sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
raktam idaṃ eittaṃ jānātīti vacanāc ca
|
T07
|
yajño dhyayanaṃ dānam iti prathamaḥ tapa eva dvitīyaḥ brahmacāryācāryakulavāsī tṛtīyo tyantam ātmānam ācāryakule vasādayan sarva ete puṇyalokā bhavanti brahmasaṃstho mṛtatvam eti prajāpatir lokān abhyatapat tebhyo bhitaptebhyas trayī vidyā saṃprāsravat
|
GV05
|
puṃstvaādisāmye api kasyacid viśeṣasya darśanāt sambhavadviśeṣe ca sāmyaasiddhir ity uktam tasmāc śeṣavad anumānam etat vyatirekasya sandehād asamartham adarśane api vipakṣavṛtteḥ api ca evaṃvādino jaiminīyāḥ svam eva vādaṃ svavācā vidhurayanti
|
T11
|
mahānāḍyā sambaddhe bhavataḥ
|
T16
|
brahmacaryaṃ ca ṣoḍaśād varṣāt
|
GS38
|
Much of what they know has been filtered for them at second or third hand without their realizing what was added or lost in the filtration Although the quotations in Part II by their sheer length numbers may at times seem like overkill they are important for the context they give to the teachings
|
E
|
yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni
|
K05
|
paścādbhikṣuṇā pravrājitaḥ
|
K10
|
rgyal po dge bai tshe mi rnams kyi ming sme ba can sme ba can zhes bya bar gyur to gou ta ma dag dge bai bu dge mchog ces bya ste gou ta ma dag rgyal po dge mchog gi tshe mi rnams kyi ming sprin mgrin sprin mgrin zhes bya bar gyur to
|
T
|
isake adhyayana kelie akṭūbara ko elyu śiyana ke āmacaṭakā dvīpa meṃ kiloṭana kānābhikīya visphoṭana mīṭara kī gaharāī meṃ kiyā gayā isase pī taraṃgoṃ keatirikta pṛthvī ke koḍa se parāvartita hone vālī taraṃgeṃ bhī rikārḍa kīgayīṃ usake bāda akṭūbara ko āma caṭakā meṃ eka megāṭana ṭana kānābhikīya visphoṭana kiyā gayā jisake dvārā utpanna pī taraṃgoṃ kā adhyayanalekhaka evaṃ śrī eca
|
H
|
nityamavyaktagaṃ sthūlamanityaṃ janyamakṣi ca svarūpanetrakalitaṃ nityānitye akṣiṇī ubhe jñānaprade sākṣisaṃjñe sarvasvārūpakendriyam uktānāṃ vakṣyamāṇānām indriyāṇāṃ samagraśaḥ svārūpendriyasāhāyyaṃ vinā śaktirnavidyate
|
GR14
|
bhāvitvāt grahaṇamadhyasya
|
GS41
|
So by this line of reasoning it may be known how Unbinding is pleasant
|
E
|
na ca jñānābhāvasya jñānātmatā saṃbhavati
|
GSP28
|
vahnirna śāntimupayāti kadā pi kāṣṭhair nāmbhonidhirviramati pracuraiḥ payobhiḥ
|
GS39
|
imaṃ kāyaṃ samutsṛjya vāṇijo so kahiṃ gataḥ
|
K01
|
Then on realizing the significance of that the Blessed One on that occasion exclaimed
|
E
|
mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā śaśivadanā bimbauṣṭhī tanvī tāmranakhī tathā mandagā lajjitā śyāmā raktaprāntavilocanā gāyanī suratāḍhyā ca pārāvatakalasvanā svalpāhārā sukeśī ca padmagandhā ca padminī
|
GS39
|
adṛṣṭapūrvā sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatāsaṃbhārā upacayamagaman sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatādharmasaṃbhavāḥ prādurabhavan sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāmahāprasthānairamyutthitaḥ sarvabuddhakṣetraparamāṇurajaḥsamāṃśca praṇidhānasāgarānavatīrṇaḥ
