sentences
stringlengths
1
18.1k
label
stringclasses
76 values
raktam idaṃ eittaṃ jānātīti vacanāc ca
T07
yajño dhyayanaṃ dānam iti prathamaḥ tapa eva dvitīyaḥ brahmacāryācāryakulavāsī tṛtīyo tyantam ātmānam ācāryakule vasādayan sarva ete puṇyalokā bhavanti brahmasaṃstho mṛtatvam eti prajāpatir lokān abhyatapat tebhyo bhitaptebhyas trayī vidyā saṃprāsravat
GV05
puṃstvaādisāmye api kasyacid viśeṣasya darśanāt sambhavadviśeṣe ca sāmyaasiddhir ity uktam tasmāc śeṣavad anumānam etat vyatirekasya sandehād asamartham adarśane api vipakṣavṛtteḥ api ca evaṃvādino jaiminīyāḥ svam eva vādaṃ svavācā vidhurayanti
T11
mahānāḍyā sambaddhe bhavataḥ
T16
brahmacaryaṃ ca ṣoḍaśād varṣāt
GS38
Much of what they know has been filtered for them at second or third hand without their realizing what was added or lost in the filtration Although the quotations in Part II by their sheer length numbers may at times seem like overkill they are important for the context they give to the teachings
E
yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni
K05
paścādbhikṣuṇā pravrājitaḥ
K10
rgyal po dge bai tshe mi rnams kyi ming sme ba can sme ba can zhes bya bar gyur to gou ta ma dag dge bai bu dge mchog ces bya ste gou ta ma dag rgyal po dge mchog gi tshe mi rnams kyi ming sprin mgrin sprin mgrin zhes bya bar gyur to
T
isake adhyayana kelie akṭūbara ko elyu śiyana ke āmacaṭakā dvīpa meṃ kiloṭana kānābhikīya visphoṭana mīṭara kī gaharāī meṃ kiyā gayā isase pī taraṃgoṃ keatirikta pṛthvī ke koḍa se parāvartita hone vālī taraṃgeṃ bhī rikārḍa kīgayīṃ usake bāda akṭūbara ko āma caṭakā meṃ eka megāṭana ṭana kānābhikīya visphoṭana kiyā gayā jisake dvārā utpanna pī taraṃgoṃ kā adhyayanalekhaka evaṃ śrī eca
H
nityamavyaktagaṃ sthūlamanityaṃ janyamakṣi ca svarūpanetrakalitaṃ nityānitye akṣiṇī ubhe jñānaprade sākṣisaṃjñe sarvasvārūpakendriyam uktānāṃ vakṣyamāṇānām indriyāṇāṃ samagraśaḥ svārūpendriyasāhāyyaṃ vinā śaktirnavidyate
GR14
bhāvitvāt grahaṇamadhyasya
GS41
So by this line of reasoning it may be known how Unbinding is pleasant
E
na ca jñānābhāvasya jñānātmatā saṃbhavati
GSP28
vahnirna śāntimupayāti kadā pi kāṣṭhair nāmbhonidhirviramati pracuraiḥ payobhiḥ
GS39
imaṃ kāyaṃ samutsṛjya vāṇijo so kahiṃ gataḥ
K01
Then on realizing the significance of that the Blessed One on that occasion exclaimed
E
mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā śaśivadanā bimbauṣṭhī tanvī tāmranakhī tathā mandagā lajjitā śyāmā raktaprāntavilocanā gāyanī suratāḍhyā ca pārāvatakalasvanā svalpāhārā sukeśī ca padmagandhā ca padminī
GS39
adṛṣṭapūrvā sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatāsaṃbhārā upacayamagaman sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatādharmasaṃbhavāḥ prādurabhavan sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāmahāprasthānairamyutthitaḥ sarvabuddhakṣetraparamāṇurajaḥsamāṃśca praṇidhānasāgarānavatīrṇaḥ
