnaṃ śatasahasrapatnaṃ samattaprabhaḥ samattagandhaṃ samattasthūlāvalokananayanābhirāma muktāphalakaṃ jyotiṣprabhaḥ jyotiṣkaraḥ atimuktakaṃ
|
T17
|
pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ
|
GS25
|
yasya parvatasya śikharo gṛdhraśirovat sa gṛdhrakūṭaparvata ityucyate
|
T05
|
aśītyanuvyañjanabhūṣitāṅgam apetakalpaṃ pravadanti sādhyam
|
T06
|
tābhyāmevopadeśābhyāṃ pariṇāmo nirākṛtaḥ
|
GR13
|
cared vratam ahatvāpi ghātārthaṃ cet samāgataḥ
|
GSD36
|
punar aparaṃ śāriputra bodhisattvena mahāsattvena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ buddhaguṇā n anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ pāraṃ
|
K03
|
upādhyāyācāryāṇāṃ yatpātracīvaraṃ tvaṃ niṣkāsayasi tadāvayostava ca mama ca
|
T08
|
śaraccandrāṃśudhavale labdhvā janma kule katham
|
T09
|
yat kṣattāraṃ hvayaty ā śrāvayati
|
GV00
|
yady evaṃ tad ādareṇa vādayiṣyāmi
|
GK20
|
athātraiva tiṣṭhann ādityam upatiṣṭhate ākāśaṃ śālāyai kuryur iti haika āhuḥ deśena tvevopatiṣṭheta tirohito ha vā eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti agnir vai mahan iyaṃ pṛthivī mahatī etau hi samadhattām
|
GV04
|
s ta evaṃ vakṣyanti
|
K14
|
na krudhyaty abhiśasto pi krodhanīyāni varjayan
|
GE09
|
mādha h tum
|
GK20
|
pra pastyām
|
GV01
|
tasyopari paraṃ binduṃ śivarūpaṃ ca avyayam
|
GR13
|
isa śodha ke pahale caraṇa meṃ ye dekhā jāegā ki ṭīke kī ye nakala poliyo ke vāirasa ke viruddha kāma karatī hai yā nahīṃ
|
H
|
tad yāvad dhārāgṛhodyānadīrghikāyāṃ snātvā devīpārśvaṃ gatvā kukkuṭavādaṃ kariṣyāmi
|
GK20
|
He speaks words worth treasuring seasonable reasonable circumscribed connected with the goal This is how one is made pure in four ways by verbal action And how is right view the forerunner One discerns wrong speech as wrong speech and right speech as right speech
|
E
|
kṛtvā padmajasaṅkalpaṃ rūpaṃ paśyati pādmajam
|
GSP35
|
anye tveka eva bhūtakāryatvāditi heturvivakṣita iti manyante taccāsad bhūtatvādityuktenaiva vyabhicārābhāvāt atha bhūtakāryatvādityukte styātmanā vyabhicāra iti cet na tasya sādhyatvāt siddhe ca vyabhicāro bhavatīti yasya cātmā prasiddhastaṃ pratyanumānopanyāso vyartha eva tathā kāryatvādityukte nāsti vyabhicāra iti vyarthameva syād bhūtapadam na ca cetanayā vyabhicāraḥ tasyāścaitanyaśūnyatvena sapakṣatvāditi hetudvitayameva yuktam avayavavyatyaye tūktameva pratisamādhānam
|
GSP29
|
phira se nanheṃ ke āsapāsa aura saṃtokhī kī nigarānī para saṃtokhī bhī royā thā usa dina lekina bharapūra rone ke bāda usane dārū bhī pī thī aura ādhī rāta ko uṭhakara ṭahalatā rahā thā apanī koṭharī ke barāmade meṃ aba tonanheṃ kī eka cauthāī mā raha gayī ādhī se
|
H
|
de nas de lhag par sdug pa skyes te des de gnyis bsti gnas su khrid nas bsnun bsnyod de de gnyis kyi ming btags pa nyi ma shar bai tshe nyi mai od zer gyis smin par byas pa las di gnyis skyes par gyur pas de bas na nyi mai rigs yin pas nyi mai rigs
|
T
|
nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ
|
GE09
|
usamohaka vātāvaraṇa meṃ hamakāphī dera taka cādanī meṃ nahāte hue jaṃgaloṃ ko dekhate rahe
|
H
|
nye bai nyon mongs pa dang bral ba
|
T
|
brui sbyin sreg dang
|
T
|
ayaṃ dvitīyaḥ pratyayaścittasyotpattaye
|
T06
|
hastanyastakapālakandaradarīmuktābhradhārāḥ pibann unmuktadhvanibhinnakarṇakuharaḥ kravyād ayaṃ nṛtyati
|
GK22
|
atyantaviśuddhitām upādāya
|
K07
|
gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānaapamānayor anapekṣī dveṣyair apy arthahāryo vilajja ity agamyāḥ p rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo anukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgaapanayaḥ sājātyaṃ sāhaveśyaṃ
|
GS39
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.