|
K09
|
vāsavadattā
|
GK20
|
ālambanañca sādhāraṃ sākalyaṃ samparigrahaḥ
|
T03
|
na kulālena kṛtaṃ
|
K10
|
He develops the base of power endowed with concentration founded on persistence
|
E
|
re lde tsam dag phyags pao
|
T
|
sampūjya devaṛṣivaryam ṛṣiḥ purāṇo
|
GP10
|
tathāpi na taddharmatayetyarthaḥ svagrāhakeṇa veti dūṣayatināpīti taddhi mānasaṃ vā syāt laiḍgikaṃ vā ubhayamapi manaso jñātatālakṣaṇāt liṅgād vā aviśiṣṭāt jāyamānaṃ kathamiva tadābhāsaviśiṣṭaṃ gṛhṇīyat viṣayaviśeṣāt tu tathātve apramāṇyasyāpi svata eva grahaṇaprasaṅgāt
|
GSP29
|
kintu paravarttī dharmaḥ namanīyataraḥ sañjātaḥ yatra bhinnamatānāṁ vivecanāyā avasara āsīt ayaṁ daṇḍaṁ yathā dadāti tathaiva daṇḍanivāraṇasyopāyam api vadati yathā prāyaścittarītyā anekabhayāvahapāpebhyo muktiḥ sādhyate eṣā hi karuṇā vyarthatāṁ durvalatāṁ ca svīkṛtyāpi sanmārgaṁ na parityajati
|
T02
|
For a monk rightly contemplating this duality in this way heedful ardent resolute one of two fruits can be expected either gnosis right here now or if there be any remnant of clingingsustenance nonreturn
|
E
|
na draṣṭavyam ity arthaḥ ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ īkṣa darśane yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam
|
GR13
|
lāghavaṃ darśayann astre mumoca yugapad yathā
|
GE07
|
netraṃ nijam ivātmānaṃ dṛśībhūtam aho bhramaḥ
|
GSP27
|
bāṣpeṇevāhamarthena niḥsāreṇāpi sāravat vyāmalaḥ paramādarśastacchāntau saṃprasīdati ahamarthaḥ pare vāyau spandastatpraśame tu tat anirdeśyamanābhāsamanantamajamavyayam ahamarthaḥ puro dravyapratibimbapradaściti tacchāntau sā nirābhāsamanantamajamavyayam
|
GSP27
|
yaśca viparyāsḥ so bhūtaḥ
|
K06
|
nityam asmād amudajāni svāhā
|
GR14
|
tathā hi vinayapiṭakam
|
T02
|
dod pai shugs kyis bskyod par mi nus so
|
T
|
tatas tayā samaṃ tatra nirbhayaḥ śvāśure gṛhe praviṣṭaḥ śvaśurābhyāṃ sa harṣād dṛṣṭvābhyanandyata diṣṭyā jīvann ayaṃ muktaś caurair iti mahotsavaḥ tena tacchvaśureṇātha cakre militabandhunā
|
GK21
|
yadyanyaścaulakartā tadā tasmai
|
GV06
|
mā līnadīnā kṛpaṇā tadānīṃ bhūyā mama tvaṃ visabhāgacittā
|
K09
|
kramukaphalānītyādy uktalakṣaṇaḥ
|
GSD36
|
vilokite samiñjite prasārite saṃghātīpaṭapātracīvaradhāraṇe aśite pīte khādite śayite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tuṣṇīmbhāve pratisaṃlayane evaṃ saṃprajānacārī bhavati evaṃ hi subhūte bodhisattvo
|
K03
|
eka bāra kamanaveltha to bāra bāra kamanaveltha naṃgo ṭhārau gaila meṃ cora balaiyā leyaha eka purānī braja kahāvata hai yānī naṃge kā itanā vikaṭa pratāpa hotā hai ki cora bhī use namaste kaha kara kahatā hai bhaīyā tujhase kyā le jāūṃgā tū to merā yāra hai
|
H
|
Why let these yellow robes torment you Why go around with shaven head and bowl Come on return to the lower life enjoy possessions and do works of merit monks for a monk so living and practicing to reject the training and revert to the lower life would just be impossible