K09
vāsavadattā
GK20
ālambanañca sādhāraṃ sākalyaṃ samparigrahaḥ
T03
na kulālena kṛtaṃ
K10
He develops the base of power endowed with concentration founded on persistence
E
re lde tsam dag phyags pao
T
sampūjya devaṛṣivaryam ṛṣiḥ purāṇo
GP10
tathāpi na taddharmatayetyarthaḥ svagrāhakeṇa veti dūṣayatināpīti taddhi mānasaṃ vā syāt laiḍgikaṃ vā ubhayamapi manaso jñātatālakṣaṇāt liṅgād vā aviśiṣṭāt jāyamānaṃ kathamiva tadābhāsaviśiṣṭaṃ gṛhṇīyat viṣayaviśeṣāt tu tathātve apramāṇyasyāpi svata eva grahaṇaprasaṅgāt
GSP29
kintu paravarttī dharmaḥ namanīyataraḥ sañjātaḥ yatra bhinnamatānāṁ vivecanāyā avasara āsīt ayaṁ daṇḍaṁ yathā dadāti tathaiva daṇḍanivāraṇasyopāyam api vadati yathā prāyaścittarītyā anekabhayāvahapāpebhyo muktiḥ sādhyate eṣā hi karuṇā vyarthatāṁ durvalatāṁ ca svīkṛtyāpi sanmārgaṁ na parityajati
T02
For a monk rightly contemplating this duality in this way heedful ardent resolute one of two fruits can be expected either gnosis right here now or if there be any remnant of clingingsustenance nonreturn
E
na draṣṭavyam ity arthaḥ ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ īkṣa darśane yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam
GR13
lāghavaṃ darśayann astre mumoca yugapad yathā
GE07
netraṃ nijam ivātmānaṃ dṛśībhūtam aho bhramaḥ
GSP27
bāṣpeṇevāhamarthena niḥsāreṇāpi sāravat vyāmalaḥ paramādarśastacchāntau saṃprasīdati ahamarthaḥ pare vāyau spandastatpraśame tu tat anirdeśyamanābhāsamanantamajamavyayam ahamarthaḥ puro dravyapratibimbapradaściti tacchāntau sā nirābhāsamanantamajamavyayam
GSP27
yaśca viparyāsḥ so bhūtaḥ
K06
nityam asmād amudajāni svāhā
GR14
tathā hi vinayapiṭakam
T02
dod pai shugs kyis bskyod par mi nus so
T
tatas tayā samaṃ tatra nirbhayaḥ śvāśure gṛhe praviṣṭaḥ śvaśurābhyāṃ sa harṣād dṛṣṭvābhyanandyata diṣṭyā jīvann ayaṃ muktaś caurair iti mahotsavaḥ tena tacchvaśureṇātha cakre militabandhunā
GK21
yadyanyaścaulakartā tadā tasmai
GV06
mā līnadīnā kṛpaṇā tadānīṃ bhūyā mama tvaṃ visabhāgacittā
K09
kramukaphalānītyādy uktalakṣaṇaḥ
GSD36
vilokite samiñjite prasārite saṃghātīpaṭapātracīvaradhāraṇe aśite pīte khādite śayite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tuṣṇīmbhāve pratisaṃlayane evaṃ saṃprajānacārī bhavati evaṃ hi subhūte bodhisattvo
K03
eka bāra kamanaveltha to bāra bāra kamanaveltha naṃgo ṭhārau gaila meṃ cora balaiyā leyaha eka purānī braja kahāvata hai yānī naṃge kā itanā vikaṭa pratāpa hotā hai ki cora bhī use namaste kaha kara kahatā hai bhaīyā tujhase kyā le jāūṃgā tū to merā yāra hai
H
Why let these yellow robes torment you Why go around with shaven head and bowl Come on return to the lower life enjoy possessions and do works of merit monks for a monk so living and practicing to reject the training and revert to the lower life would just be impossible
E
apramāṇeṣv avavaditavyo nuśāsitavyaḥ
K02
allāha hameśā acchephariśte bhejatā hai jabaki śaitāna bure
H
evam COMMENTARY Vijñapriyā vi jha akramatetiavyavadhānena taduttarapātaniyamenaiva tatparāmarśakasya śabdasya tatparāmarśārthamanyottarapātastattvam samaya eveti paruṣīkṛtāḥ duḥ śravīkṛtāḥ svarā yeṣāṃ tādṛśa mayūrā yatra kriyāyāṃ tādṛśaṃ yathā syāttathā śaradiṃ haṃsaravā ramaṇīyatām ayuḥ prāptavantaḥ
GK16
na prathamaḥ viparītapramāṇādarśanāt dravyatvādestūktapramāṇaviruddhatvena kālātyayāpadiṣṭatvāt kiñcākāśasya paramāṇusaṃyogaḥ kimākāśaikadeśe vartate utākāśa eva ādye kimekadeśo nāmāvayavaḥ pradeśabhedo vā nādyaḥ anabhyupagamāt dvitīye kimasāvākāśasvarūpamevāthārthāntaram
GSP33
nāmasāmya ataḥsākṣya kā puṣṭa pramāṇa mānā jātā hai phira jaba hama dekhate haiṃki vartamāna samaya meṃ bhī kanāvare nṛtya tathā gāyana meṃ atīva ruci rakhate haiṃ tathāunake kṣetra meṃ ghore pālane kā pracalana hai aura unake gāṃvoṃ meṃ pracalita hori pho lokanāṭya meṃ eka vyaita hariṇa kese sīṃga lagākara abhinaya karatāhai to kanāvaroṃ kā kinnara logoṃ se saṃbaṃdhita honā siddha ho jātā hai
H
dyelāgraṃthikapippalīkulahalānyuṣṇāni tīkṣṇānyapi
GS40
rasaparyantaviśrāntapratītivandhyā vyavaharanti
GK16
rāṣṭrīya svayaṃsevaka saṃgha jhūṭha kī saṃskṛti meṃ viśvāsa karatā hai
H
khāne bhīnahīṃ gayā bhītara basa soyā parā rahā būṭapaiṇṭa sameta patā nahīṃ kitane pahara rātagaye vaha uṭhā aura bistara sameṭane lagā
H
te khang bzang gi steng ngam
T
kumārikāpi yā samyagvratametatsamācaret sā patiṃ labhate viprāḥ kulīnaṃ rūpasaṃyutam niṣkāmaḥ kurute yastu vratametatsamāhitaḥ cāturmāsyudbhavānāṃ ca niyamānāṃ phalaṃ labhet iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye jalaśāyyupākhyāne aśūnyaśayanavratamāhātmyavarṇanaṃ nāma pañcaṣaṣṭyuttaradviśatatamodhyāyaḥ
GP12
dharmadūṣakāḥ ka ucyanta ityāha
T03
samādhivikrīḍitaḥ śatasahasranirhārakuśalaḥ sarvajñātāniryātaḥ traidhātukāsaktaḥ gatiṃgataḥ sarvāśāparipūrakaḥ apramāṇasamādhisamāpattisamanvāgataḥ amoghakāyavāgmanaskarmāttābhiyuktaḥ apramāṇasamādhicaryādhiṣṭhitaḥ
T17
avayavebhyotiriktasyāvayavinaḥpaṭāderanupalambhastadaṅgīkāre bādhakaṃ pramāṇam yadi syādupalabhyeta nopalabhyatetu paṭo nāma kaścittaṃttubhyonyaḥ tathā kapālābhyaṃ bhinno ghaṭaḥ evaṃ tantukapālādayopīti bhāvaḥ atrāyaṃ prayogaḥyadupalabdhilakṣaṇaprāptaṃ sadyatra nopalabhyate na tattatrāsti
T16
rgyal po chen po dei tshe dei dus na blon poi gtso bo sde bzang zhes bya bar gyur pa gzhan zhig yin snyam na zhes bya ba nas on kyang ngas sems can rjes su bzung ba ni bla na med pa yang dag par rdzogs pai byang chub kyi zhes bya ba nas tshogs tsam yin
T
legs par bzung ba yin gyi