|
E
|
apramāṇeṣv avavaditavyo nuśāsitavyaḥ
|
K02
|
allāha hameśā acchephariśte bhejatā hai jabaki śaitāna bure
|
H
|
evam COMMENTARY Vijñapriyā vi jha akramatetiavyavadhānena taduttarapātaniyamenaiva tatparāmarśakasya śabdasya tatparāmarśārthamanyottarapātastattvam samaya eveti paruṣīkṛtāḥ duḥ śravīkṛtāḥ svarā yeṣāṃ tādṛśa mayūrā yatra kriyāyāṃ tādṛśaṃ yathā syāttathā śaradiṃ haṃsaravā ramaṇīyatām ayuḥ prāptavantaḥ
|
GK16
|
na prathamaḥ viparītapramāṇādarśanāt dravyatvādestūktapramāṇaviruddhatvena kālātyayāpadiṣṭatvāt kiñcākāśasya paramāṇusaṃyogaḥ kimākāśaikadeśe vartate utākāśa eva ādye kimekadeśo nāmāvayavaḥ pradeśabhedo vā nādyaḥ anabhyupagamāt dvitīye kimasāvākāśasvarūpamevāthārthāntaram
|
GSP33
|
nāmasāmya ataḥsākṣya kā puṣṭa pramāṇa mānā jātā hai phira jaba hama dekhate haiṃki vartamāna samaya meṃ bhī kanāvare nṛtya tathā gāyana meṃ atīva ruci rakhate haiṃ tathāunake kṣetra meṃ ghore pālane kā pracalana hai aura unake gāṃvoṃ meṃ pracalita hori pho lokanāṭya meṃ eka vyaita hariṇa kese sīṃga lagākara abhinaya karatāhai to kanāvaroṃ kā kinnara logoṃ se saṃbaṃdhita honā siddha ho jātā hai
|
H
|
dyelāgraṃthikapippalīkulahalānyuṣṇāni tīkṣṇānyapi
|
GS40
|
rasaparyantaviśrāntapratītivandhyā vyavaharanti
|
GK16
|
rāṣṭrīya svayaṃsevaka saṃgha jhūṭha kī saṃskṛti meṃ viśvāsa karatā hai
|
H
|
khāne bhīnahīṃ gayā bhītara basa soyā parā rahā būṭapaiṇṭa sameta patā nahīṃ kitane pahara rātagaye vaha uṭhā aura bistara sameṭane lagā
|
H
|
te khang bzang gi steng ngam
|
T
|
kumārikāpi yā samyagvratametatsamācaret sā patiṃ labhate viprāḥ kulīnaṃ rūpasaṃyutam niṣkāmaḥ kurute yastu vratametatsamāhitaḥ cāturmāsyudbhavānāṃ ca niyamānāṃ phalaṃ labhet iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye jalaśāyyupākhyāne aśūnyaśayanavratamāhātmyavarṇanaṃ nāma pañcaṣaṣṭyuttaradviśatatamodhyāyaḥ
|
GP12
|
dharmadūṣakāḥ ka ucyanta ityāha
|
T03
|
samādhivikrīḍitaḥ śatasahasranirhārakuśalaḥ sarvajñātāniryātaḥ traidhātukāsaktaḥ gatiṃgataḥ sarvāśāparipūrakaḥ apramāṇasamādhisamāpattisamanvāgataḥ amoghakāyavāgmanaskarmāttābhiyuktaḥ apramāṇasamādhicaryādhiṣṭhitaḥ
|
T17
|
avayavebhyotiriktasyāvayavinaḥpaṭāderanupalambhastadaṅgīkāre bādhakaṃ pramāṇam yadi syādupalabhyeta nopalabhyatetu paṭo nāma kaścittaṃttubhyonyaḥ tathā kapālābhyaṃ bhinno ghaṭaḥ evaṃ tantukapālādayopīti bhāvaḥ atrāyaṃ prayogaḥyadupalabdhilakṣaṇaprāptaṃ sadyatra nopalabhyate na tattatrāsti
|
T16
|
rgyal po chen po dei tshe dei dus na blon poi gtso bo sde bzang zhes bya bar gyur pa gzhan zhig yin snyam na zhes bya ba nas on kyang ngas sems can rjes su bzung ba ni bla na med pa yang dag par rdzogs pai byang chub kyi zhes bya ba nas tshogs tsam yin
|
T
|
legs par bzung ba yin gyi
|
T
|