T
usameṃ yaha bhī āyā thā ki yadi kīmateṃ barhatī haiṃ to aisā kiyā jā sakatā hai usake lie hamane sṭeṭa eḍavāijarī kameṭī bhī banāī hai pichale nirṇaya ko lāgūhue abhī do varṣa bhī pūre nahīṃ bīte haiṃ hamane usa para vicāra karane kā phaisalākiyā hai
H
pho nya rnams kyi tshig thos nas
T
II nanu cāyuktametat aniyatadigdeśasya bhramaṇākhyasyāpi karmaṇaḥ kāraṇaIItvāt satyametat tathāpyadoṣaḥ niyatadikkriyāprabandhasyaiva heturityavadhāraṇānabhyupagamāt so pi niyatāyāmeva diśi kriyāprabandha iti cānye aniyatadikkriyāprabandhaheturityavadhāraṇasyātra pūrvarūpatāṃ manyamānā vyākhyāntaraṃ kurvate tasya vināśakāraṇamāha sparśavaddravyasaṃyogaviśeṣavirodhī iti sparśavaddravyasaṃyogamātravirodhitve vāyusaṃyogena virodhādiṣorgamanaṃ na syāt taddhetorvegasya vināśāditi viśeṣagrahaṇam kaṭhināvayavasaṃyogenādāvapi tadvināśopalabdheḥ
GSP29
viśvasthityudbhavāpyayaḥ
GR14
samyagutpattihetuvaidhuryād darśanamārgaguṇābhāve anāgatāsattvena bhāvanāmārgaguṇābhāve viparyāsaśāntatvādinā nirvāṇaprayogamārge śūnyatābhinirhāratvena darśanamārge naiḥsvābhāvyabhāvakatvena bhāvanāmārge ca prathamo grāhyavikalpaḥ asyāmavasthāyāṃ praheyatvena bhāvanāmārgaprayogāvasthāyāṃ navavidho viṣayī
T03
atigurvī lajjāmuvāha
GK19
amāno ne kahā hai ki vo svayaṃ jāpāna jākara isa bāremeṃ aura jānakārī juṭāeṃge kaī deśoṃ ne apane nāgarikoṃ ke lie yātrā cetāvanī jārī kī hai ki vo jāpāna na jāeṃ kyoṃki vahāṃ vikiraṇoṃ kā khatarā ho sakatā hai jāpāna meṃ phukuśimādāyacīparamāṇusaṃyaṃtra ke āsapāsa ke ilāqe ko khālīkarane ke tarīkoṃ kī ilāke ke gavarnara ne karī ālocanā kī hai
H
astrīkasaṃsāragatena dṛṣṭaṃ mayā kvacidyāvadananyakāmam bhūtāni niryānti bahūni bhūtādviśanti bhūtāni bahūni bhūtam
GSP27
dhārāsiktavasuṃdharāsurabhayaḥ prāptāsta evādhunā gharmāmbhovigamāgamavyatikaraśrīvāhino vāsarāḥ
GK22
na ca bhūtapiśācāṃ vā na mohena ca pīḍitā na cāhniruddhe gaṃca pīḍā vimucyate icchāśaktisvarūpeṇa guruṃ bhavati yoginaḥ ratyānandakarī dehe sarvvapāpaharim parā putramitrakalaṇi śāidhanasayaṃ
GSP30
ye khalu punaḥ paṃcaśikha striyo vā puruṣā vā mahāgovinde brāhmaṇe paruṣacittāni śrāvakeṣu cāsya te kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ
K14
de la chi bai bsngags pa brjod kyang rung ste
T
bde legs su gyur ba dag byas te zong khyer nas singga lai gling du song ste
T
bhagavānāha yadi subhūte navayānasaṃprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti
K05
sarvaiśca praviśyāpāṃ sūktaiḥ
GV06
vanaṃ jagāma gahanaṃ hayānāñca śatairvṛtaḥ siṃhanādaiśca yodhānāṃ śaṅkhadundubhiniḥ svanaiḥ
GP12
tenāgnihotraṃ juhuyāt svargakāma iti śruteḥ
T04
bṛhatyau kāśmarī cāpi kṣīriśuṅgāstvaco ghṛtam
GS40
isa taraha kāgaja ke āviṣkāra se sabhī tāra patroṃ meṃ hī aṃkana kārya milatāhai
H
sa bdag bdag ni rkun ma ste
T
evaṃ sakṛdāgāmi
K03
sati cobhayābhidhāne vyastavṛttireva tāvaducyate
GSP31
ataḥprakṛti ne isa pradeśa kī bheroṃ ko ūna kī ūparī parata lambī aura moṭī tathānīce kī parata mahīna tathā saghana varadāna ke rūpa meṃ dī hai
H
tasyāsiddhau sandehe cāsiddho nāma hetvābhāso bhavati
T11
śabdabrahmamayaṃ paśyantīrūpaṃ ātmatattvam iti vaiyākaraṇāḥ
GSP30
In his case hes offering a cure for the basic disease of the mind the suffering that comes from craving and ignorance Thats what weve got to cure So he analyzes the symptoms of the disease diagnoses it explains its causation discusses what its like to be free of the disease and then shows a path of treatment that leads to the end of the disease to a state of health
E
yat tu yamenoktam
GSD36
magarakisānoṃ se jitanā lagāna vasūla kara sakeṃ utanā karane ke lie unheṃ ājāda choradiyā gayā isase kisānoṃ kā utpīrana barhā aneka śāhī sāṃmatoṃ ne julphikāra khāṃ ke viruddha ṣaḍyaṃtra kiyā isase bhīburī bāta yaha huī ki bādaśāha ne use apanā viśvāsa aura sahayoga pūrī taraha nahīṃdiyā
H
nāstikatve rthato yeṣāṃ kathaṃ te nāstikāḥ smṛtāḥ
T10
yathā loke bhujāśrito bhujasthālaṅkāraḥ kaṇṭhaśritaḥ kaṇṭhasya tathāsau śabdāśrita iti bhāvaḥ
GK16
tena sadṛśāt kulāt kalatram ānītaṃ
K01
gopagopījanair hṛṣṭaiḥ prītivistāritekṣaṇaiḥ saṃstūyamānacaritaḥ kṛṣṇaḥ śailam adhārayat saptarātraṃ mahāmeghā vavarṣur nandagokule indreṇa coditā meghā gopānāṃ nāśakāriṇā tato dhṛte mahāśaile paritrāte ca gokule mithyāpratijño balabhid vārayām āsa tān ghanān
GP11
svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam
GP11
pradhānatvāt parmāṇeṣu śabda eva pramāṇyate
GR14
hitaṃ tattvaṃ ca yo mūḍho na gṛhṇāti gurorvacaḥ
K14
Breathing in long he discerns I am breathing in long or breathing out long he discerns I am breathing out long Or breathing in short he discerns I am breathing in short or breathing out short he discerns I am breathing out short He trains himself I will breathe in sensitive to the entire body He trains himself I will breathe out sensitive to the entire body He trains himself I will breathe in calming bodily fabrication He trains himself I will breathe out calming bodily fabrication
E
kinnaroṃ meṃ kanyā ko balapūrvaka bhagākara vivāha kara lene kīprathā bhī hai ise darośa ḍabaḍaba kahā jātā hai nadī ke lie samudra gāṃvake lie deśa dūdha ke lie khera kṣīram śabdoṃ kā pracalana tathāpahalā dūsarā tīsarā cauthā ādi saṃkhyāvācaka śabdāvalī kā sthānīya bolī meṃabhāva honā aura isa varga kī bolī meṃ liṃga kā abhāva honā ādi bāteṃkinnaraparaṃparā kī viśiṣṭatā hai
H
āścaryaṃ kiṃ bahunā
T09
nātyantike pyātmasukhe yathāyaṃ mamādaro nyatra parārthasiddheḥ
T09
prācī pretamadhvaraṃ kalpayantī ityadhvaro vai yajñaḥ prācī pretaṃ
GV03
iti hi mahāśūnyatā ca vyayaś cādvayam etad advaidhīkāram tat kasya hetoḥ
K02