usameṃ yaha bhī āyā thā ki yadi kīmateṃ barhatī haiṃ to aisā kiyā jā sakatā hai usake lie hamane sṭeṭa eḍavāijarī kameṭī bhī banāī hai pichale nirṇaya ko lāgūhue abhī do varṣa bhī pūre nahīṃ bīte haiṃ hamane usa para vicāra karane kā phaisalākiyā hai
|
H
|
pho nya rnams kyi tshig thos nas
|
T
|
II nanu cāyuktametat aniyatadigdeśasya bhramaṇākhyasyāpi karmaṇaḥ kāraṇaIItvāt satyametat tathāpyadoṣaḥ niyatadikkriyāprabandhasyaiva heturityavadhāraṇānabhyupagamāt so pi niyatāyāmeva diśi kriyāprabandha iti cānye aniyatadikkriyāprabandhaheturityavadhāraṇasyātra pūrvarūpatāṃ manyamānā vyākhyāntaraṃ kurvate tasya vināśakāraṇamāha sparśavaddravyasaṃyogaviśeṣavirodhī iti sparśavaddravyasaṃyogamātravirodhitve vāyusaṃyogena virodhādiṣorgamanaṃ na syāt taddhetorvegasya vināśāditi viśeṣagrahaṇam kaṭhināvayavasaṃyogenādāvapi tadvināśopalabdheḥ
|
GSP29
|
viśvasthityudbhavāpyayaḥ
|
GR14
|
samyagutpattihetuvaidhuryād darśanamārgaguṇābhāve anāgatāsattvena bhāvanāmārgaguṇābhāve viparyāsaśāntatvādinā nirvāṇaprayogamārge śūnyatābhinirhāratvena darśanamārge naiḥsvābhāvyabhāvakatvena bhāvanāmārge ca prathamo grāhyavikalpaḥ asyāmavasthāyāṃ praheyatvena bhāvanāmārgaprayogāvasthāyāṃ navavidho viṣayī
|
T03
|
atigurvī lajjāmuvāha
|
GK19
|
amāno ne kahā hai ki vo svayaṃ jāpāna jākara isa bāremeṃ aura jānakārī juṭāeṃge kaī deśoṃ ne apane nāgarikoṃ ke lie yātrā cetāvanī jārī kī hai ki vo jāpāna na jāeṃ kyoṃki vahāṃ vikiraṇoṃ kā khatarā ho sakatā hai jāpāna meṃ phukuśimādāyacīparamāṇusaṃyaṃtra ke āsapāsa ke ilāqe ko khālīkarane ke tarīkoṃ kī ilāke ke gavarnara ne karī ālocanā kī hai
|
H
|
astrīkasaṃsāragatena dṛṣṭaṃ mayā kvacidyāvadananyakāmam bhūtāni niryānti bahūni bhūtādviśanti bhūtāni bahūni bhūtam
|
GSP27
|
dhārāsiktavasuṃdharāsurabhayaḥ prāptāsta evādhunā gharmāmbhovigamāgamavyatikaraśrīvāhino vāsarāḥ
|
GK22
|
na ca bhūtapiśācāṃ vā na mohena ca pīḍitā na cāhniruddhe gaṃca pīḍā vimucyate icchāśaktisvarūpeṇa guruṃ bhavati yoginaḥ ratyānandakarī dehe sarvvapāpaharim parā putramitrakalaṇi śāidhanasayaṃ
|
GSP30
|
ye khalu punaḥ paṃcaśikha striyo vā puruṣā vā mahāgovinde brāhmaṇe paruṣacittāni śrāvakeṣu cāsya te kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ
|
K14
|
de la chi bai bsngags pa brjod kyang rung ste
|
T
|
bde legs su gyur ba dag byas te zong khyer nas singga lai gling du song ste
|
T
|
bhagavānāha yadi subhūte navayānasaṃprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti
|
K05
|
sarvaiśca praviśyāpāṃ sūktaiḥ
|
GV06
|
vanaṃ jagāma gahanaṃ hayānāñca śatairvṛtaḥ siṃhanādaiśca yodhānāṃ śaṅkhadundubhiniḥ svanaiḥ
|
GP12
|
tenāgnihotraṃ juhuyāt svargakāma iti śruteḥ
|
T04
|
bṛhatyau kāśmarī cāpi kṣīriśuṅgāstvaco ghṛtam
|
GS40
|
isa taraha kāgaja ke āviṣkāra se sabhī tāra patroṃ meṃ hī aṃkana kārya milatāhai
|
H
|
sa bdag bdag ni rkun ma ste
|
T
|
evaṃ sakṛdāgāmi
|
K03
|
sati cobhayābhidhāne vyastavṛttireva tāvaducyate
|
GSP31
|
ataḥprakṛti ne isa pradeśa kī bheroṃ ko ūna kī ūparī parata lambī aura moṭī tathānīce kī parata mahīna tathā saghana varadāna ke rūpa meṃ dī hai
|
H
|
tasyāsiddhau sandehe cāsiddho nāma hetvābhāso bhavati
|
T11
|
śabdabrahmamayaṃ paśyantīrūpaṃ ātmatattvam iti vaiyākaraṇāḥ
|
GSP30
|
In his case hes offering a cure for the basic disease of the mind the suffering that comes from craving and ignorance Thats what weve got to cure So he analyzes the symptoms of the disease diagnoses it explains its causation discusses what its like to be free of the disease and then shows a path of treatment that leads to the end of the disease to a state of health
|
E
|
yat tu yamenoktam
|
GSD36
|
magarakisānoṃ se jitanā lagāna vasūla kara sakeṃ utanā karane ke lie unheṃ ājāda choradiyā gayā isase kisānoṃ kā utpīrana barhā aneka śāhī sāṃmatoṃ ne julphikāra khāṃ ke viruddha ṣaḍyaṃtra kiyā isase bhīburī bāta yaha huī ki bādaśāha ne use apanā viśvāsa aura sahayoga pūrī taraha nahīṃdiyā
|
H
|
nāstikatve rthato yeṣāṃ kathaṃ te nāstikāḥ smṛtāḥ
|
T10
|
yathā loke bhujāśrito bhujasthālaṅkāraḥ kaṇṭhaśritaḥ kaṇṭhasya tathāsau śabdāśrita iti bhāvaḥ
|
GK16
|
tena sadṛśāt kulāt kalatram ānītaṃ
|
K01
|
gopagopījanair hṛṣṭaiḥ prītivistāritekṣaṇaiḥ saṃstūyamānacaritaḥ kṛṣṇaḥ śailam adhārayat saptarātraṃ mahāmeghā vavarṣur nandagokule indreṇa coditā meghā gopānāṃ nāśakāriṇā tato dhṛte mahāśaile paritrāte ca gokule mithyāpratijño balabhid vārayām āsa tān ghanān
|
GP11
|
svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam
|
GP11
|
pradhānatvāt parmāṇeṣu śabda eva pramāṇyate
|
GR14
|
hitaṃ tattvaṃ ca yo mūḍho na gṛhṇāti gurorvacaḥ
|
K14
|
Breathing in long he discerns I am breathing in long or breathing out long he discerns I am breathing out long Or breathing in short he discerns I am breathing in short or breathing out short he discerns I am breathing out short He trains himself I will breathe in sensitive to the entire body He trains himself I will breathe out sensitive to the entire body He trains himself I will breathe in calming bodily fabrication He trains himself I will breathe out calming bodily fabrication
|
E
|
kinnaroṃ meṃ kanyā ko balapūrvaka bhagākara vivāha kara lene kīprathā bhī hai ise darośa ḍabaḍaba kahā jātā hai nadī ke lie samudra gāṃvake lie deśa dūdha ke lie khera kṣīram śabdoṃ kā pracalana tathāpahalā dūsarā tīsarā cauthā ādi saṃkhyāvācaka śabdāvalī kā sthānīya bolī meṃabhāva honā aura isa varga kī bolī meṃ liṃga kā abhāva honā ādi bāteṃkinnaraparaṃparā kī viśiṣṭatā hai
|
H
|
āścaryaṃ kiṃ bahunā
|
T09
|
nātyantike pyātmasukhe yathāyaṃ mamādaro nyatra parārthasiddheḥ
|
T09
|
prācī pretamadhvaraṃ kalpayantī ityadhvaro vai yajñaḥ prācī pretaṃ
|
GV03
|
iti hi mahāśūnyatā ca vyayaś cādvayam etad advaidhīkāram tat kasya hetoḥ
|
K02
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.